Showing posts with label Bhagawati. Show all posts
Showing posts with label Bhagawati. Show all posts

Sunday, June 2, 2013

Kali Stotra

श्री काली स्तोत्र
Shri Kali Stotra


ॐ अचिंत्यामिताकार शक्ति स्वरूपा प्रतिव्यक्तव्यधिष्टान सत्वैक मूर्ति:।
गुणातीत निर्द्वन्द्वबोधैकगम्या त्वमेका परंबह्मरूपेण सिद्धा ॥१
Hey goddess Kali! Your starnge powers and strength cannot be compared to any. You are present in each one in your true form.  You are away from the three Guna’s, achieved through specific knowledge and resides in the Brahma.

अगोत्रा कृतित्वादनैकान्तिकत्वा दलक्ष्यागमत्वाद शेषाकर त्वात् ।
प्रपंचालसत्वादना रम्भकत्वात् त्वमेका परंबह्मरूपेण सिद्धा ॥२
You do not belong to any religion or community. You are in many forms. You are unstoppable and that is why nobody or nothing can with overcome your speed. You are not required in stage of the world. You are on the whole, the creator, caretaker and destroyer of the world.

यदा नैवघाता न विष्णुर्नरुद्रो न काली न वा पंचभूतानिनाशा ।
तदा कारणीभूत सत्वैक मूर्ति त्वमेका परंबह्मरूपेण सिद्धा ॥३
When Lords Brahma, Vishnu, Rudra, Kaal, Panchabhoot and Dik were not there, you were the much before them serving their purpose. You are the only one in the Brahma with a distinctive power.

न मीमांसकानैव कालादितर्का न साँख्या न योगा न वेदान्त वेदा: ।
न देवा विदुस्ते निराकार भावं त्वमेका परंबह्मरूपेण सिद्धा ॥४
You are indescribable. Kaal, Tark, Sankhya Yog, Vedant,  Veda and Devtagon are unsuccessful in describing you.

न तो नामगोत्रे न ते जन्म मृत्यु न ते धाम चेष्टे न ते दुख सोख्ये ।
न ते मित्र शत्रु न ते बन्ध मोक्षौ त्वमेका परंबह्मरूपेण सिद्धा ॥५
Hey Goddess! Neither you have a name, not any Gotra (caste), not birth, nor death. Neither you havea house nor a Ghaat ( Place). Neither you have any desire nor any sorrow. You do not have happiness. You neither have a friend not an enemy nor Moksha.  I pay my devotion to you.

न बाला न च त्वं वयस्था न वृद्धा न च स्यदिषष्ठ पुमान्नैव च त्वम् ।
न व त्वं सुरो नासुरो नो नरो वा त्वमेका परंबह्मरूपेण सिद्धा ॥६
Goddess! You are neither a child, nor an adult, not an old, not a young, not a female, not a male. Neither any devta, not an evil and you are not a human also. You are present in the Brahma itself.

जले शीतलत्वं शुचौदाहकत्व विधौ निर्मलत्वं रवौ तापकत्वम् ।
तवैवाम्बिके यस्म कस्यापि शक्ति त्वमेका परंबह्मरूपेण सिद्धा
Hey Jagdambey! You are present in the purity of water, anger of fire, coolness of the moon and the heat of the sun. You are the power of all the objects.

पपौक्ष्वेडमुग्रे पुरा यन्महेश: पुन: संहरत्यन्त काले जगच्च ।
तवैव प्रसादान्त च स्वस्य शक्त्या त्वमेका परंबह्मरूपेण सिद्धा ॥८
O Goddess! Once when Lord Mahadev drank poison and the works/tasks that we did for the progress of the world were done to make you happy. He did not do it for selfish reasons.

कराला कृतीन्यानानि भ्रयान्ती भजन्ती करास्त्रादि बाहुल्यमिथम् ।
जगत्पालनाया सुराणाम् बंधाय त्वमेका परंबह्मरूपेण सिद्धा ॥ ९
O Devi! You always have weapons in your hands to kill the devils and negative forces and work as a caretaker. You are the destroyer of Rakshas ( Devil). You are present in the entire Brahma.

रूदन्ती शिवाभिर्वहन्ती कपालं जयन्ती सुरारीन बधन्ती प्रसन्ना।
नटन्ती पतन्ती चलंती हसंती त्वमेका परंबह्मरूपेण सिद्धा ॥१०
Hey Kalika! You are the one to talk to Shivmurti, possessor of Kapaal, destroyer of the enemies of Lords, always remain happy, dancing and smiling always. You are in the Brahma.

आपादापिवताधिकं धावसित्व श्रुतिभ्याम् विहिनामि शब्द श्रृणोसि ।
अनासापिजिध्रस्य नेत्रापि पश्य स्वजिह्वापि नानारसास्वाद विज्ञा ॥११
Hey Dayamayi! You do not have feet but still run much faster that air also. You are deaf, but still you can hear the prayers of your devotees. You cannot smell but still can smell the fragrance of objects. You are blind, but still keep an eye on all. You do not a tongue, but still can taste all types of food.

यथा भ्रामयित्वा मृद चक्र कुलाली बिद्यते शरावं घटं च ।
महामोह यंत्रेषु भूतान्य शेषान् तथा मानुषास्त्वं सृत्रस्यादि सर्गे ॥१२
यथा रंगरज्वर्कदृष्टिष्व कस्मान्नृणां रूपदर्वी कराम्बुभ्रम: स्यात् ।
जगत्यत्र तत्तन्मये तद्वदेव त्वमेकैव तत्तन्नितत्तौ समस्तम् ॥१३
Hey Sarva Vidyamayi ( creator of Knowledge)! The way the human body reflects silver. Rope reflects snake and sunrays reflects the water, similarly you are the only one in the world which gives the reflection of every object or ingredient. After all this also, you are the most supreme.

महाज्योति एका संहासनम् वत् त्वकीयान् सुरान वाहयस्युग्रमूर्ते ।
अवष्टभ्य पदभ्याम् शिवं भैरवं च स्थिता तेन मध्ये भवत्येव मुख्या ॥१४
Hey Aaporva Roopani ( beautiful) ! You provide devatas with utmost position and power. When angry, you supress Lord Shiva and Lord Bhairav underneath.

कुयोग आसने योग मुद्राभिनीति: कुगोसायु पोतस्य वालाननं च ।
जगन्मातरादृक तवा पूर्वलीला कथं कारमस्मद्विधैर्देवि गम्या ॥१५
Hey Goddess! Your beauty lies in your images ( sitting on a dead body and wearing a necklace of skulls around her neck etc.) I can not understand this beauty of yours and none can.

महाघोर कालानल ज्वाल ज्वाल सित्यत्यंतवासा महाट्टाहासा ।
जटाभार काला महामुण्ड माला विशाला त्वमहित मयाध्यायश
Sम्ब ॥१६
Hey Amba! You are the main component in the middle of the branch of Mahaghor Kalaanal as a Jatadharini ( one with long hair). Black in colour with a mala of skulls looks powerful. I pay my devotion to you.

तपोनैव कुर्वन् वपु: सदयामि ब्रजन्नापि तीर्थ पदे खंजयामि ।
पटठन्नापि वेदान् चनि यापयामि त्वदंघ्रिद्वयं मंगल साधयामि ॥१७
Hey Goddess! I do not want to devote/ finish my body in worship. Neither do I want to paralyse my legs by roaming/visiting Teeth (Pieus) places nor do I want to end my life in the knowledge if Vedas. I only want to perform my services for you and at your feet.

तिरस्कुर्वतोsन्यामारो पास नार्चे परित्यक्त धर्माध्वरस्यास्य जन्तो: ।
त्वदाराधनान्यस्त चित्तस्य किं मे करिष्यन्तयमी धर्मराज्य दूता: ॥१८
O Goddess! I have given up my believings and worships for other Lords, giving up all the religious feelings, have diverted my heart towards your devotion. What can the messengers of Dharmaraaj do to me? When you are there to protect me.

न मन्यसे हरि न वुधातारमीशं न वह्निं न ह्यर्क न चेन्द्रादि देवान् ।
शिवोदीरितानेक वाक्यप्रबन्ध स्त्वदर्चाविधानं विशत्वम्ब मत्याम् ॥१९
Hey Ambey! I do not believe in Hari, Brahma, Ishaan, Agni ( fire), Sura, Indra. I believe in towards of Shiva. In the result your vidhi should enter my heart.

नरा मां विनिन्दन्तु नाम त्यजेद्वान्धंवा ज्ञातय: सन्त्यजन्तु ।
मयि भटा नारके पातयन्तु त्वमेका गतिर्मे त्वमेका गतिर्मे ॥२०

Any devotee who recites this strotra, by Rudra Mahakaal, is free from sudden death. He attain sidddhi.

॥इति॥

Tuesday, September 11, 2012

Lord Shiva and Lord Vishnu are the same

These days various people are debating about Shaivism and Vaishnavism. There's been certain leaders saying Lord Vishnu is great and some saying Lord Shiva is great. Veda Vyasa is the author of all the Vedas and Purans. He himself said Devi the mother of this whole universe including Lord Vishnu and Lord Shiva. He even said that without the recite of Devi Bhagavatam there is no liberation. Thus, the following stanza from Devi Bhagavatam proves that Lord Shiva and Lord Vishnu are the same.

कदाचिद् देवदेवो मां ध्यायत्यमितविक्रम: ।ध्यायाम्यहं च देवेशं शंकर त्रिपुरान्तकम् ॥ शिवस्याहं प्रिय: प्राण: शंकरस्तु तथा मम । उभयोरन्तरं नास्ति मिथ: संसक्तचेतस: ॥ नरक यान्ति ते नूनं ये द्विषन्ति महेश्वरम् । भक्ता मम विशालाक्षि सत्यमेतद् ब्रवीम्यहम् ॥

भगवान् विष्णु बोले – प्रिये ! मैं हृदयमें जिनका ध्यान कर रहा हूँ, उनका परिचय देता हूँ, सुनो । पार्वतीपति भगवान् शंकर सबसे प्रधना माने जाते हैं । तुरंत प्रसन्न हो जाना उनका स्वाभाविक गुण है ! उन देवधिदेवके पराक्रमकी कोई सीमा नहीं है । कभी तो ऐसा होता है कु त्रिपुरासुरका वध करनेवाले वे देवेश मेरा ध्यान करते हैं और मैं उनका करता हूँ । उनका प्रिय प्राण मैं हूँ और मेरे प्रिय प्राण वे हैं । हम दोनोंका चित्त परस्पर गुँथा हुआ है । अत: दोनोंमें किंचिन्मात्र भेद नहीं समझना चाहिये । विशाललोचने ! जो भगवान् शंकरसे द्वेष करते हैं, वे मेरे भक्त ही क्यों न हों; किंतु नरकमें जाना उनके लिये अनिवार्य है । मैं यह बलकुल सत्य बता रहा हूँ ।

   
 - श्रीमद्देवी भागवतमहापुराणम्   ६\१८\४५-४७

Thursday, June 7, 2012

Chapter 1 : श्रीमद्देवी भागवतमहापुराणम् Shrimad Devi Bhagavatam


श्रीमद्देवी भागवतमहापुराणम्

अथ प्रथमा‍‌ऽध्याय:
सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रिडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवत वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधितालङ्करोतु ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं ससस्वतीं व्यास ततो जयमुदीरयेत् ॥२॥
ऋषय ऊचु:
सूत जीवसमा बह्वीर्यस्त्वं श्रावयसीह न: । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भतम् । अवतारकथोपेतमस्माभिर्भक्तित: श्रुतम् ॥४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्य माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥५॥
अधुना श्रोतुमिच्छाम: पावनात् पावनं परम् । नॄणामनायासे सर्वाश: ॥६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवा: । कलावि परं त्वत्तो न विद्म: संशयच्छिदम् ॥७॥
सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वाशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषत: ॥८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रुयते सम्यग् देवीभागवतं नरै: ॥९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशु: पाप्तो देवीभागवताभिध: ॥१०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातम: । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगु: ॥११॥
ऋषय ऊचु:
सूत सूत माहभा वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च क: ॥१२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवै: श्रुतं पुर्वं कान्कान्कामानवाप्नुयु: ॥१३॥
सूत उवाच
विष्णोरंशो मुनिर्जात: सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुर: शिष्यानध्यापयत्युरा ॥१४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधीकारिणाम् । स्त्रीणां दुर्मेधसा नॄणां धर्मज्ञानं कथं भवेत् ॥१५॥
विचार्यैतत् तु मनसा भगवान् बादरायण: । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥
अष्टादश पुराणानि स कृत्वा भगवान। मुनि: । मामेवाध्यापयामास भारतख्यानमेव च ॥१७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्त संशुध्यै राज्ञा भागवतं श्रुतम् ॥१९॥
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानत: ॥२०॥
नवाहयज्ञे सम्पूर्णे परीक्षिदपि भूपति: । दिव्यरूपधरो देव्या: सालोक्यं तत्क्षणादगात् ॥२१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजय: । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥२२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥
ये श्रृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभी: ॥२४॥
दिनमर्ध तदर्ध वा मुहुर्तं क्षणमेव वा । ये श्रृण्वन्ति नरा भक्त्या न तेषां दुर्गति: क्वचित् ॥२५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नर: ॥२६॥
कृतादौ बहवो धर्मा: कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥२८॥
सुधां पिबुन्नेक एव नर: स्यादजरामर: । देव्या: कथामृतं कुर्यात् कुलमेवाजरामरमारम् ॥२९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरै: ॥३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मण: । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम् ॥३२॥
ये दुर्हृद: पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता  नास्तिकमार्गसक्ता नवाहयज्ञने  पुनन्ति ते कलौ ॥३३॥
परास्वदाराहरणेऽतिलुब्धा ये वै नरा: कल्मषभारभाज: । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धा ॥३४॥
तपोभिरुग्रैर्वततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥३५॥
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख  एष विप्रा: ॥३६॥
अतो भागवतं देव्या: पुराणं परत: परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥३८॥
देवीप्रीतिप्रदं भक्त्य श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्योय स देव्या: पदवीं लभेत् ॥३९॥
देवीभागवतस्यापि श्लोकं श्लोमार्धमेव वा । भक्त्य यश्च पठेन्नित्यं स देव्या: प्रीतिभाग्भवेत् ॥४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रुवणमात्रत: ॥४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरत: ॥४२॥
यस्तु भागवतं देव्या पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नर: ॥४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह॥४४॥
य एतां श्रृणुयाद् भक्त्या श्रीमद्भगवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुत: । य: पठेच्छुणुयाद् वापिस सिद्धिं लभते पराम् ॥४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद् । बाहुप्रजातो धराणीपति: स्यात् वैश्य: पठन् वित्तसमृद्धिमेति शूद्रोऽपि श्रृण्वन स्वकुलोत्तम: स्यात् ॥५०॥
॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवश्रवणमाहात्म्यवर्णनं नाम प्रथमो‍‌ऽध्य:॥१॥

Friday, September 23, 2011

Devi Ashtakam

देव्यष्टकम्
महादेवीं महाशक्तिं भवानीं भववल्लभाम्।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥१॥
I adore You, Who is the great Goddess (Mahādevī), Who is Mahāśakti (the greatest power), Who is Bhavānī, Who is the dear one of Śiva (Bhava), Who destroys the grief of metempsychosis, and Who is the Mother of the world.
भक्तिप्रियां भक्तिगम्यां भक्तानां कीर्तिवधिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥२॥
I adore You, Who is dear to devotees, Who is reachable by devotion, Who increases the fame (glory) of devotees, Who is dear to Śiva, Who is Satī (eternal truth), Who is noble Goddess, and Who endears devotees.
अन्नपूर्णा सदापूर्णा पार्वतीं पर्वपूजिताम् ।
महेश्वरीं वृषारुढां वन्दे त्वां परमेश्वरीम् ॥३॥
I adore You, Who is Annapūrṇā (Who gives grains), Who is always complete (in every way), Who is Pārvatī (daughter of Parvata Himālaya), Who is prayed on parva (Parva consists of the full moon day, the change of moon, and the eighth day and the fourteenth day of half month.), Who is the greatĪśvarī, Who is seated on a bull, and Who is the supreme Goddess.
कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् ।
शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥४॥
I adore You, Who is Kālarātriḥ, Who is the great Goddess Rātriḥ,Who is the night of deluge (prayalakāla rātriḥ), Who is the Goddess of everyone, Who is the beloved of Śiva, Who is the power of Śambhu, Who is the Mother, and Who is known as Umā.
जगत्कत्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभि: संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥५॥
I adore You, Who creates the universe, Who nourishes (protects) the universe like a Mother, Who causes the destruction of universe (at deluge), Who is eulogized by sages (muni), Who is auspicious, and Who bestows mokṣa (liberation).
देवदु:खहरामम्बां सदा देवसहायकाम् ।
मुनिदेवै: सदा सेव्यां वन्दे त्वां देवपूजिताम् ॥६॥
I adore You, Who absolves the grief of demi-gods (or noble ones), Who is the Divine Mother, Who always helps the demi-gods (or noble ones), Who is always worthy to be honored by sages and demi-gods, and Who is worshipped by demi-gods (or noble ones).
त्रिनेत्रां शंकरीं गौरीं भगमोक्षप्रदां शिवाम् ।
महामायां जगद्वजां वन्दे त्वां जगदीश्वरीम् ॥७॥
I adore You, Who has three eyes, Who is the consort of Śiva, Who is Gaurī (or of fair-complexion), Who bestows luxuries and liberation, Who is eternally blissful, Who is the great illusory power (Māyā), Who is the seed (cause) of this universe, and Who is the Goddess of the universe.
शरणागतजीवानां सर्वदु:खविनाशिनीम् ।
सुखसम्पत्करीं नित्यां वन्दे त्वां प्रकृतिं पराम् ॥८॥
I adore You, Who destroys all the griefs of living-beings seeking shelter (in Her), Who causes happiness and prosperity, Who is eternal, Who is Prakṛti (primordial One), and Who is Parā.
देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
य: पठेद्भक्तिभावेन लभते स परं सुखम् ॥९॥
With devotion, he who reads these eight verses on Goddess —which is virtuous, and which is written by Yogānanda, he attains the final happiness and bliss.

Please Note: These English translations are copied from stutimandal.com. 










Wednesday, July 29, 2009

Various Aspects (Roop) of Devi महादेवी विभिन्न स्वरूपोंका ध्यान

महादेवी विभिन्न स्वरूपोंका ध्यान



१. भगवती दुर्गा

विद्युद्दमसप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभि: करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशिखांश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गा त्रिनेत्रां भजे ॥



२. भगवती ललिता

सिन्दूरारूणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत् तारानायकशेखरां स्मितमुखीमापीनवक्षोरूहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतिं सौम्यां रत्नघटस्थरक्तचणां ध्यायेत् परामम्बिकाम् ॥



३. भगवती गायत्री

रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां रक्तां रक्तनवस्त्रजं मणिगणैर्यक्तां कुमारीमिमाम् ।
गायत्रीं कमलासनां करतलव्यानद्धकुण्डाम्बुजां पद्माक्षीं च दधतीं हंसाधिरूढां भजे ॥



४. भगवती अन्नपूर्णा

सिन्दूराभां त्रिनेत्राममृतशशिकलां खेचरीं रक्तवस्त्रां पीनोत्तुङ्गस्तनाढयामभिनवविलसद्यौवनारम्भरम्याम् ।
नानालङ्कारयुक्तां सरसिजनयनामिन्दुसंक्रान्तमूर्ति देवीं पाशाङ्कुशाढयमभयवरकरामन्नपूर्णां नमामि ॥

५. भगवती सर्वमंगला

हेमाभां करूणाभिपूर्णनयनां माणिक्यभूषोज्ज्वलां द्वात्रिंशद्दलपषोडशाष्टदलयुक्पद्मस्थितां सुस्मिताम् ।
भक्तानां धनदां वर च दधतीं वामेन हस्तेन तद् दक्षणाभयमातुलुङ्गसुफलं श्रीमङ्गलां भावये ॥



६. भगवती विजया

शङ्खा चक्रं च पाशं सृणिमपि सुमहाखेटखड्गौ सुचापं बाणं कह्लारपुष्पं तदनु करगतं मातुलुङ्ग दधानाम् ।
उद्यद्बार्लावर्णां त्रिभुवनविजयां पञ्चवक्त्रां त्रिनेत्रां देवीं पीताम्बाराढयां कुचभरनमितां संततं भावयामि ॥



७. भगवती प्रत्यंगिरा

श्यामाभां च त्रिनेत्रां तां सिंहवक्त्रां चतुर्भजाम् ।
ऊध् र्वकेशीं च सिंहस्थां चन्द्राङ्कितशरोरुहाम् ॥
कपालशूलडमरुनागपाशधरां शुभाम् ।
प्रत्यङ्गिरां भजे नित्यं सर्वशत्रुविनाशिनीम् ॥



८. भगवती सौभाग्यलक्ष्मी

भूयाद्भयो द्विपद्माभवरकरा तप्तकार्तस्वराभा शुभ्राभ्राभेभयुग्मद्वयकरधृतकुम्भाद्भिरासिच्यमाना ।
रक्तौघाबधद्धमौलिर्विमलतरदुकूलार्तवालोपनाढया पद्माक्षी पद्मनाभोरसि कृतवसति: श्री श्रियै न: ॥



९. भगवती अपाराजिता

नीलोत्पलनिभां देवीं निद्रामुद्रितलोचनाम् ।
नीलकुञ्चितकेशाग्र्यां निम्नमाभीवलित्रयाम् ॥
वराभयकराभोजां प्रणतार्तिविनाशिनीम् ।
पीताम्बरवरोपेतां भूषणस्त्रग्विभञषिताम् ॥
वरशक्त्याकृतिं सौम्यां परसैन्यप्रभञ्जिनीम् ।
शङ्खचक्रगदाभीतिरम्यहस्तां त्रिलोचनाम् ॥
सर्वकामप्रदां देवीं ध्यायेत् तामपराजिताम् ॥



_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips

Monday, June 22, 2009

Kali Ashtakam श्रीकालिकाष्टकम्

श्रीकालिकाष्टकम्
Kali Ashtakam
by
Adi Shankaracharya

ध्यानम्
ध्यान

गलद् रक्तमण्डावलीकण्ठमाला महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानलया मुक्तकेशी महाकालकामाकुला कालिकेयम् ॥१॥

ये भगवती कालिका गलेमें रक्त टपकते हुए मुण्डसमूहोंकी माला पहने हुए हैं, ये अत्यन्त घोर शब्द कर रही हैं, इनकी सुन्दर दाढें हैं तथा स्वरुप भयानक है, ये वस्त्ररहित हैं ये श्मशानमें निवास करती हैं, इनके केश बिखरे हुए हैं और ये महाकालके साथ कामलीलामें निरत हैं ॥१॥

भुजे वामयुग्मे शिरोsसिं दधाना वरं दक्षयुग्मेsभयं वै तथैव ।
सुमध्या
sपि तुङ्गस्तनाभारनम्रा लसद् रक्तसृक्कद्वया सुस्मितास्या ॥२

ये अपने दोनों दाहिने हाथोंमें नरमुण्ड और खड्ग लिये हुई हैं तथा अपने दोनों दाहिने हाथोंमें वर और अभयमुद्रा धारण किये हुई हैं । ये सुन्दर कटिप्रदेशवाली है, ये उन्नत स्तनोंके भारसे झुकी हुईसी हैं इनके ओष्ठ द्वयका प्रान्त भाग रक्तसे सुशोभित है और इनका मुख-मण्डल मधुर मुस्कानसे युक्त है ॥२॥

शवद्वन्द्वकर्णावतंसा सुकेशी लसत्प्रेतपाणिं प्रयुक्तैककाञ्ची ।
शवाकारमञ्चाधिरूढा शिवाभि-श्चर्दिक्षुशब्दायमाना
sभिरेजे ॥३॥

इनके दोनों कानोंमें दो शवरूपी आभूषण हैं, ये सुन्दर केशवाली हैं, शवोंके बनी सुशोभित करधनी ये पहने हुई हैं, शवरूपी मंचपर ये आसीन हैं और चारों दिशाओंमें भयानक शब्द करती हुई सियारिनोंसे घिरी हुई सुशोभित हैं ॥३॥

स्तुति:
स्तुति

विरञ्च्यादिदेवास्त्रयस्ते गुणांस्त्रीन् समाराध्य कालीं प्रधाना बभूवु: ।
अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥४॥

ब्रह्मा आदि तीनों देवता आपके तीनों गुणोंका आश्रय लेकर तथा आप भगवती कालीकी ही आराधना कर प्रधान हुए हैं ।आपका स्वरूप आदिसहित है, देवताओंमें अग्रगण्य है प्रधान यज्ञस्वरूप है और विश्वका मूलभूत है; आपके इस स्वरूपको देवता भी नहिं जानते ॥४॥

जगन्मोहनीयं तु वाग्वादिनीयं सुहृत्पोषिणीशत्रुसंहारणीयम् ।
वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥५॥

आपका यह स्वरूप सारे विश्वको मुग्ध करनेवाला है, वाणीद्वारा स्तुति किये जानेयोग्य है, वाणीका स्तम्भन करनेवाला है और उच्चाटन करनेवाला है; आपके इस स्वरूपको देवता भी नहीं जानते ॥५॥

इयं स्वर्गदात्री पुन: कल्पवल्ली मनोजांस्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥६॥

ये स्वर्गको देनेवाली हैं और कल्पलताके समान हैं । ये भक्तोंके मनमें उत्पन्न होनेवाली कामनाऔंको ‍यथार्थरूपमें पूर्ण करती हैं । और वे सदाके लिये कृतार्थ हो जाते हैं; आपके इस स्वरूपको देवता भी नहीं जानते ॥६॥

सुरापानमत्ता सभुक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥७॥

आप सुरापनसे मत्त रहती हैं और अपने भक्तोंपर सदा स्नेह रखती हैं । भक्तोंके मनोहर तथा पवित्र हृदयमें ही सदा आपका आविर्भाव होता है । जप, ध्यान तथा पूजारूपी अमृतसे आप भक्तोंके अज्ञानरूपी पंकको धो डालनेवाली हैं, आपके इस स्वरूपको देवता भी नहीं जानते ॥७॥

चिदान्दकन्दं हसन् मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम् ।
मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवा:॥८॥

आपका स्वरूप चिदानन्दघन, मन्द-मन्द मुसकाने सम्पन्न, शरत्कालीन करोडों चन्द्रमाके प्रभासमूहके प्रतिबिम्ब-सदृश और मुनियों तथा कवियोंके हृदयको प्रकाशित करनेवाला है; आपके इस स्वरूपको देवता भी नहीं जानते ॥८॥

महामेघकाली सुरक्तापि शुभ्रा कदाचिद् विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥९॥

आप प्रलयकालीन घटाओंके समान कृष्णवर्णा हैं आप कभी रक्तवर्णवाली तथा कभी उज्ज्वलवर्णवाली भी हैं । आप विचित्र आकृतिवाली तथा योगमायास्वरूपिणी हैं आप न बाला, न वृद्धा और न कामातुरा युवती ही हैं; आपके इस स्वरूपको देवता भी नहीं जानते ॥९॥

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृत यत् ।
तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥१०॥

आपके ध्यानसे पवित्र होकर चंचलतावश इस अत्यन्त गुप्तभावको जो मैंने संसारमें प्रकट कर दिया है, मेरे इस अपराधको आप क्षमा करें, आपके इस स्वरूपको देवता भी नहीं जानते ॥१०॥

फलश्रुति:
फलश्रुति

यदि ध्यानयुक्तं पठेद् यो मनुष्य-स्तदा सर्वलोके विशालो भवेच्च ।
गृह चाष्टसिद्धिर्मृते चापि मुक्ति: स्वरूपं त्वदीयं न विन्दन्ति देवा: ॥११॥

यदि कोई मनुष्य ध्यानयुक्त होकर इसका पाठ करता है, तो वह सारे लोकोंमे महान् हो जाता है  उसे अपने घरमें ओठों सिद्धियाँ प्राप्त रहती हैं और मरनेपर मूक्ति भी प्राप्त हो जाती है; आपके इस स्वरूपको देवता भी नहीं जानते ॥११॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं श्रीकालिकाष्टकं सम्पूर्णम् ॥
॥इस प्रकार श्रीमत् शंकराचार्यविरचित श्रीकालिकाष्टक सम्पूर्ण हुआ ॥






_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Saturday, April 25, 2009

Bhagawati Stuti भगवतीस्तुति:

भगवतीस्तुति:

प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्करण्डहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलाषदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णो: ॥३॥



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips