Saturday, April 25, 2009

Bhagawati Stuti भगवतीस्तुति:

भगवतीस्तुति:

प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्करण्डहारभूषाम् ।
दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥
प्रातर्नमामि महिषासुरचण्डमुण्ड शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।
ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥
प्रातर्भजामि भजतामभिलाषदात्रीं धात्रीं समस्तजगतां दुरितापहन्त्रीम् ।
संसारबन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णो: ॥३॥



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips


1 comment:

Anonymous said...

nice post, can you please provide mahalakshmi stotram which will be chanted during the festival of Diwali...