Tuesday, February 23, 2010

Shree Durga Kavacham श्रीदुर्गा देवी कवचम्


Shree Durga Kavacham

श्रीदुर्गा देवी कवचम्
श्रीगणेशाय नम:
श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
उमादेवि शिर: पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी॥३॥
सुगन्धा नासिके पातु वदनं सर्वधारिणी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥४॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
हृदयं ललितादेवी उदरं सिंहवाहनी ॥५॥
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ।
महाबला च जङ्घे द्वे पावौ भूतलवासिनी ॥६॥
एवं स्थिताsसि देवि त्वं त्रैलोक्ये रक्षणात्मिका ।
रक्ष मां सर्वगात्रेषु दुर्गा देवि नमो
sस्तुते ॥७॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचम् सम्पूर्णम् ॥ 


_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Sunday, February 21, 2010

ऋग्वेदोक्त देवीसूक्तम् Rig Vede Devi Suktam

ऋग्वेदोक्त देवीसूक्तम्
                           -  Rig Veda 10.8.125

अहमित्यष्टर्चस्य सूक्त स्य वागाम्भृणी ऋषि: सच्चित्सुखात्मक: सर्वगत: परमात्मा देवता, द्वितीयाया ऋचो जगती, शिष्टानां त्रिष्टुप् छन्द:, देवीमाहात्म्य पाठे विनियोग:।

ध्यानम्

ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजै: शङ्खं चक्रधनु:शरांश्च दधती नेत्रैस्त्रिभि: शोभिता।
आमुक्ताङ्गदहारकङ्कणरणत्काञ्चीरणन्नूपुरा दुर्गा दुर्गतिहारिणी भवतु नो रत्‍‌नोल्लसत्कुण्डला॥

देवीसूक्तम्

Vak Uwach
वाक् उवाच 

   अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवै:।
अहं मित्रावरुणोभा बिभ‌र्म्यहमिन्द्राग्नी अहमश्रि्वनोभा॥१॥

Om ! I move along with the Rudras, Vasus, Adithas and all other Devas. I bear the Mithra, Varuna, Indra, Agni and the two Ashwini Devas. [1]

अहं सोममाहनसं बिभ‌र्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते॥

I bear the Soman who is the destroyer of enemies and the Twashta, Bushan and Bagan. I give wealth to the performer of the Yajna or Sacrifice who submits sacrificial things in the Yajna, who pours the Soma rasa, and who makes the Devas receive the Havis or their due of the Sacrifice. [2]

अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्।
तां मा देवा व्यदधु: पुरुत्रा भूरिस्थात्रां भूय्र्यावेशयन्तीम्॥

I am the Queen of the Universe; I give wealth to those who worship me. I am the all-knowing one and the prime one among the worshippable deities. I enter many bodies as the Atma, taking various forms and with different manifestations, in various ways. Hence, the Devas have incorporated me in various places.[3]

मया सो अन्नमत्ति यो विपश्यति य: प्राणिति य ई श्रृणोत्युक्त म्।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि॥

That one who eats food, who sees, breathes, and hears whatever is said, he does all that only through me (my powers). Those who do not understand me, die. O dear one ! (to the worshipper or devotee), hear this singing of mine with concentration. [4]

अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभि:।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्॥

"All these are me (and various manifestations of mine). I am the one worshipped by the Devas and the earthly beings. If I like someone (for his meditation towards me), I make him the greatest, the most intelligent as a Sage, and as a Self-Realised soul. [5]

अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ।
अहं जनाय समदं कृणोम्यहंद्यावापृथिवीआविवेश॥

I bend the bow of the Rudra to kill all those enemies who detest all good things. I fight these bad elements / enemies only for the people. I enter, pervade and persist throughout the earth and the sky.[6]

अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्त: समुद्रे
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां व‌र्ष्मणोप स्पशमि॥

I created the sky, which is (as a shelter) above the earth and which is fatherly for all beings. My creativity (power) is within the Ocean and waters. By that, I am present in all the worlds. And I touch the sky with my body.[7]

अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव॥

When I start creating all the worlds, I function like the air (so fast in the function). I am taller and higher than the Sky. I am greater than this earth. Such is my valor, might, prowess and greatness. [8]

Note: Vak  - the daughter of Rishi Ambhrina, she had connection with Devi.

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Thursday, February 4, 2010

Shri Ram Raksha Stotram श्रीरामरक्षास्तोत्र

श्रीरामरक्षास्तोत्र ॥
Thus begins the hymn of Lord Ram for protection.

ॐ श्रीगणेशाय नमः ॥
OM, Salutations to Lord Ganesh.

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य । बुधकौशिक ऋषिः । श्रीसीतारामचंद्रो देवता । अनुष्टुप् छंदः । सीता शक्तिः । श्रीमद् हनुमान कीलकम् । श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ॥
The author of this hymn is budhakaushika . The god is sitaaraamachandra . The metre is anushTubh.h . The power is sitaa, central pivot is hanumaan.h and usage is to recite.

अथ ध्यानम् ॥

Thus meditation

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थम् ।

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामांकारूढ सीतामुखकमलमिलल्लोचनं नीरदाभम् ।

नानालंकारदीप्तं दधतमुरुजटामंडनं रामचंद्रम् ॥

Thus begins the dhyaana of this mantra - one should meditate raama who has arms reaching his knees, who is holding a bow and arrow, who is seated in a lotus position, who is wearing yellow clothes, whose eyes compete with petals of a fresh lotus, who looks satisfied, whose eyes are fixed on lotus-like (pretty) face of sitaa sitting in his left lap, whose color is like that of rain cloud, who has adorned different jewelery, who is wearing hair reaching upto his thighs.

इति ध्यानम् ॥

Thus ends meditation

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥ १॥

The life story of Shri Rma has a vast expanse and each and every letter of it is capable of destroying even the greatest sins of mankind . [1]

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमंडितम् ॥ २॥

Let us meditate on the lotus-eyed, dark-complexioned Rama who is well-adorned with a crown of hair and has Sita and Lakshmana alongside . [2]

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्रातुं आविर्भूतं अजं विभुम् ॥ ३॥

(Let us meditate raama) who has a sword in a receptacle and bow, and arrows, who destroyed the demons, who is not born but is incarnated to protect the world with his actions . [3]

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरोमे राघवः पातु भालं दशरथात्मजः ॥ ४॥

May the learned read the Ramaraksha `stotram', which destroys all sins and grants all desires . (Begin listing details of the body to be protected) May raama who is raghu's descendant protect my head . May raama who is dasharatha's son protect my forehead . [4]

कौसल्येयो दृशौ पातु विश्वामित्रप्रियश्रुती ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ५॥

May the lord raama who is kausalyaa's son, protect my eyes . raama who is favourite of vishvaamitra protect my ears . raama who is savior of yaGYa protect my nose. raama who is affectionate to lakshmaNa protect my mouth . [5]

जिव्हां विद्यानिधिः पातु कंठं भरतवंदितः ।

स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ ६॥

May the raama who is a sea of knowledge protect my tongue. May raama who is saluted by bharata protect my neck. May raama who holds divine weapons protct my two shoulders. May raama who broke shiva's bow protect my two upper arms . [6]

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ ७॥

May the rama who is the husband of sitaa protect my two hands. May raama who conquered parashuraama protect my heart. May raama who killed rakshasa named khara protect my abdomen. May raama who gave refuge to jambavad.h protect my navel . [7]

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत् ॥ ८॥

May raama who is master of sugrIva protect my waist. May raama who is master of hanumaama protect my two hips. May raama who is the best of raghus and who destroyed the lineage of raakshasa protect my two thighs . [8]

जानुनी सेतुकृत्पातु जंघे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः पातु रामोखिलं वपुः ॥ ९॥

May raama who built the bridge protect my two knees. May raama who killed ten faced ones protect my two shins. May raama who gave the wealth to bibhIshhaNa protect my two feet. Thus may he protect my entire body . [9]

एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १०॥

May the good man who readeth this `stotra', which has all the power of Rama, be blessed with long life, happiness, children, success and humility . [10]

पातालभूतलव्योमचारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ ११॥

No one, who is wandering below the earth or on the earth or above the earth or those who wander surreptitiously changing their forms, will even be able to see the man protected by raamanaama . (let alone bring any harm to him). [11]

रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।

नरो न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ १२॥

No sin can attach to the man who singeth the praise of the lord and he will prosper in this world and get salvation . [12]

जगजैत्रैकमंत्रेण रामनाम्नाभिरक्षितम् ।

यः कंठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १३॥

One who wears this mantra of raama naama that has conquered the world around his neck will have all the powers at his beck and call . [13]

वज्रपंजरनामेदं यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र लभते जयमंगलम् ॥ १४॥

He who wears this armour called vajrapa.njara will be unscathed and will win victory everywhere . [14]

आदिष्टवान् यथा स्वप्ने रामरक्षांमिमां हरः ।

तथा लिखितवान् प्रातः प्रभुद्धो बुधकौशिकः ॥ १५॥

Budhakaushika was commanded in his dream by Lord Shiva to compose this hymn and he did so, as soon as he awoke in the morning . [15]

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ १६॥

Rama, who grants all desires, removes all obstacles and is the praise of all three worlds, is our `Lord' indeed . [16]

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।

पुंडरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १७॥

May the two brothers ever protect us, who are young, handsome, lotus-eyed and bark and deer-skin dressed . [17]

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १८॥

These two sons of Dasharatha, the brothers Rama and Lakshmana, the ones who are subsisting on roots and fruits and practicing penance and celibacy, (continued in the next.) [18]

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षः कुलनिहंतारौ त्रायेतां नो रघूत्तमौ ॥ १९॥

these two scions of Raghu protect us, the foremost among the archers, the destroyers of the demons and the refuge of all beings, (may they) protect us . [19]

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषंगसंगिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ २०॥

Rama and Lakshmana (both), their bows pulled and ready, their hands on the arrows (packed) in ever full quivers (carried on their backs), may they always escort me in my path, for my protection . [20]

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः ॥ २१॥

Ever prepared and armed with sword, shield and bows and arrows and followed by Lakshman , Rama is like our cherished thoughts come to life, may he (along with Lakshman) protect us . [21]

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः ॥ २२॥

Rama, the scion of Raghu and the son of Dasaratha and Kausalya, and ever , accompanied by Lakshmana, is all powerful and is the perfect man (Lord). [22]

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान् अप्रमेय पराक्रमः ॥ २३॥

The rama, who is perceived thru vedaanta, who is lord of all yaGYa, is ancient and the best man who is beloved of jaanakii and whose bravery is unmeasurable . [23]

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः ॥ २४॥

My devotee (says Lord Shiva), who recites these (names of raama) with faith, will attain more religious merit than one obtainable by horse-sacrifice . There is no doubt about it. [24]

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम् ।

स्तुवंति नामभिर्दिव्यैः न ते संसारिणो नरः ॥ २५॥

Those who sing the praise of Raama (who is lotus-eyed, dark-complexioned and dressed in yellow clothes) thro' this hymn, are (no longer) ordinary men trapped in the world (they get liberated!) [25]

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम् ।

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।

राजेंद्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिम् ।

वंदे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ २६॥

I salute that Rama who is handsome, the elder brother of Lakshmana, the husband of Sita and the best of the scions of the Raghu race, Him who is the ocean of compassion, the stockpile of virtues, the beloved of the Brahmans and the protector of Dharma, Him who is the practiser of the Truth, the lord emperor of kings, the son of Dasaratha, dark-complexioned and the personification of Peace and tranquillity, Him who is the enemy of Ravana, the crown jewel of the Raghu dynaty and the cynosure of all eyes . [26]

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ २७॥

I salute that Rama who is benevolent and cool as moon, and who is the lord of Sita and the master guardian of all. [27]

श्रीराम राम रघुनंदन राम राम ।

श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम ।

श्रीराम राम शरणं भव राम राम ॥ २८॥

I surender to that Rama who is the delight of the Raghus, elder brother of Bharata and the tormentor of his enemies in the war. [28]

श्रीरामचंद्रचरणौ मनसा स्मरामि ।

श्रीरामचंद्रचरणौ वचसा गृणामि ।

श्रीरामचंद्रचरणौ शिरसा नमामि ।

श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥ २९॥

The two feet of Rama, I remember them in my mind, I praise them by my speech, I bow to them by my head I take resort in them! [29]

माता रामो मत्पिता रामचंद्रः ।

स्वामी रामो मत्सखा रामचंद्रः ।

सर्वस्वं मे रामचंद्रो दयालुः ।

नान्यं जाने नैव जाने न जाने ॥ ३०॥

Rama is (like) my mother, father, master and friend, indeed the kind-hearted Rama is all I have . I know of no other (like him). [30]

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य तं वंदे रघुनंदनम् ॥ ३१॥

I salute that Rama who has Lakshmana on his right and Sita on the left and who has Hanuman in his front . [31]

लोकाभिरामं रणरंगधीरम् ।

राजीवनेत्रं रघुवंशनाथम् ।

कारुण्यरूपं करुणाकरं तम् ।

श्रीरामचंद्रम् शरणं प्रपद्ये ॥ ३२॥

I take refuge in that Rama who is quite pleasing to the sight, the master of the stage of war, lotus-eyed, lord of the Raghu race and compassion- personified . [32]

मनोजवं मारुततुल्यवेगम् ।

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यम् ।

श्रीरामदूतं शरणं प्रपद्ये ॥ ३३॥

I take refuge in the lord Hanuman who is as fast as the mind, equals his father, the wind-God, in speed, is the master of the senses, the foremost amongst the learned, the leader of the Monkey forces and the great messengerof Shri Rama. [33]

कूजंतं राम रामेति मधुरं मधुराक्षरम् ।

आरुह्य कविताशाखां वंदे वाल्मीकिकोकिलम् ॥ ३४॥

I salute the great sage Valmiki who sings the glorious name of Rama resorting to his Ramayana as sweetly as a cuckoo will sing sitting atop a tree . [34]

आपदां अपहर्तारं दातारं सर्वसंपदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥ ३५॥

I bow again and again to Ram who removes all obstacles and grants all wealth and pleases all. [35]

भर्जनं भवबीजानां अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां राम रामेति गर्जनम् ॥ ३६॥

The roar of the Ramanama is the destruction of the cause of rebirth (hence cause of liberation), the earning of all wealth and a scare to Yama's messengers. [36]

रामो राजमणिः सदा विजयते रामं रमेशं भजे ।

रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् ।

रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर ॥ ३७॥

Rama, the jewel among the kings, Him I worship, by Him the hordes demons have been destroyed, to him is said my prayer, beyond Him there is nothing to be worshipped, His servant I am, my mind is totally absorbed in Him, O Ram, please lift me up. This verse gives all the seven declensions of the singular word raama and gives one way of remembering them! [37]

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३८॥

O fair-faced Parvati! I enjoy saying raama raama. Uttering but once the name `Rama' is equal to the uttering of any other `name' of God, a thousand times . [38]

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ॥

Thus ends Ramaraksha Strotram composed by Budhakaushika.

श्रीसीतारामचंद्रार्पणमस्तु ॥

Salutations to Sita Ram

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips

Wednesday, February 3, 2010

उच्छिष्टगणेशस्तवराज

श्री गणेशाय नम: ।

देव्युवाच ।

पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्ण भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च॥१॥

केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥


षडक्षरात्मानसनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥

भवारूयदावानलदह्यमानं भक्तं स्ववीयं परिषिञ्चते य: ।
गण्डस्रुताम्भोभिरनम्यतुल्यं वन्दे गणेशं च तमो
sरिनेत्रम् ॥५॥

शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्ववीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणणे
sवतान्न: ॥६॥

पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतुहलेन ।
वुहर्तुकाम: स महीध्रपुत्र्या निवारित: पातु सदा गजास्य: ॥७॥

लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयत: स पायात् ॥८॥

आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेश: ॥९॥

निरन्तरं संकृतदानपट्टे लग्नां तु गुञ्जद् भ्रमरावलीं वै ।
तं श्रीत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥१०॥

विश्वेशमौलिस्थितजह् नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्ववीयं प्रपूजयन्हस्तिमुख: स पायात् ॥११॥

स्तोम्बेरमास्यं घृसृणाङ्गरागं सिन्दूरपूरारूणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥

सभीष्मातुर्निजपुष्करेण जलं समादाय कुचौस्वमातु: ।
प्रक्षालयामास षडास्यणीतौ स्वार्थं मुदे
sसौ कलभाननोsस्तु ॥१३॥

सिञ्चाम नागं शिशुभावमापतं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकबन्द्यं प्रणमामि विघ्नम् ॥१४॥

आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥

हेरम्ब उद्यद्रविकोटिकान्तं: पञ्चाननेनापि विचुम्बितास्य: ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथयास सदा गजास्य: १६॥

द्वैपायनोक्तानि स निश्चयेन स्वदन्यकोट्या निखिलं लिखिरत्वा ।
दन्तं पुराणं शूभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥१७॥

क्रिडातटान्ते जलधाविभास्ये वेलाजले लम्बपति: प्रभीत: ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥१८॥

वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्य: स्थाणे: परं रूपामसौ स पायात् ॥१९॥

इमां स्तुतिं य:  पठतीह भक्त्या समाहितप्रीतिरतीव शुद्ध: ।
संसेव्यते चेन्दिरया नितान्तं दारिद्रयसङ्‌घं स विदारयेन्न: ॥२०॥

॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवाद उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥_______________________________

If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips