Showing posts with label Har Parvati. Show all posts
Showing posts with label Har Parvati. Show all posts

Saturday, September 4, 2010

Shree Shiva Chalisa

श्री शिव चालीसा
दोहा :
अज अनादि अविगत अलख अकल अकुल अविकार वंदे शिव पद युग कमल अमल अतीव उदार ॥
आर्ति हरण सुख करण शुभ भक्ति मुक्ति दातार करो अनुग्रह दान लखि अपनो बिरद विचार पड्यो पतित भवकूप महं सहजनकर आगार ॥
सहज सुहृद पावन पतति सहजहिलेहु बार पलक पलक आशाभरियो रह्योसु बट निहार हरो तुरंत स्वभाव वश नेक् न करो अबार ॥

चरणं :
जय शिव शंकर औघर दानि जय गिरि तनय मात् भवानि ॥१॥
सर्वोत्तम योगि योगेश्वर सर्वलोक ईश्वर परमेश्वर ॥२॥
सबवुरप्रेरक सर्वनियंता उपद्रष्ट भर्ता अनुमंता ॥ ३॥
पराशक्ति पति अखिल विश्वपति परब्रह्म परंधाम परमगति ॥ ४॥
सर्वातीत अनन्य सर्वगत निज स्वरूप महमामें स्थितरत ॥ ५॥
अंगभूति भूषित स्मशान चर भुजंग भूषण चंद्रमकुट धर ॥ ६॥
वृषवाहन नंदीगण नायक अखिल विश्वके भाग्य विधायक ॥७॥
व्याघ्र चर्म परिधान मनोहर रीच चर्म ओढे गिरिजावर ॥८॥
कर त्रिशूल ढमरू कर राजत अभय वरद मुदा शुभ साजत ॥९॥
तनु कर्पूर गौर उज्वलतम पिंगल जटा जूट शिरवुत्तम ॥१०॥
फाल त्रिपुंड्र मुंड मालाधर गल रुद्राक्ष माल शोभाकर ॥११॥
विधि हरि रुद्र त्रिविध वपुधारि जने सुजन पालन लयकारि ॥१२॥
तुम हो नित्य दयाके सागर आशु तोष आनंद वुजागर ॥१३॥
अति दयालु भोले भंडारि अगजग सबके मंगलकारि ॥१४॥
सती पार्वतीके प्राणेश्वर स्कंद गणेश जनक शिव सुखकर ॥१५॥
हर हर एक रूप गुणशीला कर त स्वामि सेवक् की लीला ॥१६॥
रहते दोवु पूजक वालीत पूजा पद्धति सभन्नि शिखावत ॥१७॥

मारुति बन हरि सेवा कीन्हिं रामेश्वर बन सेवा लीन्हिं ॥१८॥
जगहित घोर हालाहल पीकर बनेसदाशिव नीलकंठ वर ॥१९॥
अमरासुर शुचिवरद शुभंकर अमर निहंत प्रभु प्रलयंकर ॥२०॥
नमश्शिवाय मंत्र पंचाक्षर जपत मिटत सब क्लेश भयंकर ॥२१॥
जो नरनारी रटते शिव शिव नित तिन को शिव अति करत परमहित ॥२२॥
श्रीकृष्ण तप कोन्हूं भारी ह्वै प्रसन्न वर दियो पुरारि ॥२३॥
अर्जुन संगलडे किरात बन दियो पाशुपत अस्त्र मुदित मन ॥२४॥
भक्तन के सब कष्ट निवारे निज भक्त सबन्हि उद्धारे ॥२५॥
शंख चूड जालंधर मारे दैत्य असंख्य प्राण हर तारे ॥२६॥
अंधकको गणपति पद दीन्हों शुक्र शुक्र पथ बाहुर कीन्हों ॥२७॥
तेहि संजीवनि विद्या दीन्हिं बाणासुर गणपति गति कीन्हिं ॥२८॥
अष्टमूर्ति पंचानन चिन्मय द्वादश ज्योतिर्लिंग ज्योतिर्मय ॥२९॥
भुवन चतुर्दश व्यापक रूपा अकथ अचिंत्य असीम अनुपा ॥३०॥
काशी मरत जंतु अवलोकी देत मुक्ति पद करत अशोकी ॥३१॥
भक्त भगीरथ की रुचि राखी जटा बसी गंगा सुर साखी ॥३२॥
रुरु अगस्त्य उपमन्यू ज्ञानी ऋषि दधीच अधिक विज्ञानी ॥३३॥
शिव रहस्य शिप ज्ञान प्रचारक शिवहि परमप्रिय लोकोद्धारक ॥३४॥
इनके शुभ सुमरनते शंकर देत मुदित ह्वै अति दुर्लभ वर ॥३५॥
अति उदार करुणा वरुणालय हरण दैन्य दारिद्य्र दु:ख भय ॥३६॥
तुम्हरो भजन परम हितकारी विप्र शूद्र सबही अधिकारी ॥३७॥
बालक वृद्ध नारी नर ध्यावहिं ते अलभ्य शिव पदको पावहिं ॥३८॥
भेद शून्य तुम सबके स्वामी सहज सुहृद सेवक अनुगामी ॥३९॥
जो जन शरण तुम्हारी आवत सकल दुरित तत्काल नशावत ॥४०॥

Friday, August 27, 2010

baglamukhi Kavach श्री बगलामुखी कवचम्


 Bagala or Bagalamukhi is the eighth Mahavidya in the famous series of the 10 Mahavidyas. She is described as the Devi with three eyes, wearing yellow clothes and gems, moon as her diadem, wearing champaka blossoms, with one hand holding the tongue of an enemy and with the left hand spiking him, thus should you meditate on the paralyser of the three worlds. Seated on the right of Bagala is the Maharudra, with one face, who dissolves the universe.



श्री बगलामुखी कवचम्

अथ विनियोजन मन्त्र
अस्य श्री बगलामुखी ब्रहास्त्र मन्त्र कवचस्य भैरव ऋषिर्विराट् छन्द:, श्री बगलामुखी देवता, क्लीं बीजम् ऐं शक्ति: श्री कीलकम्, मम परस्य च मनोभिलाषितेष्ट कार्य सिद्वये पाठै विनियोग: ।
अथ अंगन्यास मन्त्र
ॐ भैरव ऋषये नम: । (शिरमा)
ॐ विराट छन्दसे नम: ।(मुखमा)
ॐ बगलामुखी देवतायै नम: । (हृदयमा)
ॐ क्लीं बीजाय नम: । (गुप्तांगमा)
ॐ ऐं शक्तयै नम: । (पाउमा)
ॐ श्रीं कीलकायै नम: । (सम्पूर्ण अंगमा)
अथ करन्यास मन्त्र
ॐ हां अंगुष्ठाभ्यां नम: ।
ॐ हीं तर्जनींभ्यां नम: ।
ॐ हं मध्यमाभ्यां नम: ।
ॐ है अनामिकाभ्यां नम: ।
ॐ हौं कनिष्ठिकायभ्यां नम: ।
ॐ ह: करतल कर पृष्ठाभ्यां नम: ।
अथ पुन: अंगन्यास मन्त्र
ॐ हां हृदयाय नम: ।
ॐ हीं शिर से स्वाहा ।
ॐ हुं शिखायै वषट् ।
ॐ हैं कवचाय हुम् ।
ॐ हौं नेत्र त्रयाय वौषट् ।
ॐ हं: अस्त्राय फट् ।
अथ ध्यान मन्त्र
ॐ सौवर्णासन संस्थितान्त्रिनयनाम्पीतां शुकोल्लासिनी हेमाभांहरूचि शशांक मुकुटां स्त्रक चम्पकस्त्रग्युताम् हस्तैम् र्मद्गर पाश बद्व रसनां सम्बिभ्रतीम्भूषण याप्तांगी बगलामुखी त्रि जगतां संस्तम्भिनीञ्चन्तये ।
(यस मन्त्रलाई १०८ पटक जप्नु पर्दछ।)
अथ बगलामुखी मन्त्र
ॐ हीं बगलामुखी सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय कीलय वुद्धिं नाशय हीं ॐ स्वाहा ।
(यस मन्त्रलाई १०८ पटक जप्नु पर्दछ ।)
अथ कवचम
शिरो मे पातु ॐ हीं ऐ श्री क्लीं पातु ललाटकम् ।
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥१॥
श्रुतौं मम रिपुम्पातु नासिकान्नाशय द्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥२॥
देहि द्वन्दं सदा जिहाम्पातु शीघ्रं व्वचो मम ।


कण्ठदेशं स न पातु वाञ्छितम्बाहुमूलकम् ॥३॥
कार्य साधय द्वन्द्वंन्तु करौ पातु सदामम ।
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्व्वदा ॥४॥
अष्टाविकचत्त्वारिंशदण्डाढया बगलामुखी ।
रक्षांकरोतु स् र्व्वत्र गृहेरणये सदा मम ॥५॥
ब्रहास्त्रख्यो मनु पातु सर्वागे सर्व्वसन्धिषु ।
मन्त्रराज: सदा रक्षांकरोतु मम सर्व्वदा ॥६॥
ॐ हीं पातु नाभिदेशम्मे कटिम्मे बगलावतु ।
मुखी वर्ण्णद्वयम्पातु लिंगम्पे मुष्कयुग्मकम् ॥७॥
जानुनी स्वर्वदुष्टानाम्पातु मे वर्ण्णपञ्चकम ।
बाचम्मुखन्तथा पादं षड्वर्ण्णाल परमेश्वरी ॥८॥
जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदम्पृष्ठम्पातुवर्ण्णत्रयम्मम ॥९॥
जिहां व्वर्ण्णद्वयम्पातु गल्फौ मे कीलये तो च।
पादोद् ध् र्व सर्व्वदा पातु बुद्धि पादतले मम ॥१०॥
विनाशय पदम्पातु पादांगुल्योर्न्नखानि मे ।
हीं बीजं सर्व्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥
सर्व्वागम्प्रणव पातु स्वाहा रोमणि मेवतु ।
ब्राही पवर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥१२॥
माहेशी दक्षणे पातु चामुण्डा राक्षसेवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥
वाराही चोत्तरे पातु नारसिंही शिवेवतु ।
उद् ध् र्वम्पातु महालक्ष्मी पाताले शारदावतु ॥१४॥
इत्यष्टौ शक्तय पातु सायुधाश्च सवाहना: ।
राजद्वारे महादुर्ग्गे पातु मांगणनायक: ॥१५॥
इमशाने जलमध्ये च भैरवश्च सदावतु।
द्विभुजा रक्तवसना: सर्व्वाभरणभूषिता: ॥१६॥
योगिन्य: सर्व्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥१७॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रन्धींर शूरं शतायुषम् ॥१८॥
दिर्द्धनो धनमाप्निति कवचस्यास्य पाठत: ।
जपिखा मन्त्रराजन्तु ध्वात्वा श्रीबगलामुखीम् ॥१९॥
॥ इति श्रीविश्वसारोहद्धारतन्त्र पारवतीश्वससंवादे बगलामुखी कवचं सम्पर्णम् ॥



Please note: Due to the limitation of the font I used to type this text from the book, there may be some errors. I would be able rectify the errors if you could point out the errors to me.

Thank you! 





Sunday, March 14, 2010

शिव ताण्डव स्तुति: Shiva Tandav Stuti

शिव ताण्डव स्तुति:
देवा दिक्पतय: प्रयात परत: खं मुञ्चताम्भोमुच: पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।
ब्रह्मन्नुन्नय दुरमात्मभुवनं नाथस्य नो नृत्यत: शम्भो संकटमेतदित्यवतु व: प्रोत्सारणा नन्दिन: ॥१॥
दोर्दण्डद्वयलीलयाचलगिरिभ्राम्यत्तदुच्चै रवध्वानोद्भीतजगद्भ्रमत्पदभरलोलत्फणाग्रयोरगम् ।
भृङ्गापिङ्गजटाटवीपरिसरोद् गङ्‍गोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवतान्न: श्रेयसे ताण्डवम् ॥२॥
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद् भुजदण्डमण्डलभुवो झञ्झानिला: पान्तु व: ।
येषामुच्छलतां जवेन झटिनि व्यूहेषु भूमीभृतामुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकिता ॥३॥
शर्वाणीपाणितालैश्चलवलयझणत्कारिभि: श्लाघ्यमानं स्थाने सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण ।
खेलत्पिच्छालिकेकाकलकलकलितं क्रौञ्चभिद् बर्हियूनो हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धुनोतु ॥४॥
देवस्त्रैगुण्यभेदात् सृजति वितनुते संहरत्यषे लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद् व्याप्तमष्टाभिरेव ।वन्द्यो नास्येति पश्यन्निव चरणगत: पातु पुष्पाञ्जलिर्व: शम्भोर्नृत्यावतारे वलयफणिफणाफूत्कृतैर्विप्रकीर्ण: ॥५॥
॥इति शिवताण्डवस्तुति: सम्पूर्णा ॥



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Wednesday, February 3, 2010

उच्छिष्टगणेशस्तवराज

श्री गणेशाय नम: ।

देव्युवाच ।

पूजान्ते ह्यनया स्तुत्या स्तुवीत गणनायकम् ।
नमामि देवं सकलार्थदं तं सुवर्णवर्ण भुजगोपवीतम् ।
गजाननं भास्करमेकदन्तं लम्बोदरं वारिभवासनं च॥१॥

केयुरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानि ।
सृणिं च हस्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम् ॥२॥


षडक्षरात्मानसनल्पभूषं मुनीश्वरैर्भार्गवपूर्वकैश्च ।
संसेवितं देवमनाथकल्पं रूपं मनोज्ञं शरणं प्रपद्ये ॥३॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् ।
स्तम्बेरमास्यं ननु चन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥४॥

भवारूयदावानलदह्यमानं भक्तं स्ववीयं परिषिञ्चते य: ।
गण्डस्रुताम्भोभिरनम्यतुल्यं वन्दे गणेशं च तमो
sरिनेत्रम् ॥५॥

शिवस्य मौलाववलोक्य चन्द्रं सुशुण्डया मुग्धतया स्ववीयम् ।
भग्नं विषाणं परिभाव्य चित्ते आकृष्टचन्द्रो गणणे
sवतान्न: ॥६॥

पितुर्जटाजूटतटे सदैव भागीरथी तत्र कुतुहलेन ।
वुहर्तुकाम: स महीध्रपुत्र्या निवारित: पातु सदा गजास्य: ॥७॥

लम्बोदरो देवकुमारसङ्घै क्रीडन्कुमारं जितवान्निजेन ।
करेण चोत्तोल्य ननर्त रम्यं दन्तावलास्यो भयत: स पायात् ॥८॥

आगत्य योच्चैर्हरिनाभिपद्मं ददर्श तत्राशु करेण तच्च ।
उद्धर्तुमिच्छन्विधिवादवाक्यं मुमोच भूत्वा चतुरो गणेश: ॥९॥

निरन्तरं संकृतदानपट्टे लग्नां तु गुञ्जद् भ्रमरावलीं वै ।
तं श्रीत्रतालैरपसारयन्तं स्मरेद्गजास्यं निजहृत्सरोजे ॥१०॥

विश्वेशमौलिस्थितजह् नुकन्याजलं गृहीत्वा निजपुष्करेण ।
हरं सलीलं पितरं स्ववीयं प्रपूजयन्हस्तिमुख: स पायात् ॥११॥

स्तोम्बेरमास्यं घृसृणाङ्गरागं सिन्दूरपूरारूणकान्तकुम्भम् ।
कुचन्दनाश्लिष्टकरं गणेशं ध्यायेत्स्वचित्ते सकलेष्टदं तम् ॥१२॥

सभीष्मातुर्निजपुष्करेण जलं समादाय कुचौस्वमातु: ।
प्रक्षालयामास षडास्यणीतौ स्वार्थं मुदे
sसौ कलभाननोsस्तु ॥१३॥

सिञ्चाम नागं शिशुभावमापतं केनापि सत्कारणतो धरित्र्याम् ।
वक्तारमाद्यं नियमादिकानां लोकैकबन्द्यं प्रणमामि विघ्नम् ॥१४॥

आलिङ्गितं चारुरुचा मृगाक्ष्या सम्भोगलोलं मदविह्वलाङ्गम् ।
विघ्नौघविध्वंसनसक्तमेकं नमामि कान्तं द्विरदाननं तम् ॥१५॥

हेरम्ब उद्यद्रविकोटिकान्तं: पञ्चाननेनापि विचुम्बितास्य: ।
मुनीन्सुरान्भक्तजनांश्च सर्वान्स पातु रथयास सदा गजास्य: १६॥

द्वैपायनोक्तानि स निश्चयेन स्वदन्यकोट्या निखिलं लिखिरत्वा ।
दन्तं पुराणं शूभमिन्दुमौलिस्तपोभिरुग्रं मनसा स्मरामि ॥१७॥

क्रिडातटान्ते जलधाविभास्ये वेलाजले लम्बपति: प्रभीत: ।
विचिन्त्य कस्येति सुरास्तदा तं विश्वेश्वरं वाग्भिरभिष्टुवन्ति ॥१८॥

वाचां निमित्तं स निमित्तमाद्यं पदं त्रिलोक्यामददत्स्तुतीनाम् ।
सर्वैश्च वन्द्यं न च तस्य वन्द्य: स्थाणे: परं रूपामसौ स पायात् ॥१९॥

इमां स्तुतिं य:  पठतीह भक्त्या समाहितप्रीतिरतीव शुद्ध: ।
संसेव्यते चेन्दिरया नितान्तं दारिद्रयसङ्‌घं स विदारयेन्न: ॥२०॥

॥ इति श्रीरुद्रयामलतन्त्रे हरगौरीसंवाद उच्छिष्टगणेशस्तोत्रं समाप्तम् ॥_______________________________

If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips