Showing posts with label Mahadev. Show all posts
Showing posts with label Mahadev. Show all posts

Tuesday, January 31, 2012

Shiva Apradh Kshamapan Stotra


शिवापराधक्षमापण  स्तोत्रम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥२॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥३॥
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥४॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥५॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥६॥
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥७॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥८॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥९॥
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१०॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः  ॥११॥
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम्  ॥१२॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना  ॥१३॥
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्  ॥१४॥
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा  ॥१५॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो  ॥१६॥
 ॥इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥




Saturday, September 4, 2010

Shree Shiva Chalisa

श्री शिव चालीसा
दोहा :
अज अनादि अविगत अलख अकल अकुल अविकार वंदे शिव पद युग कमल अमल अतीव उदार ॥
आर्ति हरण सुख करण शुभ भक्ति मुक्ति दातार करो अनुग्रह दान लखि अपनो बिरद विचार पड्यो पतित भवकूप महं सहजनकर आगार ॥
सहज सुहृद पावन पतति सहजहिलेहु बार पलक पलक आशाभरियो रह्योसु बट निहार हरो तुरंत स्वभाव वश नेक् न करो अबार ॥

चरणं :
जय शिव शंकर औघर दानि जय गिरि तनय मात् भवानि ॥१॥
सर्वोत्तम योगि योगेश्वर सर्वलोक ईश्वर परमेश्वर ॥२॥
सबवुरप्रेरक सर्वनियंता उपद्रष्ट भर्ता अनुमंता ॥ ३॥
पराशक्ति पति अखिल विश्वपति परब्रह्म परंधाम परमगति ॥ ४॥
सर्वातीत अनन्य सर्वगत निज स्वरूप महमामें स्थितरत ॥ ५॥
अंगभूति भूषित स्मशान चर भुजंग भूषण चंद्रमकुट धर ॥ ६॥
वृषवाहन नंदीगण नायक अखिल विश्वके भाग्य विधायक ॥७॥
व्याघ्र चर्म परिधान मनोहर रीच चर्म ओढे गिरिजावर ॥८॥
कर त्रिशूल ढमरू कर राजत अभय वरद मुदा शुभ साजत ॥९॥
तनु कर्पूर गौर उज्वलतम पिंगल जटा जूट शिरवुत्तम ॥१०॥
फाल त्रिपुंड्र मुंड मालाधर गल रुद्राक्ष माल शोभाकर ॥११॥
विधि हरि रुद्र त्रिविध वपुधारि जने सुजन पालन लयकारि ॥१२॥
तुम हो नित्य दयाके सागर आशु तोष आनंद वुजागर ॥१३॥
अति दयालु भोले भंडारि अगजग सबके मंगलकारि ॥१४॥
सती पार्वतीके प्राणेश्वर स्कंद गणेश जनक शिव सुखकर ॥१५॥
हर हर एक रूप गुणशीला कर त स्वामि सेवक् की लीला ॥१६॥
रहते दोवु पूजक वालीत पूजा पद्धति सभन्नि शिखावत ॥१७॥

मारुति बन हरि सेवा कीन्हिं रामेश्वर बन सेवा लीन्हिं ॥१८॥
जगहित घोर हालाहल पीकर बनेसदाशिव नीलकंठ वर ॥१९॥
अमरासुर शुचिवरद शुभंकर अमर निहंत प्रभु प्रलयंकर ॥२०॥
नमश्शिवाय मंत्र पंचाक्षर जपत मिटत सब क्लेश भयंकर ॥२१॥
जो नरनारी रटते शिव शिव नित तिन को शिव अति करत परमहित ॥२२॥
श्रीकृष्ण तप कोन्हूं भारी ह्वै प्रसन्न वर दियो पुरारि ॥२३॥
अर्जुन संगलडे किरात बन दियो पाशुपत अस्त्र मुदित मन ॥२४॥
भक्तन के सब कष्ट निवारे निज भक्त सबन्हि उद्धारे ॥२५॥
शंख चूड जालंधर मारे दैत्य असंख्य प्राण हर तारे ॥२६॥
अंधकको गणपति पद दीन्हों शुक्र शुक्र पथ बाहुर कीन्हों ॥२७॥
तेहि संजीवनि विद्या दीन्हिं बाणासुर गणपति गति कीन्हिं ॥२८॥
अष्टमूर्ति पंचानन चिन्मय द्वादश ज्योतिर्लिंग ज्योतिर्मय ॥२९॥
भुवन चतुर्दश व्यापक रूपा अकथ अचिंत्य असीम अनुपा ॥३०॥
काशी मरत जंतु अवलोकी देत मुक्ति पद करत अशोकी ॥३१॥
भक्त भगीरथ की रुचि राखी जटा बसी गंगा सुर साखी ॥३२॥
रुरु अगस्त्य उपमन्यू ज्ञानी ऋषि दधीच अधिक विज्ञानी ॥३३॥
शिव रहस्य शिप ज्ञान प्रचारक शिवहि परमप्रिय लोकोद्धारक ॥३४॥
इनके शुभ सुमरनते शंकर देत मुदित ह्वै अति दुर्लभ वर ॥३५॥
अति उदार करुणा वरुणालय हरण दैन्य दारिद्य्र दु:ख भय ॥३६॥
तुम्हरो भजन परम हितकारी विप्र शूद्र सबही अधिकारी ॥३७॥
बालक वृद्ध नारी नर ध्यावहिं ते अलभ्य शिव पदको पावहिं ॥३८॥
भेद शून्य तुम सबके स्वामी सहज सुहृद सेवक अनुगामी ॥३९॥
जो जन शरण तुम्हारी आवत सकल दुरित तत्काल नशावत ॥४०॥

Tuesday, June 23, 2009

Lord Shiva Gayatri Mantra श्री शिव गायत्री मन्त्र

श्री शिव गायत्री मन्त्र
Shiva Gayatri Mantra
ॐ तत्पुरुषाय विद्महे, महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात् ॥

ॐ पञ्चवक्त्राय विद्महे, सहस्राक्षाय महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॥

These are Gayatri Mantra dedicated to Lord Shiva. There can be others also please post in the comments if you know any other Gayatri Mantra dedicated to Lord Shiva (शिव).
There are hundreds of paths up the mountain, all leading in the same direction, so it doesn’t matter which path you take.

In the videos below I have give two Gayatri Mantras.

शिवप्रातःस्मरणस्तोत्रम् (Shiva Morning Prayers)

ॐ पञ्चवक्त्राय विद्महे, सहस्राक्षाय महादेवाय धीमहि तन्नो रुद्र प्रचोदयात्

प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्टाङ्गशूलरवदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम्
॥१॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम्
॥२॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरूषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम्
॥३॥







Prayer for Forgiveness




कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा बसन्तं हृदयारबिन्दे भबं भवानीसहितं नमामि
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो
ॐ तत्पुरुषाय विद्महे, महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात्








If I am not Posting.
I may be doing something at these places:

Youtube
Esnips

Saturday, May 23, 2009

Guru Gita Short Version गुरुगीता लघु

गुरुगीता लघु 
Guru Gita short version
॥श्री॥
॥श्री गुरुपादुका पञ्चकम्॥


ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः।
आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः॥

ऐङ्कार हृईङ्कार रहस्य युक्त श्रीङ्कार गूढार्थमहाविभूत्या॥१॥

ओङ्कार मर्म प्रतिपादिनीभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥२॥

होत्राग्नि हौत्राग्नि हविष्यहोत्र होमादि सर्वाकृति भासमानाम्।
यद् ब्रह्म तद्बोध वितारिणीभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥३॥

कामादि सर्पव्रज गारुडाभ्यां विवेक वैराग्य निधि प्रदाभ्याम्।
बोध प्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥४॥

अनन्त संसार समुद्र तार नौकायिताभ्यां स्थिरभक्तिदाभ्याम्।
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम्॥५॥

॥ॐ शान्तिः शान्तिः शान्तिः॥
॥अथ श्री गुरुगीता प्रारंभः॥

श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः। श्रीगुरुभ्यो नमः।

॥ॐ॥

अस्य श्रीगुरुगीतास्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः।
नानाविधानि छन्दांसि। श्रीगुरुपरमात्मा देवता।
हं बीजं। सः शक्तिः। क्रों कीलकं।
श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः।
॥अथ ध्यानम्॥

हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणै-
विर्श्वोत्कीर्णमनेकदेहनिलयैः स्वच्छंदमात्मेच्छया॥

तद्योतं पदशांभवं तु चरणं दीपाङ्कुर ग्राहिणम्।
प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम्॥

मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः।

॥अथ श्रीगुरुगीता॥

सूत उवाच --

कैलासशिखरे रम्ये भक्ति संधान नायकम्।
प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत॥१॥

श्री देव्युवाच --

ॐ नमो देव देवेश परात्पर जगद्गुरो।
सदाशिव महादेव गुरुदीक्षां प्रदेहि मे॥२॥

केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत्।
त्वं कृपं कुरु मे स्वामिन् नमामि चरणौ तव॥३॥

ईश्वर उवाच --

मम रूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम्।
लोकोपकारकः प्रश्नो न केनापि कृतः पुरा॥४॥

दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम्।
गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने॥५॥

वेद शास्त्र पुराणानि इतिहासादिकानि च।
मन्त्र यन्त्रादि विद्याश्च स्मृतिरुच्चाटनादिकम्॥६॥

शैव शाक्तागमादीनि अन्यानि विविधानि च।
अपभ्रंशकराणीह जीवानां भ्रांत चेतसाम्॥७॥

यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च।
गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः॥८॥

गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः।
तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः॥९॥

गूढ विद्या जगन्माया देहे चाज्ञान संभवा।
उदयः यत्प्रकाशेन गुरुशब्देन कथ्यते॥१०॥

सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्।
देही ब्रह्म भवेद्यस्मात् त्वत्कृपार्थं वदामि ते॥११॥

गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत्।
सर्व तीर्थावगाहस्य संप्राप्नोति फलं नरः॥१२॥

शोषनं पाप पङ्कस्य दीपनं ज्ञान तेजसाम्।
गुरुपादोदकं सम्यक् संसारार्णव तारकम्॥१३॥

अज्ञान मूल हरणं जन्म कर्म निवारणम्।
ज्ञान वैराग्य सिद्ध्यर्थं गुरु पादोदकं पिबेत्॥१४॥

गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम्।
गुरुमूर्तेः सदा ध्यानं गुरुमंत्रं सदा जपेत्॥१५॥

काशीक्षेत्रं तन्निवासो जाह्नवी चरणोदकम्।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम्॥१६॥

गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः।
तीर्थ राजः प्रयागश्च गुरुमूर्त्यै नमो नमः॥१७॥

गुरुमूर्तिं स्मरेन्नित्यं गुरु नाम सदा जपेत्।
गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत्॥१८॥

गुरुवक्त्र स्थितं ब्रह्म प्राप्यते तत्प्रसादतः।
गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा॥१९॥

स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टि वर्धनम्।
एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत्॥२०॥

अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम्।
तस्मात् सर्व प्रयत्नेन गुरोराराधनं कुरु॥२१॥

त्रैलोक्ये स्फुट वक्तारो देवाद्यसुर पन्नगाः।
गुरुवक्त्र स्थिता विद्या गुरुभक्त्ये तु लभ्यते॥२२॥

गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते।
अज्ञान ग्रासकं ब्रह्म गुरुरेव न संशयः॥२३॥

गुकारः प्रथमो वर्णो मायादि गुण भासकः।
रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम्॥२४॥

एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम्।
हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते॥२५॥

ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम्।
आसनं शयनं वस्त्रं भूशनं वाहनादिकम्॥२६॥

साधकेन प्रदातव्यम् गुरु संतोष कारकम्।
गुरोराराधनं कार्यं स्वजीवितं निवेदयेत्॥२७॥

कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम्।
दीर्घ दण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ॥२८॥

शरीरं इन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत्।
आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत्॥२९॥

कृमि कीट भस्म विष्ठा दुर्गन्धि मलमूत्रकम्।
श्लेष्म रक्तं त्वचा मांसं वञ्चयेन्न वरानने॥३०॥

संसारवृक्षमारूढाः पतन्तो नरकार्णवे।
येन चैवोद्धृताः सर्वे तस्मै श्री गुरवे नमः॥३१॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुरेव परब्रह्म तस्मै श्री गुरवे नमः॥३२॥

हेतवे जगतामेव संसारार्णव सेतवे।
प्रभवे सर्व विद्यानां शम्भवे गुरवे नमः॥३३॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया।
चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः॥३४॥

त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता।
संसार प्रतिबोधार्थं तस्मै श्रीगुरवे नमः॥३५॥

यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत्।
यदानन्देन नन्दन्ति तस्मै श्री गुरवे नमः॥३६॥

यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः।
प्रियं पुत्रदी यत्प्रीत्या तस्मै श्री गुरवे नमः॥३७॥

येन चेतयते हीदं चित्तं चेतयते न यम्।
जाग्रत् स्वप्न सुषुप्त्यादि तस्मै श्री गुरवे नमः॥३८॥

यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः।
सदेकरूपरूपाय तस्मै श्री गुरवे नमः॥३९॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अनन्य भाव भावाय तस्मै श्री गुरवे नमः॥४०॥

यस्य कारणरूपस्य कार्य रूपेण भाति यत्।
कार्य कारण रूपाय तस्मै श्री गुरवे नमः॥४१॥

नानारूपं इदं सर्वं न केनाप्यस्ति भिन्नता।
कार्य कारणता चैव तस्मै श्री गुरवे नमः॥४२॥

यदङ्घ्रि कमल द्वन्द्वं द्वन्द्वतापनिवारकम्।
तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम्॥४३॥

शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो नहि।
तस्मात् सर्व प्रयत्नेन श्रीगुरुं शरणं व्रजेत्॥४४॥

वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम्।
श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम्॥४५॥

गुकारं च गुणातीतं रुकारं रूपवर्जितम्।
गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः॥४६॥

अ-त्रिनेत्रः सर्वसाक्षी अ-चतुर्बाहुरच्युतः।
अ-चतुर्वदनो ब्रह्मा श्री गुरु कथितः प्रिये॥४७॥

अयं मयाञ्जलिर्बद्धो दया सागर वृद्धये।
यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक्॥४८॥

श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम्।
मन्द भाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा॥४९॥

श्रीनाथ चरण द्वन्द्वं यस्यां दिशि विराजते।
तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये॥५०॥

तस्यै दिशे सततमञ्जलिरेश आर्ये
प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च।
जागर्ति यत्र भगवान् गुरुचक्रवर्ती
विश्वोदयप्रलयनाटकनित्यसाक्षी॥५१॥

श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं
सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम्।
वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपञ्चकं
श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम्॥५२॥

अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः
प्राणायाम शतैरनेककरणैर्दुःखात्मकैर् दुर्जयैः।
यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम्॥५३॥

स्वदेशिकस्यैव शरीरचिन्तनम्
भवेदनन्तस्य शिवस्य चिन्तनम्।
स्वदेशिकस्यैव च नामकीर्तनम्
[भवेदनन्तस्य शिवस्य कीर्तनम्॥५४॥

यत्पाद रेणु कणिका कापि संसारवारिधेः।
सेतुबन्धायते नाथं देशिकं तमुपास्महे॥५५॥

यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत्।
तस्मै श्री देशिकेन्द्राय नमश्चाभीष्टसिद्धये॥५६॥

पादाब्जं सर्वसंसार-दावानलविनाशकम्।
ब्रह्मरन्ध्रे सितांभोज-मध्यस्थं चन्द्रमण्डले॥५७॥

अकथादि त्रिरेखाब्जे सहस्रदल मण्डले।
हंस पार्श्व त्रिकोणे च स्मरेत्तन्मध्यगं गुरुम्॥५८॥

सकल भुवन सृष्टिः कल्पिताशेषपुष्टि-
निर्खिल निगम दृष्टिः संपदं व्यर्थदृष्टिः।
अवगुण परिमार्ष्टिस्तत्पदार्थैक दृष्टि-
भर्व गुण परमेष्टिर्मोक्षमार्गैक दृष्टिः॥५९॥

सकलभुवनरङ्ग स्थापनास्तंभयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः।
सकलसमयसृष्टिः सच्चिदानन्द दृष्टि
निर्वसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः॥६०॥

अग्नि शुद्ध समन्तात ज्वाला परिचकाधिया।
मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः॥६१॥

तदेजति तन्नैजति तद्दूरे तत्समीपके।
तदंतरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥६२॥

अजोऽहमजरोऽहं च अनादिनिधनः स्वयम्।
अविकारश्चिदानन्द अणीयान् महतो महान्॥६३॥

अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥६४॥

श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम्।
यस्य चात्मतपो वेद देशिकं च सदा स्मरेत्॥६५॥

मननं यद्भवं कार्यं तद्वदामि महामते।
साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम्॥६६॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥६७॥

सर्व श्रुति शिरोरत्न विराजित पदांबुजः।
वेदान्तांबुज सूर्यो यस्तस्मै श्रीगुरवे नमः॥६८॥

यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम्।
य एव सर्व संप्राप्तिस्तस्मै श्रीगुरवे नमः॥६९॥

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम्।
नाद बिन्दु कलातीतं तस्मै श्रीगुरवे नमः॥७०॥

स्थावरं जङ्गमं चैव तथा चैव चराचरम्।
व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः॥७१॥

ज्ञान शक्ति समारूढस्तत्त्वमाला विभूषितः।
भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः॥७२॥

अनेकजन्मसंप्राप्त सर्वकर्मविदाहिने।
स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः॥७३॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः॥७४॥

मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः।
ममात्मा सर्व भूतात्मा तस्मै श्रीगुरवे नमः॥७५॥

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम्।
मन्त्रमूलं गुरोर्वाक्यं तस्मै श्रीगुरवे नमः॥७६॥

गुरुरादिरनादिश्च गुरुः परम दैवतम्।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः॥७७॥

सप्त सागर पर्यन्त तीर्थ स्नानादिकं फलम्।
गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम्॥७८॥

हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन।
तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत्॥७९॥

गुरुरेव जगत्सर्वं ब्रह्म विष्णु शिवात्मकम्।
गुरोः परतरं नास्ति तस्मात्संपूजयेद्गुरुम्॥८०॥

ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः।
गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः॥८१॥

यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः।
मनसा वचसा चैव नित्यमाराधयेद्गुरुम्॥८२॥

गुरोः कृपा प्रसादेन ब्रह्म विष्णु सदाशिवाः।
समर्थाः प्रभवादौ च केवलं गुरुसेवया॥८३॥

देव किन्नर गन्धर्वाः पितरो यक्षचारणाः।
मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम्॥८४॥

महाहङ्कारगर्वेण तपोविद्याबलान्विताः।
संसारकुहरावर्ते घट यन्त्रे यथा घटाः॥८५॥

न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः।
ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखः॥८६॥

ध्यानं शृणु महादेवि सर्वानन्द प्रदायकम्।
सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम्॥८७॥

श्रीमत्परब्रह्म गुरुं स्मरामि श्रीमत्परब्रह्म गुरुं वदामि।
श्रीमत्परब्रह्म गुरुं नमामि श्रीमत्परब्रह्म गुरुं भजामि॥८८॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥८९

नित्यं शुद्धं निराभासं निराकारं निरञ्जनम्।
नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम्॥९०॥

हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम्।
ध्यायेद्गुरुं चन्द्रकलाप्रकाशम् चित्पुस्तकाभीष्टवरं दधानम्॥९१॥

श्वेतांबरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम्।
वामांकपीठस्थितदिव्यशक्तिं मंदस्मितं सांद्रकृपानिधानम्॥९२॥

आनंदमानंदकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम्।
योगींद्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि॥९३॥

यस्मिन्सृष्टिस्थितिध्वंस-निग्रहानुग्रहात्मकम्।
कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम्॥९४॥

प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम्।
वराभययुतं शांतं स्मरेत्तं नामपूर्वकम्॥९५॥

न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम्।
शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥९६॥

इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवम्।
मम शासनतो मम शासनतो मम शासनतो मम शासनतः॥९७॥

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम्।
तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत्॥९८॥

गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत्।
अनित्यं खंडयेत्सर्वं यत्किंचिदात्मगोचरम्॥९९॥

ज्ञेयं सर्वस्वरूपं च ज्ञनं च मन उच्यते।
ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः॥१००॥

एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः।
स याति नरकं घोरं यावच्चंद्रदिवाकरौ॥१०१॥

यावत्कल्पांतको तेहस्तावदेव गुरुं स्मरेत्।
गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत्॥१०२॥

हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन।
गुरोरग्रे न वक्तव्यमसत्यं च कदाचन॥१०३॥

गुरुं त्वं कृत्य हुं कृत्य गुरुं निर्जित्य वादतः।
अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षसः॥१०४॥

मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि।
कालमृत्युभयाद्वापि गुरू रक्षति पार्वति॥१०५॥

अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा।
गुरुशापेन ते शीघ्रं क्षयं यांति न संशयः॥१०६॥

मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम्।
स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम्॥१०७॥

श्रुति-स्मृती अविज्ञाय केवलं गुरु सेवकाः।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः॥१०८॥

नित्यं ब्रह्म निराकारं निर्गुअणं बोधयेत्परम्।
सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा॥१०९॥

गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत्।
अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते॥११०॥

आब्रह्मस्तंबपर्यंतं परमात्मस्वरूपकम्।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम्॥१११॥

वंदेऽहं सच्चिदानंदं भेदातीतं सदा गुरुम्।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थिकम्॥११२॥

परात्परतरं ध्येयं नित्यमानंदकारकम्।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम्॥११३॥

स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा।
तथात्मनि चिदाकारमानंदं सोऽहमित्युत॥११४॥

अंगुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि।
तत्र स्फुरति भावो यः श्रुणु तं कथयाम्यहम्॥११५॥

अजोऽहममरोहऽहं च ह्यनादिनिधनोऽह्यहम्।
अविकारश्चिअदानन्दो ह्यणीयान्महतो महान्॥

अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम्।
विरजं परमाकाशं ध्रुवमानन्दमव्ययम्॥

अगोचरं तथा गम्यं नामरूपविवर्जितम्।
निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति॥११६॥

यथा गंधः स्वभावेन कर्पूरकुसुमादिषु।
शीतोष्णादिस्वभावेन तथा ब्रह्म च शाश्वतम्॥११७॥

स्वयं तथाविदो भूत्वा स्थातव्यं यत्रकुत्रचित्।
कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम्॥११८॥

गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत्।
पिंडे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः॥११९॥

स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत्।
परात्परतरं नान्यत् सर्वमेतन्निरालयम्॥१२०॥

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम्।
एकाकी निःस्पृहः शंतस्तिष्ठासेत्तत्प्रसादतः॥१२१॥

लब्धं वाऽथ न लब्ध्वं वा स्वल्पं वा बहुलं तथा।
निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा॥१२२॥

सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः।
सदानंदः सदा शांतो रमते यत्रकुत्रचित्॥१२३॥

यत्रैवे तिष्ठते सोऽपि स देशः पुण्यभाजनम्।
मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया॥१२४॥

उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः।
गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम्॥१२५॥

अनेन यद्भवेत्कार्यं तद्वदामि महामते।
लोकोपकारकं देवि लौकिकं तु न भावयेत्॥१२६॥

लौकिकात्कर्मणो यांति ज्ञानहीना भवार्णवम्।
ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम्॥१२७॥

इदं तु भक्तिभावेन पठते श्रुणुते यदि।
लिखित्वा तत्प्रदातव्यं दानं दक्षिणया सह॥१२८॥

गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम्।
भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा॥१२९॥

गुरुगीताक्षरैकं तु मंत्रराजमिमं जपेत्।
अन्ये च विविधा मंत्राः कलां नार्हंति षोडशीम्॥१३०॥

अनंतफलमाप्नोति गुरुगीताजपेन तु।
सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम्॥१३१॥

कालमृत्युभयहरं सर्वसंकटनाशनम्।
यक्षराक्षसभूतानां चोरव्याघ्रभयापहम्॥१३२॥

महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत्।
अथवा मोहनं वश्यं स्वयमेव जपेत्सदा॥१३३॥

कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले।
उपविश्य ततो देवि जपेदेकाग्रमानसः॥१३४॥

ध्येयं शुक्लं च शांत्यर्थं वश्ये रक्तासनं प्रिये।
अभिचारे कृष्णवर्णं पीतवर्णं धनागमे॥१३५॥

उत्तरे शांतिकामस्तु वश्ये पूर्वमुखो जपेत्।
दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः॥१३६॥

आग्नेय्यं कर्षणं चैव वायव्यां शत्रुनाशनम्।
नैरर्ऋत्यां दर्शनं चैव ईशान्यं ज्ञानमेव च॥

वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम्॥

कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कम्बले॥

मोहनं सर्वभूतानां बंधमोक्षकरं भवेत्।
देवराजप्रियकरं सर्वलोकवशं भवेत्॥१३७॥

सर्वेषां स्तंभनकरं गुणानां च विवर्धनम्।
दुष्कर्मनाशनं चैव सुकर्म सिद्धिदं भवेत्॥१३८॥

असिद्धं साधयेत्कार्यं नवग्रहभयापहम्।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम्॥१३९॥

सर्वशांतिकरं नित्यं तथा वंध्या सुपुत्रदम्।
अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा॥१४०॥

आयुरारोग्यमैश्वर्यं पुत्रपौत्रप्रवर्धनम्।
अकामतःस्त्री विधवा जपान्मोक्षमवाप्नुयात्॥१४१॥

अवैधव्यं सकामा तु लभते चान्यजन्मनि।
सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम्॥१४२॥

सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम्।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम्॥१४३॥

कामितस्य कामधेनुः कल्पनाकल्पपादपः।
चिन्तामणिश्चिन्तितस्य सर्व मंगलकारकम्॥१४४॥

मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात्।
भोगकामो जपेद्यो वै तस्य कामफलप्र्दम्॥१४५॥

जपेच्छाक्तस्य सौरश्च गाणपत्यश्च वैष्णव।
शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः॥१४६॥

अथ काम्यजपे स्थानं कथयामि वरानने।
सागरे वा सरित्तीरेऽथवा हरिहरालये॥१४७॥

शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे।
वटे च धात्रीमूले वा मठे वृन्दावने तथा॥१४८॥

पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा।
निर्वेदनेन मौनेन जपमेतं समाचरेत्॥१४९॥

स्मशाने भयभूमौ तु वटमूलान्तिके तथा।
सिद्ध्यन्ति धौतरे मूले चूतवृक्षस्य सन्निधौ॥१५०॥

गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा।
शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च॥१५१॥

संसारमलनाशार्थं भवपाशनिवृत्तये।
गुरुगीताम्भसिस्नानं तत्त्वज्ञः कुरुते सदा॥१५२॥

स एव च गुरुः साक्षात् सदा सद् ब्रह्मवित्तमः।
तस्य स्थानानि सर्वाणि पवित्राणि न संशयः॥१५३॥

सर्वशुद्धः पवित्रोऽसौ स्वभावद्यत्र तिष्ठति।
तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि॥१५४॥

आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि।
अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा॥१५५॥

शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु।
तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते॥१५६॥

समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम्।
भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि॥१५७॥

तथैव ज्ञन्नी जीवात्मा परमात्मनि लीयते।
ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम्॥१५८॥

गुरो संतोषिने सर्वे मुक्तास्ते नात्र संशयः।
भुक्तिमुक्तिदयास्तेषां जिव्हाग्रे च सरस्वती॥

एवंविधो महामुक्तः सर्वदा वर्तते बुधः।
तस्य सर्व प्रयत्नेन भावभक्तिं करोति यः॥१५९॥

सर्वसन्देहरहितो मुक्तो भवति पार्वति।
भुक्तिमुक्तिद्वयं तस्य जिव्हाग्रे च सरस्वती॥१६०॥

अनेन प्राणिनः सर्वे गुरुगीता जपेन तु।
सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः॥१६१॥

सत्यं सत्यं पुनः सत्यं धर्मं सांख्यं मयोदितम्।
गुरुगीतासमं नास्ति सत्यं सत्यं वरानने॥१६२॥

एको देव एक धर्म एकनिष्ठा परंतपः।
गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम्॥१६३॥

माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा।
धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा॥१६४॥

शरीरमिन्द्रियं प्राणश्चार्थः स्वजनबांधवाः।
माता पिता कुलं देवि गुरुरेव न संशयः॥१६५॥

आकल्पं जन्मना कोट्या जपव्रततपःक्रियाः।
तत्सर्वं सफलं देवि गुरुसंतोशमात्रतः॥१६६॥

विद्यातपोबलेनैव मंदभाग्याश्च ये नराः।
गुरुसेवा न कुर्वन्ति सत्यं सत्यं वरानने॥१६७॥

ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः।
सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः॥१६८॥

संतुष्टः सुप्रसन्नाश्च गुरुभक्त्या भवंति हि।
फलपुष्पाणि संधत्ते मूले सिक्तं जलं यथा॥

गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम्।
सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते॥१६९॥

जपेन जयमाप्नोति चानन्तफलमाप्नुयात्।
हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च॥१७०॥

उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदम्।
गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे॥१७१॥

जपते जयमाप्नोति मरणे मुक्तिदायकम्।
सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति॥१७२॥

इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया।
सुगोप्यं च प्रयत्नेन मम त्वं च प्रियात्विति॥१७३॥

स्वामिमुख्यगणेषादिविष्ण्वादीनां च पार्वति।
मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम्॥१७४॥

अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च।
प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये॥१७५॥

अभक्ते वंचके धूर्ते पाखंडे नास्तिके नरे।
मनसापि न वक्तव्या गुरुगीता कदाचन॥१७६॥

गुरवो बहवः संति शिष्यवित्तापहारकाः।
दुर्लभोऽयं गुरुर्देवि शिष्यसंतापहारकः॥

संसारसागरसमुद्धरणैकमंत्रम् ब्रह्मादिदेवमुनिपूजितसिद्धमंत्रम्॥

दारिद्र्यदुःखभयशोकविनाशमंत्रम् वन्दे महाभयहरं गुरुराजमन्त्रम्॥


॥इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त॥

॥श्रीगुरुदत्तात्रेयार्पणमस्तु॥
_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube

Esnips

Pasupathyashtakam PashupatiAshtakam पशुपत्याष्टकं

पशुपत्याष्टकं
The octet on lord of all beings
The Pashupatinath Temple, Kathmandu, Nepal
ध्यानम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम्  ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम॥१॥

One should meditate upon Maheśa, Who is eternal, Whose complexion resembles Mount Kailāsa, Who has a beautiful moon on forehead, Whose bright organs are decorated by jewels, Who has an axe, a deer, boon and fearlessness in hands, Who is gracious, Who is sitting on a lotus, Who is continuously eulogized by the devagaṇa (demi-gods), Who has a cloth made of tiger-skin, Who is the beginning of the universe, Who is the cause of the universe, Who absolves all the fears, Who has five heads, and Who has three eyes (on every head). [1]
स्तोत्रम्
पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सती पतिम्  ।
गणत भक्तजनार्ति हरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥

Hey man, pray the lord of the daughter of the mountain, Who is the lord of all beings, Who is the lord of the moon, Who is the lord of the world, Who is the lord of the universe, Who is the Lord of Sathi Devi, And who destroys the sorrows of his devotees. [1]
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्  ।
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २॥
Hey man, pray the lord of the daughter of the mountain, For, when you are going to the god of death, Neither father nor mother nor brother, Nor sons nor your family with many members, Can ever save you for sure. [2]
मुरजडिण्डिवाद्यविलक्षणं मधुरपञ्चमनादविशारदम्  ।
प्रथमभूत गणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥३॥
Hey man, pray the lord of the daughter of the mountain, Who is an expert in playing small and big drums, Who is very clever in singing the panchama tune, And who is served by bhoothas like pramadha. [3]
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम्  ।
अभयदं करुणा वरुणालयं भजत रे मनुजा गिरिजापतिम् ॥४॥
Hey man, pray the lord of the daughter of the mountain, Who gives protection and pleasure to those who approach, Who is worshipped by people as Shiva, Shiva, Shiva, And who is the protector and sea of mercy. [4]

नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम्  ।
चितिरजोधवली कृत विग्रहं भजत रे मनुजा गिरिजापतिम् ॥५॥
Hey man, pray the lord of the daughter of the mountain, Who decorates himself with skulls of humans, Who wears ear studs made of snakes, Who wears a garland of snakes, Who has a flag of a bull, And who is white due to applied ash from the ground of cremation. [5]

मुखविनाशङ्करं शशिशेखरं सततमघ्वरं भाजि फलप्रदम्  ।
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥६॥
Hey man, pray the lord of the daughter of the mountain, Who destroyed a fire sacrifice, Who adds the moon's crescent to himself, Who always gives blessing to those who do fire sacrifices, And who burns man, devas and asuras at the time of deluge. [6]
मदम पास्य चिरं हृदि संस्थितं मरण जन्म जरा भय पीडितम्  ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥७॥
Hey man, pray the lord of the daughter of the mountain, Leaving the arrogance which is in your mind for long, Realizing that world is fully fear struck, Of death, birth and old age. [7]
हरिविरिञ्चिसुराधिंप पूजितं यमजनेशधनेशनमस्कृतम्  ।
त्रिनयनं भुवन त्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥८॥
Hey man, pray the lord of the daughter of the mountain, Who is worshipped by Vishnu, Brahma and Indra, Who is saluted by lords of death, ocean and wealth,
Who has three eyes and fearful when he nears.
[8]

पशुपतेरिदमष्टकमद्भुतं विरिचित पृथिवी पति सूरिणा  ।
पठति संशृनुते मनुजः सदा शिवपुरिं वसते लभते मुदम् ॥९॥

The man who always reads or hears, This wonderful octet on the lord of all beings, Written by Soori who is the king of the world, Would reach the world of Shiva and happily live there. [9]


_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Sunday, May 3, 2009

Shiva Sadakshara Stotram शिवषडाक्षरस्तोत्रम्

शिवषडाक्षरस्तोत्रम्
Shiva Sadakshara Stotram
श्रीगणेशाय नम: ॥ 

ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: । कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥
Salutations and salutations to letter “om”,
Which is meditated as a letter Om with a dot,
Daily by great sages,
And leads them to fulfillment of desires,
And attainment of salvation.


नमंतिऋषयो दवा नमंत्यप्सरसां गणा: । नरा नमंतिदेवेशं नकाराय नमो नम: ॥ २ ॥
Salutations and salutations to letter “na”,
Which is saluted by great sages,
Which is saluted by groups of divine maidens,
And which is saluted by men and the king of devas.


महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देव मकाराय नमो नम: ॥ ३ ॥
Salutations and salutations to letter “ma”,
Which is saluted as greatest god,
Which is saluted by great souls,
Which is greatly meditated and read,
And which is the stealer of all sins.


शिवंशांतं जगन्नाथं लोकारककनुग्रहम् । शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥
Salutations and salutations to letter “Shi”,
Which is Lord Shiva,
Who is the abode of peace,
Who is the lord of the universe,
Who is the one who blesses the world,
And which is the one word that is eternal.


वाहनं वृषभो यस्य वासुकि: कंठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥
Salutations and salutations to letter “va”,
Which the God who holds in his left Goddess Shakthi,
And who rides on a bull,
And wears on his neck the snake Vasuki.


यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : । यो गुरु सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥
Salutations and salutations to letter “ya”,
Which is the teacher of all the devas,
Who exists wherever gods exist,
And who is the great God spread everywhere


षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
If one reads this prayer of six letters,
In front of God shiva,
He would reach the world of Shiva,
And be always happy with him.



॥ इति श्रीरुद्रयामले उममहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम् ॥








_________________
If I am not Posting. 
I may be doing something at these places:

Youtube

Esnips

Saturday, April 25, 2009

Shiva Krit Krit Durga Strotam शिवकृतं दुर्गास्तोत्रम्

शिवकृतं दुर्गास्तोत्रम्
Shiva Krit Krit Durga Strotam
श्रीमहादेव उवाच

रक्ष रक्ष महादेवि दुर्गे दुर्गतिनाशिनि। मां भक्त मनुरक्तं च शत्रुग्रस्तं कृपामयि॥

विष्णुमाये महाभागे नारायणि सनातनि। ब्रह्मस्वरूपे परमे नित्यानन्दस्वरूपिणी॥

त्वं च ब्रह्मादिदेवानामम्बिके जगदम्बिके। त्वं साकारे च गुणतो निराकारे च निर्गुणात्॥

मायया पुरुषस्त्वं च मायया प्रकृति: स्वयम्। तयो: परं ब्रह्म परं त्वं बिभर्षि सनातनि॥

वेदानां जननी त्वं च सावित्री च परात्परा। वैकुण्ठे च महालक्ष्मी: सर्वसम्पत्स्वरूपिणी॥

म‌र्त्यलक्ष्मीश्च क्षीरोदे कामिनी शेषशायिन:। स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले॥

नागादिलक्ष्मी: पाताले गृहेषु गृहदेवता। सर्वशस्यस्वरूपा त्वं सर्वैश्वर्यविधायिनी॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती। प्राणानामधिदेवी त्वं कृष्णस्य परमात्मन:॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि। गोलोकाधिष्ठिता देवी वृन्दावनवने वने॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी। शतश्रृङ्गाधिदेवी त्वं नामन चित्रावलीति च॥

दक्षकन्या कुत्र कल्पे कुत्र कल्पे च शैलजा। देवमातादितिस्त्वं च सर्वाधारा वसुन्धरा॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती। त्वदंशांशांशकलया सर्वदेवादियोषित:॥

स्त्रीरूपं चापिपुरुषं देवि त्वं च नपुंसकम्। वृक्षाणां वृक्षरूपा त्वं सृष्टा चाङ्कुररूपिणी॥

वह्नौ च दाहिकाशक्ति र्जले शैत्यस्वरूपिणी। सूर्ये तेज:स्वरूपा च प्रभारूपा च संततम्॥

गन्धरूपा च भूमौ च आकाशे शब्दरूपिणी। शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम्॥

सृष्टौ सृष्टिस्वरूपा च पालने परिपालिका। महामारी च संहारे जले च जलरूपिणी॥

क्षुत्त्‍‌वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी। तुष्टिस्त्वं चापि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम्॥

शान्तिस्त्वं च स्वयं भ्रान्ति: कान्तिस्त्वं कीर्तिरेव च। लज्जा त्वं च तथा माया भुक्ति मुक्ति स्वरूपिणी॥

सर्वशक्ति स्वरूपा त्वं सर्वसम्पत्प्रदायिनी। वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन॥

सहस्त्रवक्त्रस्त्वां स्तोतुं न च शक्त : सुरेश्वरि। वेदा न शक्ता: को विद्वान् न च शक्ता सरस्वती॥

स्वयं विधाता शक्तो न न च विष्णु: सनातन:। किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि॥

कृपां कुरु महामाये मम शत्रुक्षयं कुरु।


॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्ण जन्मखण्डे शिवकृतं दुर्गास्तोत्रं सम्पूर्णम् ॥
If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips
For meaning in Hindi Please visit WikiPedia

Shree Mrityunjaya Stotram श्री मृत्युञ्जय स्तोत्र

श्री मृत्युञ्जय स्तोत्र 
Mrityunjaya Stotram

श्रीगणेशाय नमः ॥

ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः । अनुष्टुप्‌ छन्दः ॥ श्रीमृत्युंञ्जयो देवता ॥ गौरी शक्तिः ॥ मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥

अथ ध्यानम् ॥ चन्द्रार्कानिविलोचनमं स्मितमुखं पद्मद्वयान्तःस्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पार्णि हिमांशुप्रभम् ॥

कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥

ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥१॥

नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् ॥
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥२॥

नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम्  

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥

वामदेवं महादेवं लोकनाथं जगद्‌गुरुम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥४॥

देवदेवं जगन्नाथं देवेशं वृषभध्वजम्  

नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥

गङ्गाधरं महादेवं सर्वाभरणभूषितम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥६॥

अनाथं परमानन्दं कैवल्यपददायिनम्  

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥७॥

स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम्

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥८॥

उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम्

नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥९॥

मार्कण्डेयकृतं स्तोत्र यः पठेच्छिवसन्निधौ  

तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥

शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम्  

शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥

मृत्युञ्चय महादेव त्राहि मां शरणागतम्  

जन्ममृत्युजरारोगै पीडितं कर्मबन्धनेः ॥१२॥

तावतस्त्वद्‌गतप्राणस्त्वच्चित्तोऽहं सदा मृड  

इति विज्ञाप्य देवेशं त्र्यंबकाख्यमनुं जपेत् ॥१३॥

नमः शिवाय साम्बाय हरये परमात्मने  

प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥

शताङ्गायुर्मन्त्रः ॥ ॐ ह्री श्रीं ह्रीं ह्रौं ह्रें ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय 
महामहाभैरव भैरवरूपेण धुनुय धुनुय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय मोहय हंफट्‌ स्वाहा । इति मन्त्रमात्रेण लब्धाभीष्टो भवति ॥१५॥


इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतं महामृत्युञ्जयस्तोत्रं सम्पूर्णम् 



If I am not Posting. 

I may be doing something at these places:

Youtube

Esnips