In this blog I have tried to post some of the Sanskrit stuff that of course RELIGIOUS. Here you will find Mantras, Bhajans, along with Mp3 and Vidoes. ॐ नम: शिवाय Aum Namah Shivya Jai Bole Sankar, Jai Maa Adi Shakti जय भोले शंकर, जय आदी शक्ती जय पशुपतिनाथ !!!
Wednesday, November 21, 2012
108 names of Lord Shiva शिवाष्टोत्तरशत नामावलि:
Thursday, June 30, 2011
Pradosha Ashtakam प्रदोषस्तोत्राष्टकम्
संसारमुल्बणमसारमवाप्य जंतो: सारोयमीश्वरपदांबुरुहस्य सेवा ॥१॥
Saaram braveemi upanishadyadhyam braveemi,
Samsaramuthbanamasar vaapya jantho,
Saroyameeswarapadhamburuhasya seva. 1
I tell what is good for the other world,
I tell the views of the Upanishads,
For every insignificant animal that is born,
The only meaningful thing is the service to God.
एतत्कथां श्रुति पुटैर्न पिबंति मूढा: ते जन्मजन्मसु भवंति नरा दरिद्रा: ॥२॥
Ye na architham shivamapi pranamanthichanye,
Ethath kadhaam sruthi putair na pibanthi mooda,
Stheya janma subhavanthi naraa daridra. 2
He who does not at least bow before him at that time,
He who does not at least listen to the story of Shiva at that time,
Is a foolish soul who would be always poor, birth after birth.
नित्यं प्रवृद्धधन धान्यकलत्रपुत्र सौभाग्यसंपदधिकास्त इहैव लोके ॥३॥
Kurvanthyananya mansangri saroja poojaam,
Nithya pravrudha thara puthra kalathra mithra,
Soubhagya sambadadhikastha ihaiva loke. 3
With full concentration using lotus flowers,
Would forever along with his children, wife and friends,
Get all wealth and all luck in a very large measure.
नृत्यं विधातुमभिवांछति शूलपाणौ देव: प्रदोषसमये न भजंति सर्वे ॥४॥
Gowreedha nivesye kanakanchitha rathna peete,
Nrutham vidhthu mabhi vanchithi Soolapanau,
Deva Pradosha samaye anubhajanthi sarve. 4
The Lord who holds the trident,
Makes Goddess Gowri,
Who is the mother of all the three worlds,
Sit on a golden seat inlaid with precious gems,
And prepares to dance himself,
And all the devas sing his praise at this time.
विष्णु: सांद्रमृदंगवादनपटुर्देवा: समंतास्थिता: सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥५॥
venum dhadhan padmaja,
Sthallo nidhra karo ramaa bhagawathi,
geya prayogaanvithaa,
Vishnu saandra mrudanga vaadana patur
devas samanthath sthithaa,
Sevanthe thamara pradosha samaye
devam mrudaaneepathim. 5
The hundred faced Indra plays the flute,
The Brahma who was born in a lotus keeps time,
The Goddess Lakshmi starts to sing,
The God Vishnu plays the drum with ease,
And all the devas stand all round in service,
And pray Lord Shiva during the time of pradosha.
येऽन्ये त्रिलोकनिलया: सहभूतवर्गा: प्राप्ते प्रदोषसमये हरपार्श्वसंस्था ॥६॥
Vidhyadaraamaraapsaraso ganaascha,
Yeanyethi loka nilaya saha bhootha varga,
Prapthe pradosha samaye hara parswa samstha. 6
When the time of Pradosha arrives,
Gandarwas, Yakshas, birds, snakes, saints,
Vidhyadaras, devas, the celestial dancers, Bhoothas,
And all the beings in the three worlds,
Come and stand near The Lord Shiva.
तस्मिन्महेशेन विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथा: ॥७॥
Poojyodhananye hari padmajadhya,
Thasmin mahese vidhinejyamane,
Sarve praseedanthi suradhi natha. 7
There is need to worship only Shiva,
Instead of Vishnu , Brahma and others,
For the proper worship of Lord Shiva then,
Would give the effect of worshipping all gods.
Saturday, May 23, 2009
Pasupathyashtakam PashupatiAshtakam पशुपत्याष्टकं

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम॥१॥
गणत भक्तजनार्ति हरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥
अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ २॥
प्रथमभूत गणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥३॥
अभयदं करुणा वरुणालयं भजत रे मनुजा गिरिजापतिम् ॥४॥
चितिरजोधवली कृत विग्रहं भजत रे मनुजा गिरिजापतिम् ॥५॥
प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥६॥
त्रिनयनं भुवन त्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥८॥
Who has three eyes and fearful when he nears. [8]
Sunday, May 3, 2009
Shiva Sadakshara Stotram शिवषडाक्षरस्तोत्रम्
ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: । कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥
Which is meditated as a letter Om with a dot,
Daily by great sages,
And leads them to fulfillment of desires,
And attainment of salvation.
नमंतिऋषयो दवा नमंत्यप्सरसां गणा: । नरा नमंतिदेवेशं नकाराय नमो नम: ॥ २ ॥
Which is saluted by great sages,
Which is saluted by groups of divine maidens,
And which is saluted by men and the king of devas.
महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देव मकाराय नमो नम: ॥ ३ ॥
Which is saluted as greatest god,
Which is saluted by great souls,
Which is greatly meditated and read,
And which is the stealer of all sins.
शिवंशांतं जगन्नाथं लोकारककनुग्रहम् । शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥
Which is Lord Shiva,
Who is the abode of peace,
Who is the lord of the universe,
Who is the one who blesses the world,
And which is the one word that is eternal.
वाहनं वृषभो यस्य वासुकि: कंठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥
Which the God who holds in his left Goddess Shakthi,
And who rides on a bull,
And wears on his neck the snake Vasuki.
यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : । यो गुरु सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥
Which is the teacher of all the devas,
Who exists wherever gods exist,
And who is the great God spread everywhere
षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
In front of God shiva,
He would reach the world of Shiva,
And be always happy with him.
॥ इति श्रीरुद्रयामले उममहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम् ॥
Saturday, April 25, 2009
Shree Mrityunjaya Stotram श्री मृत्युञ्जय स्तोत्र
Mrityunjaya Stotram
श्रीगणेशाय नमः ॥
ॐ अस्य श्रीमहामृत्युञ्जयस्तोत्रमन्त्रस्य श्रीमार्कण्डेय ऋषिः । अनुष्टुप् छन्दः ॥ श्रीमृत्युंञ्जयो देवता ॥ गौरी शक्तिः ॥ मम सर्वारिष्टसमस्तमृत्युशान्त्यर्थं सकलैश्वर्यप्राप्त्यर्थं च जपे विनियोगः ॥
अथ ध्यानम् ॥ चन्द्रार्कानिविलोचनमं स्मितमुखं पद्मद्वयान्तःस्थितं मुद्रापाशमृगाक्षसूत्रविलसत्पार्णि हिमांशुप्रभम् ॥
कोटीन्दुप्रगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥१॥
नीलकण्ठं कालमूर्ति कालज्ञं कालनाशनम् ॥
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥२॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रभम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥४॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥
गङ्गाधरं महादेवं सर्वाभरणभूषितम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥६॥
अनाथं परमानन्दं कैवल्यपददायिनम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥७॥
स्वर्गापवर्गदातारं सृष्टिस्थितिविनाशकम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥८॥
उत्पत्तिस्थितिसंहारकर्त्तारमीश्वरं गुरुम् ।
नमामि शिरसा देवं कि नो मृत्युः करिष्यति ॥९॥
मार्कण्डेयकृतं स्तोत्र यः पठेच्छिवसन्निधौ ।
तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१०॥
शतावर्तं प्रकर्तव्यं संकटे कष्टनाशनम् ।
शुचिर्भूत्वा पठेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥११॥
मृत्युञ्चय महादेव त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगै पीडितं कर्मबन्धनेः ॥१२॥
तावतस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं त्र्यंबकाख्यमनुं जपेत् ॥१३॥
नमः शिवाय साम्बाय हरये परमात्मने ।
प्रणतक्लेशनाशाय योगिनां पतये नमः ॥१४॥
शताङ्गायुर्मन्त्रः ॥ ॐ ह्री श्रीं ह्रीं ह्रौं ह्रें ह्रः हन हन दह दह पच पच गृहाण गृहाण मारय मारय मर्दय मर्दय
महामहाभैरव भैरवरूपेण धुनुय धुनुय कम्पय कम्पय विघ्नय विघ्नय विश्वेश्वर क्षोभय क्षोभय कटु कटु मोहय मोहय हंफट् स्वाहा । इति मन्त्रमात्रेण लब्धाभीष्टो भवति ॥१५॥
॥ इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृतं महामृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
Tuesday, April 14, 2009
Chandrasekhara Ashtakam चन्द्रशेखराष्टकं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ १॥
रत्नसानुशरासनं रजतादिशृङ्गनिकेतनं
सिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम् ।
क्षिप्रदघपुरत्रयं त्रिदिवालयैभिवन्दितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥ २॥
I seek refuge in him, who has the moon, Who made the mountain of jewels into his bow, Who resides on the mountain of silver, Who made the serpent Vasuki as rope, Who made Lord Vishnu as arrows, And quickly destroyed the three cities, And who is saluted by the three worlds, And so what can the God of Death do to me?
पञ्चपादपपुष्पगन्धपदाम्बुजदूयशोभितं
भाललोचनजातपावकदग्धमन्मथविग्रह।म् ।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ३॥
I seek refuge in him, who has the moon, Who shines with the pair of his lotus-like feet, Which are worshipped by the scented flowers of five kalpaka trees,
Who burnt the body of God of Love, Using the fire from the eyes on his forehead,
Who applies ash all over his body, Who destroys the sorrow of life, And who does not have destruction, And so what can the God of Death do to me?
मत्त्वारणमुख्यचर्मकृतोत्तरीमनोहरं
पङ्कजासनपद्मलोचनपुजिताङ्घ्रिसरोरुहम् ।
देवसिन्धुतरङ्गसीकर सिक्तशुभ्रजटाधरं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ४॥
I seek refuge in Him, who has the moon, Who is the stealer of minds because of his upper cloth, Made of the skin of the ferocious elephant,
Who has lotus-like feet which are worshipped, By Lord Brahma and Lord Vishnu, And who has matted hair drenched by drops, Of the waves of the holy river Ganga, And so what can God of Death do to me?
शैलराजसुता परिष्कृत चारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ५॥
I seek refuge in him, who has the moon, Who is friend of Lord Kubera, Who destroyed the eyes of Bhaga, Who wears serpent as ornament, Whose left part of the body is decorated, By the daughter of the king of mountain, Whose neck is blue because of the poison, Who is armed with an axe, And who carries a deer with Him, And so what can God of Death do to me?
कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनं
नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्धकामा श्रिता मरपादपं शमनान्तकं
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ६॥
I seek refuge in Him, who has the moon, Who wears the ear studs made of a curling serpent, Who is the great one being praised by Narada and other sages, Who is the Lord of the entire earth, Who is the killer of Anthakasura. Who is the wish-giving tree to his devotees, And who is the killer of God of Death, And so what can God of Death do to me?
भषजं भवरोगिणामखिलापदामपहारिणं
दक्षयज्ञर्विनाशनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तफलप्रदं सकलाघसङ्घनिवर्हनं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ७॥
I seek refuge in Him, who has the moon, Who is the doctor who cures sorrowful life,
Who destroys all sorts of dangers, Who destroyed the fire sacrifice of Daksha, Who is personification of three qualities, Who has three different eyes, Who bestows devotion and salvation, And who destroys all types of sins, And so what can God of death do to me?
सर्वभूतपतिं परात्पर प्रमेयमनुत्तमम् ।
सोमवारिज भूहुताशनसोमपानिलखाकृतिं चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥ ८॥
I seek refuge in Him, who has the moon, Who is worshipped as darling of devotees, Who is the treasure which is perennial, Who clothes Himself with the directions, Who is the chief of all beings, Who is beyond the unreachable God, Who is not understood by any one, Who is the holiest of every one, And who is served by moon, water, sun, earth, Fire, ether, boss and the Wind And so what can god of death do to me?
संहरन्तमपि प्रपञ्चम शेषलोकनिवासिनम् ।
क्रिडयन्तमहर्निशं गणनाथयूथ समन्वितंचन्द्रशेखर चन्द्रशेकर चन्द्रशेकर रक्षमाम् ॥ ९॥
I seek refuge in Him, who has the moon, Who does the creation of the universe, Who then is interested in its upkeep, Who at proper time destroys the universe, Who lives in every being of the universe, Who is plays day and night with all beings, Who is the leader of all beings, And who is like any one of them, And so what can god of death do to me?
मृत्युभीतमृकण्डसूनुकृतस्तव शिव सन्निधौ
यत्र कुत्र च पठेन्नहि तस्य मृत्युभयं भवेत् ।
पूर्णमायुररोगितामखिलाथ सम्पदमादरंचन्द्रशेखर एव तस्य ददाति मुक्तिमयत्नतः ॥ १०॥
He who reads this prayer, Composed by the son of Mrukandu, Who was fear struck with death, In the temple of Lord Shiva, Will not have fear of death, He would have full healthy life, With all grains and all wealth, And Lord Chandra Shekara, Would give Him, Salvation in the end.
॥ इति चन्द्रशेखराष्टकम् ॥