In this blog I have tried to post some of the Sanskrit stuff that of course RELIGIOUS. Here you will find Mantras, Bhajans, along with Mp3 and Vidoes. ॐ नम: शिवाय Aum Namah Shivya Jai Bole Sankar, Jai Maa Adi Shakti जय भोले शंकर, जय आदी शक्ती जय पशुपतिनाथ !!!
Wednesday, November 21, 2012
108 names of Lord Shiva शिवाष्टोत्तरशत नामावलि:
Monday, April 13, 2009
Sada Shiva Various Avatars - सदाशिवको स्वरूपोहरू ध्यान
सदाशिवको विभिन्न स्वरूपोहरू ध्यान
भगवान् सदा शिव
सत्यानन्दमनन्तबोधममलं ब्रह्यादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥
परमात्माप्रभु शिव
अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।
मङ्गलस्वरूप भगवान् शिव
करोतु किमपि स्फरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥
भगवान् अर्धनारिश्र्वर
अर्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रंणमामि रूपम् ॥
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहु: करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्तियं योगिनस्तस्मै शैलसुताञ्चिर्धवपुषे शश्र्वन्नमस्तेजसे ॥
भगवान् शंकर
सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्यनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥
गौरीपति भगवान् शिव
मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥
महामहेश्वर
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं
विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥
पञ्चमुख सदाशिव
शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥
अम्बिकेश्वर
पञ्चाननं प्रबलपञ्चविनोदशीलं सम्भावये मनसि शंकरमम्बिकेशम् ॥
पार्वतीनाथ भगवान् पञ्चानन
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
भगवान् महाकाल
लोकानामदिदेव: स जयतु भगवाञ्छ्रीमहाकालनामा बिभ्राण: सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् ॥
श्रीनीलकण्ठ
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञचाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥
पशुपति
हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं दंष्ट्राभीमचतुर्मुखं पशपतिं दिव्यास्त्ररूपं स्मरेत् ॥
भगवान् दक्षिणामूर्ति
आसीननश्वन्द्रखण्डप्रतिघटितजट: क्षीरगौरस्त्रनेत्रो दद्यादद्यौ: शुकाद्यैर्मुनिभिरभिवृतो भावशद्धिं भवो व: ॥
महामृत्युञ्जय
अंकन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥
हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धत्य तोयं शिर: सिञ्चन्तं करयोर्युगेन दधन स्वाङ्के सकुम्भौ करौ ।अक्षस्त्रङ् मृगस्तमम्बुजगतं मूर्धस्थचन्द्रस्त्रव त्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥
Friday, September 26, 2008
9 Names of Nava Durga (नव दुर्गा देवी)

प्रथमं शैलपुत्रीति द्बितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ।
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥