Showing posts with label Namaha. Show all posts
Showing posts with label Namaha. Show all posts

Wednesday, November 21, 2012

108 names of Lord Shiva शिवाष्टोत्तरशत नामावलि:


शिवाष्टोत्तरशत नामावलि:
१. ॐ शिवाय नम:
२. ॐ महेश्वराय नम:
३. ॐ शंभवे नम: 
४. ॐ पिनाकिने नम:
५. ॐ शशिशेखराय नम:
६. ॐ वामदेवाय नम:
७. ॐ विरूपाक्षाय नम:
८. ॐ कपर्दिने नम: 
९. ॐ निललोहिताय नम:
१०. ॐ शंकराय नम:
११. ॐ शूलपाणये नम:
१२. ॐ खट्वांगिने नम:
१३. ॐ विष्णुबल्लभाय नम:
१४. ॐ शिपिविष्टाय नम:
१५. ॐ अंबिकानाथाय नम:
१६. ॐ श्रीकण्ठाय नम:
१७. ॐ भक्तवत्सलाय नम:
१८. ॐ भवाय नम:
१९. ॐ शर्वाय नम:
२०. ॐ त्रिलोकेशाय नम:
२१. ॐ शितिकण्ठाय नम:
२२. ॐ शिवाप्रियाय नम:
२३. ॐ उग्राय नम:
२४. ॐ कपालिने नम:
२५. ॐ कामारये नम:
२६. ॐ अन्धकासुर सूदनाय नम:
२७. ॐ गंगाधराय नम:
२८. ॐ ललताक्षाय नम:
२९. ॐ कालकालाय नम:
३०. ॐ कृपानिधये नम:
३१. ॐ कृपानिधये नम:
३२. ॐ भीमाय नम:
३३. ॐ परशुहस्ताय नम:
३४. ॐ मृगपाणये नम:
३५. ॐ जटाधराय नम:
३६. ॐ कैलासवासिने नम:
३७. ॐ कवचिने नम:
३८. ॐ कटोराय नम:
३९. ॐ त्रिपुरान्तकाय नम:
४०. ॐ वृषांकाय नम:
४१. ॐ वृषभारूढय नम:
४२. ॐ भस्मोद्धूलित विग्रहाय नम:
४३. ॐ सामप्रियाय नम:
४४. ॐ स्वरमयाय नम:
४५. ॐ त्रयीमूर्तये नम:
४६. ॐ अनीश्वराय नम: 
४७. ॐ सर्वज्ञाय नम: 
४८. ॐ परमात्मने नम:
४९. ॐ सोमसूर्याग्निलोचनाय नम:
५०. ॐ हविषे नम:
५१. ॐ यज्ञमयाय नम:
५२. ॐ सोमाय नम:
५३. ॐ पंचवक्त्राय नम:
५४. ॐ सदाशिवाय नम:
५५. ॐ विश्वेश्वराय नम:
५६. ॐ विरभद्राय नम:
५७. ॐ गणनाथाय नम:
५८. ॐ प्रजापतये नम:
५९. ॐ हिरण्यरेतसे नम:
६०. ॐ दुर्धर्षाय नम:
६१. ॐ गिरिशाय नम:
६२. ॐ अनघाय नम:
६३. ॐ भुजंगभूषणाय नम:
६४. ॐ भर्गाय नम:
६५. ॐ गिरिधन्वने नम:
६६. ॐ गिरिप्रियाय नम:
६७. ॐ कृत्तिवाससे नम:
६८. ॐ पुरारातये नम:
६९. ॐ भगवते नम:
७०. ॐ प्रमथाधिपाय नम:
७१. ॐ मृत्युंजयाय नम:
७२. सूक्ष्मतनवे नम:
७३. ॐ जगद्यापिने नम:
७४. ॐ जगद्गुरवे नम:
७५. ॐ व्योमकेशाय नम:
७६. ॐ महासेनजनकाय नम:
७७. ॐ चारुविक्रमाय नम:
७८. ॐ रुद्राय नम:
७९. ॐ भूतपतये नम:
८०. ॐ स्थाणवे नम:
८१. ॐ अहिर्बुध्न्याय नम:
८२. ॐ दिगंबराय नम:
८३. ॐ अष्टमूर्तये नम:
८४. ॐ अनेकात्मने नम:
८५. ॐ सात्विकाय नम:
८६. ॐ शुद्दविग्रहाय नम:
८७. ॐ शाश्वताय नम:
८८. ॐ खण्डपरशवे नम:
८९. ॐ अजाय नम:
९०. ॐ पाशविमोचकाय नम:
९१. ॐ मृडाय नम:
९२. ॐ पशुपरये नम:
९३. ॐ देवाय नम:
९४. ॐ महादेवाय नम:
९५. ॐ अव्ययाय नम:
९६. ॐ हरये नम:
९७. ॐ भगनेत्रभिदे नम: 
९८. ॐ अव्यक्ताय नम:
९९. ॐ हराय नम:
१००. ॐ दक्षाध्वरहराय नम:
१०१. ॐ पूषदन्तभिदे नम:
१०२. ॐ अव्यग्राय नम:
१०३. ॐ सहस्राक्षाय नम:
१०४. ॐ सहस्रपदे नम:
१०५. ॐ अपवर्गप्रदाय नम:
१०६. ॐ अनन्ताय नम:
१०७. ॐ तारकाय नम:
१०८. ॐ परमेश्वराय नम:




Monday, April 13, 2009

Sada Shiva Various Avatars - सदाशिवको स्वरूपोहरू ध्यान

सदाशिवको विभिन्न स्वरूपोहरू ध्यान 

भगवान् सदा शिव

यो धत्ते भुवानानि सप्त गुणवान् स्त्रष्टा रज: संश्रय: संहर्ता तमसान्वितो गुणवर्तीं मायामतीत्य स्थित: ।

सत्यानन्दमनन्तबोधममलं ब्रह्यादिसंज्ञास्पदं नित्यं सत्त्वसमन्वयादधिगतं पूर्णं शिवं धीमहि ॥

परमात्माप्रभु शिव

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।

अन्तर्यश्च मुमुक्षुभिनियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निः श्रेयसायास्तु वः ।।

मङ्गलस्वरूप भगवान् शिव

कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशाङ्कलयोज्ज्वलं शमितघोरतापत्रयम् ।

करोतु किमपि स्फरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मङ्गलम् ॥

भगवान् अर्धनारिश्र्वर

नीलप्रवालरूचिरं विलसत्त्रिनेत्रं पाशारुणोत्पलकपालत्रिशूलहस्तम् ।

अर्धाम्बिकेशमनिशं प्रविभक्तभूषं बालेन्दुबद्धमुकुटं प्रंणमामि रूपम् ॥

यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहु: करुणाकटाक्षविभवौ स्वर्गापवर्गाभिधौ ।

प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्तियं योगिनस्तस्मै शैलसुताञ्चिर्धवपुषे शश्र्वन्नमस्तेजसे ॥

भगवान् शंकर

वन्दे वन्दनतुष्टमानसमतिप्रेमप्रियं प्रेमदं पूर्णं पूर्णकरं प्रपूर्णनिखिलैश्र्वर्यैकवासं शिवम् ।

सत्यं सत्यमयं त्रिसत्यविभवं सत्यप्रियं सत्यदं विष्णुब्रह्यनुतं स्वकीयकृपयोपात्ताकृतिं शंकरम् ॥

गौरीपति भगवान् शिव

विश्वोद्भवस्थितिलयादिषु हेतुमेकं गौरीपतिं विदिततत्त्वमनन्किर्तिम् ।

मायाश्रयं विगतमायमचिन्त्यरूपं बोधस्वरूपममलं हि शिवं नमामि ॥

महामहेश्वर

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं

विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

पञ्चमुख सदाशिव

मुक्तापीतपयोदमौक्तिकजवावर्णमुर्खै: पञ्चभि: त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णन्दकोटिप्रभम् ।

शूलं टङ्ककृपाणवज्रदहनान् नागेन्द्रघण्टाङ्कुशान् पाशं भीतिहरं दधानममिताकल्पोज्ज्वलं चिन्तयेत् ॥

अम्बिकेश्वर

आद्यन्तमङ्गलमजासमानभावमार्यं तमीशमजरामरमात्मदेवम् ।

पञ्चाननं प्रबलपञ्चविनोदशीलं सम्भावये मनसि शंकरमम्बिकेशम् ॥

पार्वतीनाथ भगवान् पञ्चानन

शूलाही टङ्कघण्टासश्रृणिकुलिशपाशाग्न्यभीतीर्दधानं दोर्भि: शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिनेत्रम् ।

नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं पद्मस्थं पञ्चवक्त्रं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

भगवान् महाकाल

स्त्रष्टरोSपि प्रजानां प्रबलभवभयाद् यं नमस्यन्ति देवा यश्चत्ते सम्प्रविष्टोsप्यवहितमनसां ध्यानमुक्तात्मनां च ।

लोकानामदिदेव: स जयतु भगवाञ्छ्रीमहाकालनामा बिभ्राण: सोमलेखामहिवलययुतं व्यक्तलिङ्गं कपालम् ॥

श्रीनीलकण्ठ

बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं नागेन्द्र: कृतभूषणं जपवटीं शूल कपालं करै:।

खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञचाननं सुन्दरं व्याघ्रत्वक्परिधानमब्जनिलयं श्रीनीलकण्ठं भजे ॥

पशुपति

मध्याह्नार्कसमप्रभं शशिधरं भीमाट्टहासोज्ज्वलं त्र्यक्षं पन्नगभूषणं शिखिशिखाश्मश्रुस्फुरन्मूर्धम् ।

हस्ताब्जैस्त्रिशिखं समुद्गरमसिं शक्तिं दधानं विभुं दंष्ट्राभीमचतुर्मुखं पशपतिं दिव्यास्त्ररूपं स्मरेत् ॥

भगवान् दक्षिणामूर्ति

मुद्रां भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्षो वटाध: ।

आसीननश्वन्द्रखण्डप्रतिघटितजट: क्षीरगौरस्त्रनेत्रो दद्यादद्यौ: शुकाद्यैर्मुनिभिरभिवृतो भावशद्धिं भवो व: ॥

महामृत्युञ्जय

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहंतं परम्‌ ।
अंकन्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे ॥
हस्ताम्भोजयुगस्थकुम्भयुगलादुद्धत्य तोयं शिर: सिञ्चन्तं करयोर्युगेन दधन स्वाङ्के सकुम्भौ करौ ।अक्षस्त्रङ् मृगस्तमम्बुजगतं मूर्धस्थचन्द्रस्त्रव त्पीयूषार्द्रतनुं भजे सगिरिजं त्र्यक्षं च मृत्युञ्जयम् ॥

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Friday, September 26, 2008

9 Names of Nava Durga (नव दुर्गा देवी)


ॐ श्री दुर्गाय नमः


प्रथमं शैलपुत्रीति द्बितीयं ब्रह्मचारिणी ।
तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ।
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
सप्तमं कालरात्रिश्र्च महागौरीति चाष्टमम् ।
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ॥



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips