Tuesday, October 28, 2008

Shree Ganesha Atharva Sheersha (श्री गणपतीत्यर्वशीर्ष )


॥ श्रीगणपत्यथर्वशीर्षम् ॥
The Highest Praise of the Lord Ganesh
Ganapathi Atharva Seersha is a part of Atharva Veda. It is classified as an Upanishad and not as a chant; yet it is still considered universally as the greatest and most effective prayer addressed to Ganesh.

॥ श्रीगणेशाय नमः ॥
शान्ति मन्त्रः॥
ॐ भद्रं कर्णेभिः श्रृणुयाम देवा ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पुषा विश्वैवेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
Aum! O gods,with our ears may we hear that which is auspicious; Adorable Ones, with our eyes may we see that which is auspicious ; while praising the gods with steady limbs, may we enjoy the life that is alloted by the gods. May Indra of ancient fame be auspicious to us; may Pusan and the Visva-Devas be propitious to us; may Tarksya, of unhampered movement, be well disposed towards us; may Brihaspati ensure our welfare.
Aum! Peace! Peace! Peace!
Shanti from Upanishads of Atharva Veda


अथर्वशीर्ष
Now let us explain the Ganapatiathrvashirsha,
The supreme of hority Ganapati (who is the authority of al ganas-Shakti, Surya, Shiva, Vishnu and Brahmadeva) and who is OM.


ॐ नमस्ते गणपतये ।
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्तासि ।
त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्मासि नित्यम् ॥१॥
You are the divine truth.
You are the only creator of the world.
You are the only protector of the world.
You are the only destroyer of the world.
You are the ultimate supreme divine power.
You are the only soul which is present party in each and every living form.

Here the meaning of Brahma is related with unknown total universal knowledge. The origin of the total universe is sound. The first basic sound or knowledge is self existent, ever lasting and full of happiness, full of spirit. The pictorial form of this original sound is OM and an idol of Ganapati is a symbolic form of OM. All the matter is created from the original sound. ( matter is made up of protons, neutrons and electrons) atoms which are. It means original soul is present partly in each and everything and it is the ultimate supreme knowledge means it is the Brahma and. The Brahma(Lord Ganesha) controls from birth till death.
[1]

ऋतं वच्मि ।
सत्यं वच्मि ॥२॥
The great sage Ganaka is speaking the divine truth. [2]

अव त्वं माम् ।
अव वक्तारम् ।
अव श्रोतारम् ।
अव दातारम् ।
अव धातारम् ।
अवानूचानमवशिष्यम्‌‍ |
अव पश्चात्तात् ।
अव पुरस्तात् ।
अवोत्तरात्तात् ।
अव दक्षिणात्तात् ।
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥३॥
(Oh Lord Ganesha) protect me. Protect the speaker, protect the listener, protect the donor, protect the sustainer, protect the learner and the teacher. Protet me from West direction, protect me from East, protect me from North, protect me from South. Protect me from top, protect me from bottom. Protect me from all sides and from surrounding. Lord Ganesha you protect me from all the obstacles when I am praising about your appearance, when I am listening about your merits/qualities. When I am passing the merit of your worshipping to others you protect me. When I am learning your worshipping from the Guru you protect me. The obstacles which will come across in my devotional worshipping you protect them from East, West, North, South and other surrounding/directions. [3]

त्वं वाङ्‌मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥
You are the real speech and you are the real awakening. You are the real spirit of joy. You are the real universal divine knowledge. You are the incomparable everlasting real supreme joy. You are the perceptible/actual divine(substance) or as cause of the universe or an enigma. You are the actual knowledge and actual science and intelligence.(the meaning of science is spiritual experience) [4]

सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ॥
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक्पदानि ॥५॥
The whole world is produced from you. The whole world is exists because of you. The whole world merged into you. The whole world again one can experience in only you. You are the Earth, water, air, fire and sky(the panchamahabhutas-the five elements). You are the four states of speeches. Sounded soul which is the origin of the Lord Ganesha is the self existent everlasting unexpressed total universal divine knowledge. The three states creation, maintenance(taking care) and destruction are originated from Lord Ganesha(Matter is originated from sound. The protons, neutrons and electrons are made up of atom. Atom is made from matter.) Proton, the creator(God Brahma), neutron the care-taker(God Vishnu) and electron the destructer (God Shiva). The five elements are originated from Lord Ganesha. From Ether the air is originated, from air the fire is originated, from fire the water is originated, from water the earth is originated. A human being is also originated from these five elements by processing cosmic energy. Lord Ganesha is the self existent original sounded soul. The knowledge of sound is visible or invisible. We can hear it but cannot see or feel it. Lord Ganesha(sound) is soul and the universe is the body. The source of words are from Lord Ganesha-the original sound. The four states of speeches are para, pashyanti, madhyama and vaikhari. The place of para is deep down inside the region of naval. The place of pashyanti is in the heart

The 'Madhyanma' is the throat and 'Vaikhari' is the movement of tongue and lips. It means the presence of Lorf Ganesha(sound) is present in all the objects in the world.
[5]
त्वं गुणत्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥६॥
You are beyond the three human qualities(Raj, Satva, Tam) You are beyond the three human states(waking, dreaming and deep sleep)
You are beyond the three states of bodies(gross, stable and causal)
You are constantly exist in the place 'Muladhara' in human body.
You are the three powers/Shakti (required for creation preservation and destruction)
The sages always meditate on Lorf Ganesha. You are Brahma, you are Vishnu, you are Rudra, you are Indra, you are Agni/God of Fire, you are Vayu/God of Air, you are Surya/Sun, you are Chandra/Moon, you are the Bramha(an organism from all living being) and the Earth, the Sky, the Heaven and the OM.

A human beings has three types qualities- Raj, Satva, Tam. Satva means Satvik means pure, holy or God fearing. A peson who is satvik, has always pure, noble clear thoughts. He is always well behaved well mannered thinking for others. Any type of bad element cold disturb him. 'Rajogna' means passionate. A person always thinks about what profit he will get if will do anything. He always accept positive results as per his thinking. If he doesn't achieve it he gets disturb. Could not keep control on his thoughts and mind. 'Tamasi' means hot headed irascible. A person is very hot tempered, selfish, his thoughts and his world is around eating, drinking, sleeping. They hurt to others never think care for anybodies feelings and duties towards anybody. Lorf Ganesha is beyond these three gunas.

Lord Ganesha always exist in place of 'Muladhara' according to the yoga there are seven 'Chakras'(states) in human body. These 'Chakras' are situated in various parts of the body. Through meditation a person can awake the power of thinking of body, correct decision power, through the power of kundalini which is in the 'Muladhara'. Lorf Ganesha the supreme power is situated in 'Muladhara'.
[6]
गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।
अनुस्वारः परतरः ।
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् ।
गकारः पूर्वरूपम् ।
अकारो मध्यमरूपम् ।
अनुस्वारःश्चान्त्यरूपम् ।
बिन्दुरूत्तररूपम् ।
नादः सन्धानम् ।
संहितासन्धिः ।
सैषागणेशविद्या ।
गणकऋषिः ।
निचृद्‌गायत्री छन्दः ।
गणपतिर्देवता ।
ॐ गं गणपतये नमः ॥७॥
Having recited the letter 'Ga' the first letter of 'Ganadhim' in the beginning, followed by the first alphabet 'A' and thereafter a dot means a crescent and with the sacred 'Om' up to these. This is the way of complete the pronunciation. 'Gakara' is the first part 'Akara' is the middle part and a dot 'anuswar' is the last part and 'bindu' is the latter form (pronunciation)
This is the 'Ganesh Vidya'(knowledge about Lord Ganesha) of Gananka Rishi(a sage) Niert Gayatri is its meter. 'Ganapati' is the God and symbolic form in words is 'OM Gam Ganapataye Namaha'.
The word Gam having the following four parts,
1) Ga
2) A
3) A dot above the letter to denote the nasal sound.
[7]



एकदन्ताय विद्‌महे ।
वक्रतुण्डाय धीमहि ।
तन्नो दन्ती प्रचोदयात् ॥८॥
(This Is The 'Ganesh Gayatri' Which Is Introduced After Knowledge Of Ganesha. By Chanting This 'Ganesh Gayatri' God Ganapati Will Take Care Of The Devotees Life, Wealth And Property) We Know Ekadanta
We Meditate vakratunda
May Anti Inspire Us For Meditation.
[8]


एकदन्तंचतुर्हस्तंपाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।
रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकंपिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात् परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥
First Nam mantra, then one letter mantra, then Gayatri mantra. After finishing these three mantras a description of Ganesh idol for meditation is said as follows, Who has one tusk(on right side), who has four hands, in upper right hand who is holding noose, in left upper hand goad. In lower left hand, who is holding elephant's tooth(ekadanta), right lower hand is giving blessings, granting boon, having the mouse as him emblem, red in colour, who is having big stomach, whos ears are like a small sift pan, who is wearing red coloured cloths, who's body is smeared with red sandalwood paste, who is worshipped with red flowers, who is always does favor and keeps kindness towards his devotees, who created this world, who is evelasting and who is the cause of the universe, who is beyond the primordial energy and individual soul. Whomever meditates on him, always is a yodi and is the best amongst the yogies. [9]


ॐ नमो वातप्रतये ।
नमो गणपतये ।
नमः प्रमथपतये ।
नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने
शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥
Salutation to leader of crowd( Lord Ganesha is the leader of al kinds of living souls which are the Salutation to Ganapati(the supreme authority of total divine knowledge) Salutation to leader or chief of the soldiers and sages. Salutation to the big bellied(Lambodar), who is having one tusk, Salutation to Ekadanta. Again and again Salutation to God Shiva's son who destroys all obstacles and Varadmurti. A lord who always give blessings to his devotees. The main Atharvashirsha ends here, with salutations to Lord Ganesha . [10]

The following part is the recital of beneficial effects of the Atharvashirsha

फलश्रुती
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वतः सुखमेधते । 
स पंचमहापापात् प्रमुच्यते ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायंप्रातः प्रयुंजानो अपापो भवति ।
सर्वत्राधीयानोऽपविघ्नोभवति ।
धर्मार्थकाममोक्षं च विन्दति ।
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद् दास्यति स पापीयान् भवति ।
सहस्त्रावर्तनात् ।
यं यं काममधीते तं तमनेन साधयेत् ॥११॥
Whoever will study and learn this Atharvashirsha, he will attain the total divine knowledge. He will have the incomparable happiness, he does not have any obstacles. He is free from five great sins(1. Killing of a Bhrahmin. 2. Drinking of wine. 3. Theft of gold. 4. Violating the bed of preceptor's wife. 5. Remain in the company of the four kinds of people indulging in the said sins.) If one recites this hymn in the evening he is free from the sins done during the night. One who recites this in the morning and evening becomes sinless. One who recites this hymn everywhere will be free from all the obstacles and he will be safe from all the ways and gains all the four types of prowess namely, 1. Dharma-religin. 2. Artha - wealth. 3. Kama- desire. 4. Moksha-liberation. The Atharvashirsha should not be taught to a student who doesn't have respect about it. If anyone will learn this for acquiring money then he becomes and looses his power. If one will recites this thousand times he will fulfill his desire. [11]

अनेन गणपतिमभिषिञ्चति ।
स वाग्मी भवति ।
चतुर्थ्यामनश्वन्‌जपति ।
स विद्यावान भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यचरणं विद्यात् ।
न बिभेति कदाचनेति ॥१२॥
Who dies the coronation to Lord Ganesha with milk or water or sugarcane juice y reciting continuously of Atharvashirsha becomes good speaker. Who does the fasting on the fourth lunar day becomes learned person. This is said by the great sage Atharva. If one will try to understand the illusion of divine he becomes fearless and safe. [12]
यो दूर्वाङ्कुरैर्यजति ।
स वैश्रवणोपमो भवति ।
यो लाजैर्यजति ।
स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्त्रेण यजति ।
स वांछितफलमवाप्नोति ।
यः साज्यसमिद्‌भिर्यजति ।
स सर्वं लभते स सर्वं लभते ॥१३॥
He who worships with dhurva grass chanting this would become very rich,
He who worships with puffed rice chanting this , would become very famous,
He who worships with thousand modhakas would get all his desires fulfilled,
He who worships with fire sacrifice would get all that he wants.
[13]*

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जपत्वा ।
सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते ।
महापापात् प्रमुच्यते ।
महादोषात प्रमुच्यते ।
स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद ।
इत्युपनिषत् ॥१४॥


He who chants with eight Brahmins would get the effulgence of Sun God,
He who chants it during solar eclipse in the shores of great rivers or in front of Ganesa
every month,would become the master of this manthra and all he tells would become
true,
He would get rid of major road blocks,
He would get rid of great problems,
He would get rid of great dangers,
He would become greatly knowledgable, greatly knowledgable
This is the Veda and this is the Upanishad.
[14] **

Note: *; **: - Stanza 13 and 14 translation by P.R.Ramachander.

Note: Stanza 13 and 14 alternative transalatation:
One who worships Lord Ganesha with durva becomes rich like the God of wealth Kubera.
Who does oblation of rice flakes by fire to Lord Ganesha becomes successful everywhere and becomes brilliant. Who does oblation of thousand modaks by fire to Lord Ganesha fulfills all the desires. Who performs oblation by offering sacrificial sticks with ghee gets all that is desired be the person(The sacrificial sticks are of the holy tree like Shami, Mandar, Banyan etc.)
Who teaches this to eight Brahmins becomes radiant as Sun. Who recites this hymn at the time of solar eclipse, on the bank of the great rivers like Ganga, Yamuna, Godavari, or near the Lord Ganesha's idol becomes enlighten with the mantra(Siddha Mantra-is the mantra where one gets the power to achieve the thing, fruitfully and immediately as mentioned in the said mantra.)
He is freed from big obstacles.
He is freed from big faults.
He is liberated from great sins. One who understands this hymn correctly knows all.
This is the declaration of the Veda and Upanishada.

ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्‌विषावहै ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

OM let both of us protect each other together, may both of us enjoy together, may both of us work together, let our study become radiant, let there be no hatred between us, OM Peace, Peace, Peace.
This Shanti Mantra is from Taittiriya Upanishad, Katha Upanishad and Shvetashvatara Upanishad (Krishna Yajur Veda)
इति श्रीगणपत्यथर्वशीर्षोपनिषद्

Translation from
muktidganesh.com
Please visit muktiganesh for variant of Ganapati Atharvashirsa (श्रीगणपत्यथर्वशीर्षोपनिषद)

_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Thursday, October 23, 2008

आरती: Maa Durga Ki Aarti (Jai Ambe Gauri) माँ दुर्गा

ॐ सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।

शरण्ये त्र्यंबके गौरी नारायणी नमोस्तुते ॥


जय अम्बे गौरी, मैया जय श्यामा गौरी । तुमको निशदिन ध्यावत, हरि ब्रह्मा शिवरी ॥ टेक ॥

मांग सिंदूर विराजत, टीको मृगमद को । उज्जवल से दो‌उ नैना, चन्द्रबदन नीको ॥ जय

कनक समान कलेवर, रक्ताम्बर राजै । रक्त पुष्प गलमाला, कण्ठन पर साजै ॥ जय

केहरि वाहन राजत, खड़ग खप्परधारी । सुर नर मुनिजन सेवक, तिनके दुखहारी ॥ जय

कानन कुण्डल शोभित, नासाग्रे मोती । कोटिक चन्द्र दिवाकर, राजत सम ज्योति ॥ जय

शुम्भ निशुम्भ विडारे, महिषासुर घाती । धूम्र विलोचन नैना, निशदिन मदमाती ॥ जय

चण्ड मुण्ड संघारे, शोणित बीज हरे । मधुकैटभ दो‌उ मारे, सुर भयहीन करे ॥ जय

ब्रहमाणी रुद्राणी तुम कमला रानी । आगम निगम बखानी, तुम शिव पटरानी ॥ जय

चौसठ योगिनी गावत, नृत्य करत भैरुं । बाजत ताल मृदंगा, अरु बाजत डमरु ॥ जय

तुम हो जग की माता, तुम ही हो भर्ता । भक्‍तन् की दुःख हरता, सुख-सम्पत्ति करता ॥ जय

भुजा चार अति शोभित, खड़ग खप्परधारी । मनवांछित फल पावत, सेवत नर नारी ॥ जय

कंचन थाल विराजत, अगर कपूर बाती । श्री मालकेतु में राजत, कोटि रतन ज्योति ॥ जय

श्री अम्बे जी की आरती, जो को‌ई नर गावै । कहत शिवानन्द स्वामी, सुख सम्पत्ति पावै ॥ जय
Jai Ambe Gauri maiya, jaa Shyama Gauri
Nishdin tumko dhyavat, Hari Brahma Shivji,
Jai Ambe.... 

Mang sindur birajat, tiko mrigmad ko,
ujjvalse dou naina, chandravadan niko,
Jai Ambe....

Kanak saman kalevar, raktambar raje,
Raktapushp galmala, kanthhar saje, 
Jai Ambe....

Kehari vahan rajat, khadg khappar dhari
sur nar munijan sevat, tinke dukhahari,
Jai Ambe....

Kanan kundal shobhit, nasagre moti
Kotik chandra divakar, samrajat jyoti, 
Jai Ambe....
Shumbh- nishumbh vidare, MahishaSur ghatia
Dhumra-vilochan naina, nishdin madmati
Jai Ambe....

Chand-mund sanghare, shunit beej hare
Madhu Kaitabh dau mare, sur bhayheen kare
Jai Ambe....

Brahmani, Rudrani tum Kamala Rani,
Agam-nigam bakhani. turn Shiv patrani,
Jai Ambe....

Chaunsath yogini gavat, nritya karat Bhairon,
Bajat tab mridanga, aur bajat damru, 
Jai Ambe...

Tum ho jag ki mata, tum hi ho bharta,
Bhaktan ki dukh harta, sukh sampati karta,
Jai Ambe....

Bhuja char ati shobhit, var mudra dhari,
Manvanchhit phal pavat, sevat nar nari,
Jai Ambe....

kanchan thal virajat, agaru kapur bati
Malketu men rajat, kotiratan jyoti, 
Jai Ambe....

Shri ambe ji ki aarti, jo koi nit gave,
kahat Shivananda swami, sukh sampati paave
Jai Ambe

Get this widget | Track details | eSnips Social DNA



_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips

श्री शिवमहिम्नस्तोत्रम्‌, Shiva Mahima Strotam

शिवमहिम्न स्तोत्र
श्री पुष्पदन्त विरचितं शिवमहिम्न स्तोत्रम्

ॐ नमः शिवाय
॥ अथ श्री शिवमहिम्नस्तोत्रम् ॥

महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथाऽवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाङ्मनसयोः
अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥ २॥

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन्‌ किं वागपि सुरगुरोर्विस्मयपदम्‌।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन्‌ पुरमथन बुद्धिर्व्यवसिता ॥ ३॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्‌
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु।
अभव्यानामस्मिन्‌ वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥ ४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च।
अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः
कुतर्कोऽयं कांश्चित्‌ मुखरयति मोहाय जगतः ॥ ५॥

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति।
अनीशो वा कुर्याद्‌ भुवनजनने कः परिकरो
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥ ६॥

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥ ७॥

महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम्‌।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ ८॥

ध्रुवं कश्चित्‌ सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याऽध्रौव्ये जगति गदति व्यस्तविषये।
समस्तेऽप्येतस्मिन्‌ पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥ ९॥

तवैश्वर्यं यत्नाद्‌ यदुपरि विरिञ्चिर्हरिरधः
परिच्छेतुं यातावनलमनलस्कन्धवपुषः।
ततो भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्‌
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥ १०॥

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डू-परवशान्‌।
शिरःपद्मश्रेणी-रचितचरणाम्भोरुह-बलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम्‌ ॥ ११॥

अमुष्य त्वत्सेवा-समधिगतसारं भुजवनं
बलात्‌ कैलासेऽपि त्वदधिवसतौ विक्रमयतः।
अलभ्या पातालेऽप्यलसचलितांगुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद्‌ ध्रुवमुपचितो मुह्यति खलः ॥ १२॥

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं
अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः।
न तच्चित्रं तस्मिन्‌ वरिवसितरि त्वच्चरणयोः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ १३॥

अकाण्ड-ब्रह्माण्ड-क्षयचकित-देवासुरकृपा
विधेयस्याऽऽसीद्‌ यस्त्रिनयन विषं संहृतवतः।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवन-भय- भङ्ग- व्यसनिनः ॥ १४॥

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्‌
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ १५॥

मही पादाघाताद्‌ व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्‌ भुज-परिघ-रुग्ण-ग्रह- गणम्‌।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ १६॥

वियद्व्यापी तारा-गण-गुणित-फेनोद्गम-रुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमिति
अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥ १७॥

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथ-चरण-पाणिः शर इति।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर-विधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥ १८॥

हरिस्ते साहस्रं कमल बलिमाधाय पदयोः
यदेकोने तस्मिन्‌ निजमुदहरन्नेत्रकमलम्‌।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्‌ ॥ १९॥

क्रतौ सुप्ते जाग्रत्‌ त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते।
अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ २०॥

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ॥ २१॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्‌ भूतां रिरमयिषुमृष्यस्य वपुषा।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥ २२॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्‌
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि।
यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्‌
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ २३॥

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालेपः स्रगपि नृकरोटी-परिकरः।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ २४॥

मनः प्रत्यक्चित्ते सविधमविधायात्त-मरुतः
प्रहृष्यद्रोमाणः प्रमद-सलिलोत्सङ्गति-दृशः।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्‌ किल भवान्‌ ॥ २५॥

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत्‌ त्वं न भवसि ॥ २६॥

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्‌
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत्‌ तीर्णविकृति।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम्‌ ॥ २७॥

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्‌
तथा भीमेशानाविति यदभिधानाष्टकमिदम्‌।
अमुष्मिन्‌ प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मैधाम्ने प्रणिहित-नमस्योऽस्मि भवते ॥ २८॥

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः॥ २९॥

बहुल-रजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबल-तमसे तत्‌ संहारे हराय नमो नमः।
जन-सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥ ३०॥

कृश-परिणति-चेतः क्लेशवश्यं क्व चेदं क्व च तव गुण-सीमोल्लङ्घिनी शश्वदृद्धिः।
इति चकितममन्दीकृत्य मां भक्तिराधाद्‌ वरद चरणयोस्ते वाक्य-पुष्पोपहारम्‌ ॥ ३१॥

असित-गिरि-समं स्यात्‌ कज्जलं सिन्धु-पात्रे सुर-तरुवर-शाखा लेखनी पत्रमुर्वी।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ ३२॥

असुर-सुर-मुनीन्द्रैरर्चितस्येन्दु-मौलेः ग्रथित-गुणमहिम्नो निर्गुणस्येश्वरस्य।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥ ३३॥

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्‌ पठति परमभक्त्या शुद्ध-चित्तः पुमान्‌ यः।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र प्रचुरतर-धनायुः पुत्रवान्‌ कीर्तिमांश्च ॥ ३४॥

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः।
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम्‌ ॥ ३५॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः।
महिम्नस्तव पाठस्य कलां नार्हन्ति षोडशीम्‌ ॥ ३६॥

कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलेर्देवदेवस्य दासः।
स खलु निज-महिम्नो भ्रष्ट एवास्य रोषात्‌
स्तवनमिदमकार्षीद्‌ दिव्य-दिव्यं महिम्नः ॥ ३७॥

सुरगुरुमभिपूज्य स्वर्ग-मोक्षैक-हेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चेताः।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम्‌ ॥ ३८॥

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व-भाषितम्‌।
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम्‌ ॥ ३९॥

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयोः।
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४०॥

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर।
यादृशोऽसि महादेव तादृशाय नमो नमः ॥ ४१॥

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः।
सर्वपाप-विनिर्मुक्तः शिव लोके महीयते ॥ ४२॥

श्री पुष्पदन्त-मुख-पङ्कज-निर्गतेन
स्तोत्रेण किल्बिष-हरेण हर-प्रियेण।
कण्ठस्थितेन पठितेन समाहितेन
सुप्रीणितो भवति भूतपतिर्महेशः ॥ ४३॥

॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तोत्रं समाप्तम्‌ ॥

_______________________________
If I am not Posting. I may be doing something at these places:

Youtube

Esnips

Sunday, October 19, 2008

Shiva Kavacham (शिव कवचम्)


शिव कवचम्

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । 

अनुष्टुप् छन्दः । 

श्रीसाम्बसदाशिवो देवता । ओं बीजम् । नमः शक्तिः । शिवायेति कीलकम् । मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः । 

करन्यासः 

ओं सदाशिवाय अंगुष्ठाभ्यां नमः । नं गंगाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः । 

शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यं उमापतये करतलकरपृष्ठाभ्यां नमः । 

हृदयादि अंगन्यासः 

ओं सदाशिवाय हृदयाय नमः । नं गंगाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् । 

शिं शूलपाणये कवचाय हुं । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यं उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ 

ध्यानम् 

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिंदमम् । सहस्रकरमत्युग्रं वन्दे शंभुं उमापतिम् ॥ 

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः । पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥ 

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥ 

पञ्चपूजा 

लं पृथिव्यात्मने गन्धं समर्पयामि । हं आकाशात्मने पुष्पैः पूजयामि । यं वाय्वात्मने धूपम् आघ्रापयामि ॥ 

रं अग्न्यात्मने दीपं दर्शयामि । वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥ 

मन्त्रः 

ऋषभ उवाच - - - 

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १॥ 

शुचौ देशे समासीनो यथावत्कल्पितासनः । जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ २॥ 

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् । अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥ 

ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ 

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे । तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ 

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ 

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः । योऽपां स्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्यः ॥ 

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥ 

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ 

कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ 

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ 

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ 

वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ॥ 

मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ 

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ 

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ 

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥ 

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् । जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥ 

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः । त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥ 

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ 

अन्तःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् । तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ 

तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥ 

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ 

कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥ 

पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥ 

निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् संत्रासयत्वीशधनुः पिनाकः ॥ 

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

 

ॐ नमो भगवते सदाशिवाय 

सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गंगाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय सकलदुरितार्तिभञ्जनाय सकलजगदभयंकराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहंकाराय निरंकुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातंकाय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिंदिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः संताडय संताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् संत्रासय संत्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं मां आश्वासय आश्वासय नरकमहाभयान् मां उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय संजीवय संजीवय क्षुत्तृष्णार्तं मां आप्यायय आप्यायय दुःखातुरं मां आनन्दय आनन्दय शिवकवचेन मां आच्छादय आच्छादय 

हर हर मृत्युंजय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥ 

पूर्ववत् - हृदयादि न्यासः । 

पञ्चपूजा ॥ 

भूर्भुवस्सुवरोमिति दिग्विमोकः ॥ 

फल श्रुतिः 

ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया । सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ॥ 

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । न तस्य जायते कापि भयं शंभोरनुग्रहात् ॥ 

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा । सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ 

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् । यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ 

महापातकसङ्घातैर्मुच्यते चोपपातकैः । देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ॥ 

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् । धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ 

श्रीसूत उवाच - - - 

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे । ददौ शङ्खं महारावं खड्गं च अरिनिषूदनम् ॥ 

पुनश्च भस्म संमंत्र्य तदङ्गं परितोऽस्पृशत् । गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥ 

भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः । स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ 

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् । एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ 

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् । स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ 

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः । ते मूर्च्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ 

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ । आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ 

एतयोश्च प्रभावेन शैवेन कवचेन च । द्विषट्सहस्र नागानां बलेन महतापि च ॥ 

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे । प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥ 

इति भद्रायुषं सम्यगनुशास्य समातृकम् । ताभ्यां संपूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ ॥ 

॥ इति श्रीस्कन्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः संपूर्णः ॥ ॥



Get this widget | Track details | eSnips Social DNA



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips