Friday, August 27, 2010

baglamukhi Kavach श्री बगलामुखी कवचम्


 Bagala or Bagalamukhi is the eighth Mahavidya in the famous series of the 10 Mahavidyas. She is described as the Devi with three eyes, wearing yellow clothes and gems, moon as her diadem, wearing champaka blossoms, with one hand holding the tongue of an enemy and with the left hand spiking him, thus should you meditate on the paralyser of the three worlds. Seated on the right of Bagala is the Maharudra, with one face, who dissolves the universe.



श्री बगलामुखी कवचम्

अथ विनियोजन मन्त्र
अस्य श्री बगलामुखी ब्रहास्त्र मन्त्र कवचस्य भैरव ऋषिर्विराट् छन्द:, श्री बगलामुखी देवता, क्लीं बीजम् ऐं शक्ति: श्री कीलकम्, मम परस्य च मनोभिलाषितेष्ट कार्य सिद्वये पाठै विनियोग: ।
अथ अंगन्यास मन्त्र
ॐ भैरव ऋषये नम: । (शिरमा)
ॐ विराट छन्दसे नम: ।(मुखमा)
ॐ बगलामुखी देवतायै नम: । (हृदयमा)
ॐ क्लीं बीजाय नम: । (गुप्तांगमा)
ॐ ऐं शक्तयै नम: । (पाउमा)
ॐ श्रीं कीलकायै नम: । (सम्पूर्ण अंगमा)
अथ करन्यास मन्त्र
ॐ हां अंगुष्ठाभ्यां नम: ।
ॐ हीं तर्जनींभ्यां नम: ।
ॐ हं मध्यमाभ्यां नम: ।
ॐ है अनामिकाभ्यां नम: ।
ॐ हौं कनिष्ठिकायभ्यां नम: ।
ॐ ह: करतल कर पृष्ठाभ्यां नम: ।
अथ पुन: अंगन्यास मन्त्र
ॐ हां हृदयाय नम: ।
ॐ हीं शिर से स्वाहा ।
ॐ हुं शिखायै वषट् ।
ॐ हैं कवचाय हुम् ।
ॐ हौं नेत्र त्रयाय वौषट् ।
ॐ हं: अस्त्राय फट् ।
अथ ध्यान मन्त्र
ॐ सौवर्णासन संस्थितान्त्रिनयनाम्पीतां शुकोल्लासिनी हेमाभांहरूचि शशांक मुकुटां स्त्रक चम्पकस्त्रग्युताम् हस्तैम् र्मद्गर पाश बद्व रसनां सम्बिभ्रतीम्भूषण याप्तांगी बगलामुखी त्रि जगतां संस्तम्भिनीञ्चन्तये ।
(यस मन्त्रलाई १०८ पटक जप्नु पर्दछ।)
अथ बगलामुखी मन्त्र
ॐ हीं बगलामुखी सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय कीलय वुद्धिं नाशय हीं ॐ स्वाहा ।
(यस मन्त्रलाई १०८ पटक जप्नु पर्दछ ।)
अथ कवचम
शिरो मे पातु ॐ हीं ऐ श्री क्लीं पातु ललाटकम् ।
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥१॥
श्रुतौं मम रिपुम्पातु नासिकान्नाशय द्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥२॥
देहि द्वन्दं सदा जिहाम्पातु शीघ्रं व्वचो मम ।


कण्ठदेशं स न पातु वाञ्छितम्बाहुमूलकम् ॥३॥
कार्य साधय द्वन्द्वंन्तु करौ पातु सदामम ।
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्व्वदा ॥४॥
अष्टाविकचत्त्वारिंशदण्डाढया बगलामुखी ।
रक्षांकरोतु स् र्व्वत्र गृहेरणये सदा मम ॥५॥
ब्रहास्त्रख्यो मनु पातु सर्वागे सर्व्वसन्धिषु ।
मन्त्रराज: सदा रक्षांकरोतु मम सर्व्वदा ॥६॥
ॐ हीं पातु नाभिदेशम्मे कटिम्मे बगलावतु ।
मुखी वर्ण्णद्वयम्पातु लिंगम्पे मुष्कयुग्मकम् ॥७॥
जानुनी स्वर्वदुष्टानाम्पातु मे वर्ण्णपञ्चकम ।
बाचम्मुखन्तथा पादं षड्वर्ण्णाल परमेश्वरी ॥८॥
जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदम्पृष्ठम्पातुवर्ण्णत्रयम्मम ॥९॥
जिहां व्वर्ण्णद्वयम्पातु गल्फौ मे कीलये तो च।
पादोद् ध् र्व सर्व्वदा पातु बुद्धि पादतले मम ॥१०॥
विनाशय पदम्पातु पादांगुल्योर्न्नखानि मे ।
हीं बीजं सर्व्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥
सर्व्वागम्प्रणव पातु स्वाहा रोमणि मेवतु ।
ब्राही पवर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥१२॥
माहेशी दक्षणे पातु चामुण्डा राक्षसेवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥
वाराही चोत्तरे पातु नारसिंही शिवेवतु ।
उद् ध् र्वम्पातु महालक्ष्मी पाताले शारदावतु ॥१४॥
इत्यष्टौ शक्तय पातु सायुधाश्च सवाहना: ।
राजद्वारे महादुर्ग्गे पातु मांगणनायक: ॥१५॥
इमशाने जलमध्ये च भैरवश्च सदावतु।
द्विभुजा रक्तवसना: सर्व्वाभरणभूषिता: ॥१६॥
योगिन्य: सर्व्वदा पान्तु महारण्ये सदा मम ।
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥१७॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रन्धींर शूरं शतायुषम् ॥१८॥
दिर्द्धनो धनमाप्निति कवचस्यास्य पाठत: ।
जपिखा मन्त्रराजन्तु ध्वात्वा श्रीबगलामुखीम् ॥१९॥
॥ इति श्रीविश्वसारोहद्धारतन्त्र पारवतीश्वससंवादे बगलामुखी कवचं सम्पर्णम् ॥



Please note: Due to the limitation of the font I used to type this text from the book, there may be some errors. I would be able rectify the errors if you could point out the errors to me.

Thank you! 





Durga Devi Arati

श्रीदेवीजी
आरती श्री शैल-सुता की
आरति कीजै शैल-सुता की॥१॥
जगदम्बा की आरती कीजै।
स्नेह-सुधा, सुख सुन्दर पीजै॥२॥
जिनके नाम लेत दृग भीजै।
ऐसी वह माता वसुधा की॥३॥
पाप-विनाशिनी, कलि-मल-हारिणी।
दयामयी, भवसागर तारिणी॥४॥
शस्त्रधारिणी शैल विहारिणी।
बुद्घिराशि गणपति माताकी॥५॥
सिंहवाहिनी मातु भवानी।
गौरव गान करें जगप्रानी॥६॥
शिव के हृदयासन की रानी।
करें आरती मिल-जुल ताकी॥७॥
आरति कीजै शैल-सुता की॥