Showing posts with label Maa. Show all posts
Showing posts with label Maa. Show all posts

Sunday, December 8, 2013

Durga Stuti by Arjun

Shree Durga Stuti by Arjun from Mahabharat

श्रीअर्जुन उवाच -
नमस्ते सिद्ध-सेनानि, आर्ये मन्दर-वासिनी ।
कुमारी कालि कापालि
, कपिले कृष्ण-पिंगले ॥१॥
I bow to you, O foremost of Siddhas, O Noble One that dwells in the forest of Mandara, O Virgin, O Kali! O wife of Kapala! O you of a black and tawny hue.
भद्र-कालि! नमस्तुभ्यं, महाकालि नमोऽस्तुते।
चण्डि चण्डे नमस्तुभ्यं
, तारिणि वर-वर्णिनि ॥२॥
I bow to you. O Beneficent Kali, I bow to you, O Maha-kali, O wrathful One.
I bow to you. O Tara the saviour, the great boon bestowing one.
कात्यायनि महा-भागे, करालि विजये जये ।
शिखि पिच्छ-ध्वज-धरे
, नानाभरण-भूषिते ॥3॥
O Durga! Great Being, the fierce bestower of victory! O personification of Victory! O you that bears a banner of peacock plumes, O one decked with every ornament.
अटूट-शूल-प्रहरणे, खड्ग-खेटक-धारिणे ।
गोपेन्द्रस्यानुजे ज्येष्ठे
, नन्द-गोप-कुलोद्भवे ॥४॥
O you that wields an awful spear, the holder of sword and shield,
O you that were born as the younger sister of the chief ofcow-herds (Lord Krsna), O eldest sibling, born in the family of the cowherd Nanda!
महिषासृक्-प्रिये नित्यं, कौशिकि पीत-वासिनि ।
अट्टहासे कोक-मुखे
, नमस्तेऽस्तु रण-प्रिये ॥५॥
O you who are always fond of buffalo's blood, born of Kusika's clan,
dressed in yellow robes, having assuming the face of a wolf you
devoured the Asuras! I bow to you who are fond of battle!
उमे शाकम्भरि श्वेते, कृष्णे कैटभ-नाशिनि ।
हिरण्याक्षि विरूपाक्षि
, सुधू्राप्ति नमोऽस्तु ते ॥६॥
O Uma! O Sakambhari! O you that are white in hue, and also black!
O slayer of the Asura Kaitabha! O yellow-eyed one! O you that see everything! O you of eyes that have the colour of smoke, I bow to you!
वेद-श्रुति-महा-पुण्ये, ब्रह्मण्ये जात-वेदसि ।
जम्बू-कटक-चैत्येषु
, नित्यं सन्निहितालये ॥७॥
You are the Vedas, the Srutis, and the greatest virtue! You are propitious to Brahmanas engaged in sacrifice. You are all knowing, you are ever present in the sacred abodes erected to you in cities of Jamvudwipa, I bow to you!
त्वं ब्रह्म-विद्यानां, महा-निद्रा च देहिनाम् ।
स्कन्ध-मातर्भगवति
, दुर्गे कान्तार-वासिनि॥८॥
You are the Knowledge-of-the-highest-truth among sciences, and you are that sleep of creatures from which there is no waking. O mother of Skanda (Lord Muruga), possessor of the six (highest) attributes of Divinity, O Durga, that dwells in the most inaccessible regions.
स्वाहाकारः स्वधा चैव, कला काष्ठा सरस्वती ।
सावित्री वेद-माता च
, तथा वेदान्त उच्यते ॥९॥
You are called Swaha, and Swadha, and the subtle divisions of time such as Kala, and Kashta. You are the goddess of knowledge: Saraswati, and the mother of the Vedas, and the personification of Vedanta.
स्तुतासि त्वं महा-देवि विशुद्धेनान्तरात्मा ।
जयो भवतु मे नित्यं
, त्वत्-प्रसादाद् रणाजिरे ॥१०॥
With inner mind purified, I praise you, O great goddess; let victory
always attend me through your grace, on the field of battle.
कान्तार-भय-दुर्गेषु, भक्तानां चालयेषु च ।
नित्यं वससि पाताले
, युद्धे जयसि दानवान् ॥११॥
In inaccessible regions, where there is fear, in places of difficulty, in the abodes of your worshippers and in the nether regions (Patala), you always dwell. And in battle you always defeat the Danavas (a demon race).
त्वं जम्भिनी मोहिनी च, माया ह्रीः श्रीस्तथैव च ।
सन्ध्या प्रभावती चैव
, सावित्री जननी तथा ॥१२॥
You are the unconsciousness, the sleep, the illusion, the modesty, the beauty of all creatures. You are the twilight, and the radiant light of day! You are Savitri, and you are the mother of all creation.
तुष्टिः पुष्टिर्धृतिदीप्तिश्चन्द्रादित्य-विवर्धनी ।
भूतिर्भूति-मतां संख्ये
, वीक्ष्यसे सिद्ध-चारणैः ॥१३॥

You are contentment, development, fortitude and light. You increase the radiance of the Sun and the Moon. You are the prosperity of those that prosper. The Siddhas and the Charanas behold you in deep contemplation!

Thursday, June 7, 2012

Chapter 1 : श्रीमद्देवी भागवतमहापुराणम् Shrimad Devi Bhagavatam


श्रीमद्देवी भागवतमहापुराणम्

अथ प्रथमा‍‌ऽध्याय:
सृष्टौ या सर्गरूपा जगदवनविधौ पालनी या च रौद्री संहारे चापि यस्या जगदिदमखिलं क्रिडनं या पराख्या । पश्यन्ती मध्यमाथो तदनु भगवत वैखरी वर्णरूपा सास्मद्वाचं प्रसन्ना विधिहरिगिरिशाराधितालङ्करोतु ॥१॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं ससस्वतीं व्यास ततो जयमुदीरयेत् ॥२॥
ऋषय ऊचु:
सूत जीवसमा बह्वीर्यस्त्वं श्रावयसीह न: । कथा मनोहरा: पुण्या व्यासशिष्य महामते ॥३॥
सर्वपापहरं पुण्यं विष्णोश्चरितमद्भतम् । अवतारकथोपेतमस्माभिर्भक्तित: श्रुतम् ॥४॥
शिवस्य चरितं दिव्यं भस्मरुद्राक्षयोस्तथा । सेतिहासञ्य माहात्म्यं श्रुतं तव मुखाम्बुजात् ॥५॥
अधुना श्रोतुमिच्छाम: पावनात् पावनं परम् । नॄणामनायासे सर्वाश: ॥६॥
तत् त्वं ब्रूहि महाभाग येन सिध्यन्ति मानवा: । कलावि परं त्वत्तो न विद्म: संशयच्छिदम् ॥७॥
सूत उवाच
साधु पृष्टं महाभागा लोकानां हितकाम्यया । सर्वाशास्त्रस्य यत् सारं तद्वो वक्ष्याम्यशेषत: ॥८॥
तावद् गर्जन्ति तीर्थानि पुराणानि व्रतानि च । यावन्न श्रुयते सम्यग् देवीभागवतं नरै: ॥९॥
तावत् पापाटवी नॄणां क्लेशदादभ्रकण्टका । यावन्न परशु: पाप्तो देवीभागवताभिध: ॥१०॥
तावत् क्लेशावहं नॄणामुपसर्गमहातम: । यावन्नैवोदयं प्राप्तो देवीभागवतोष्णगु: ॥११॥
ऋषय ऊचु:
सूत सूत माहभा वद नो वदतां वर । कीदृशं तत्पुराणं हि विधिस्तच्छ्रवणे च क: ॥१२॥
कतिभिर्वासरैरेतच्छ्रोतव्यं किञ्च पूजनम् । कैर्मानवै: श्रुतं पुर्वं कान्कान्कामानवाप्नुयु: ॥१३॥
सूत उवाच
विष्णोरंशो मुनिर्जात: सत्यवत्यां पराशरात् । विभज्य वेदांश्चतुर: शिष्यानध्यापयत्युरा ॥१४॥
व्रात्यानां द्विजबन्धूनां वेदेष्वनधीकारिणाम् । स्त्रीणां दुर्मेधसा नॄणां धर्मज्ञानं कथं भवेत् ॥१५॥
विचार्यैतत् तु मनसा भगवान् बादरायण: । पुराणसंहितां दध्यौ तेषां धर्मविधित्सया ॥१६॥
अष्टादश पुराणानि स कृत्वा भगवान। मुनि: । मामेवाध्यापयामास भारतख्यानमेव च ॥१७॥
देवीभागवतं तत्र पुराणं भोगमोक्षदम् । स्वयं तु श्रावयामास जनमेजयभूपतिम् ॥१८॥
पूर्वमस्य पिता राजा परीक्षित् तक्षकाहिना । सन्दष्टस्तस्त संशुध्यै राज्ञा भागवतं श्रुतम् ॥१९॥
नवभिर्दिवसै: श्रीमद्वेदव्यासमुखाम्बुजात् । त्रैलोक्यमातरं देवीं पूजयित्वा विधानत: ॥२०॥
नवाहयज्ञे सम्पूर्णे परीक्षिदपि भूपति: । दिव्यरूपधरो देव्या: सालोक्यं तत्क्षणादगात् ॥२१॥
पितुर्दिव्यां गतिं राजा विलोक्य जनमेजय: । व्यासं मुनिं समभ्यर्च्य परां मुदमवाप ह ॥२२॥
अष्टादशपुराणानां मध्ये सर्वोत्तमं परम् । देवीभागवतं नाम धर्मकामार्थमोक्षदम् ॥२३॥
ये श्रृण्वन्ति सदा भक्त्या देव्या भागवतीं कथाम् । तेषां सिद्धिर्न दूरस्था तस्मात् सेव्या सदा नृभी: ॥२४॥
दिनमर्ध तदर्ध वा मुहुर्तं क्षणमेव वा । ये श्रृण्वन्ति नरा भक्त्या न तेषां दुर्गति: क्वचित् ॥२५॥
सर्वयज्ञेषु तीर्थेषु सर्वदानेषु यत् फलम् । सकृत् पुराणश्रवणात् तत् फलं लभते नर: ॥२६॥
कृतादौ बहवो धर्मा: कलौ धर्मस्तु केवलम् । पुराणश्रवणादन्यो विद्यते नापरो नृणाम् ॥२७॥
धर्माचारविहीनानां कलावल्पायुषां नृणाम् । व्यासो हिताय विदधे पुराणाख्यं सुधारसम् ॥२८॥
सुधां पिबुन्नेक एव नर: स्यादजरामर: । देव्या: कथामृतं कुर्यात् कुलमेवाजरामरमारम् ॥२९॥
मासानां नियमो नात्र दिनानां नियमोऽपि न । सदा सेव्यं सदा सेव्यं देवीभागवतं नरै: ॥३०॥
आश्विने मधुमासे वा तपोमासे शुचौ तथा । चतुर्षु नवरात्रेषु विशेषात् फलदायकम् ॥३१॥
अतो नवाहयज्ञोऽयं सर्वस्मात् पुण्यकर्मण: । फलाधिकप्रदानेन प्रोक्त: पुण्यप्रदो नृणाम् ॥३२॥
ये दुर्हृद: पापरता विमूढा मित्रद्रुहो वेदविनिन्दकाश्च । हिंसारता  नास्तिकमार्गसक्ता नवाहयज्ञने  पुनन्ति ते कलौ ॥३३॥
परास्वदाराहरणेऽतिलुब्धा ये वै नरा: कल्मषभारभाज: । गोदेवताब्राह्मणभक्तिहीना नवाहयज्ञेन भवन्ति शुद्धा ॥३४॥
तपोभिरुग्रैर्वततीर्थसेवनैर्दानैरनेकैर्नियमैर्मखैश्च । हुतैर्जपैर्यच्च फलं न लभ्यते नवाहयज्ञेन तदाप्यते नृणाम् ॥३५॥
तथा न गङ्गा न गया न काशी न नैमिषं नो मथुरा न पुष्करम् । पुनाति सद्यो बदरीवनं नो यथा हि देवीमख  एष विप्रा: ॥३६॥
अतो भागवतं देव्या: पुराणं परत: परम् । धर्मार्थकाममोक्षाणामुत्तमं साधनं मतम् ॥३७॥
आश्विनस्य सिते पक्षे कन्याराशिगते रवौ । महाष्टम्यां समभ्यर्च्य हैमसिंहासनस्थितम् ॥३८॥
देवीप्रीतिप्रदं भक्त्य श्रीभागवतपुस्तकम् । दद्याद् विप्राय योग्योय स देव्या: पदवीं लभेत् ॥३९॥
देवीभागवतस्यापि श्लोकं श्लोमार्धमेव वा । भक्त्य यश्च पठेन्नित्यं स देव्या: प्रीतिभाग्भवेत् ॥४०॥
उपसर्गभयं घोरं महामारीसमुद्भवम् । उत्पातानखिलांश्चापि हन्ति श्रुवणमात्रत: ॥४१॥
बालग्रहकृतं यच्च भूतप्रेतकृतं भयम् । देवीभागवतस्यास्य श्रवणाद् याति दूरत: ॥४२॥
यस्तु भागवतं देव्या पठेद् भक्त्या श्रृणोति वा । धर्ममर्थं च कामं च मोक्षं च लभते नर: ॥४३॥
श्रवणाद्वसुदेवोऽस्य प्रसेनान्वेषणे गतम् । चिरायितं प्रियं पुत्रं कृष्णं लब्ध्वा मुमोद ह॥४४॥
य एतां श्रृणुयाद् भक्त्या श्रीमद्भगवतीं कथाम् । भुक्तिं मुक्तिं स लभते भक्त्या यश्च पठेदिमाम् ॥४५॥
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् । रोगी रोगात् प्रमुच्येत श्रुत्वा भागवतामृतम् ॥४६॥
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना । देवीभागवतं श्रुत्वा लभेत् पुत्रं चिरायुषम् ॥४७॥
पूजितं यद्गृहे नित्यं श्रीभागवतपुस्तकम् । तद्गृहं तीर्थभूतं हि वसतां पापनाशकम् ॥४८॥
अष्टम्यां वा चतुर्दश्यां नवम्यां भक्तिसंयुत: । य: पठेच्छुणुयाद् वापिस सिद्धिं लभते पराम् ॥४९॥
पठन् द्विजो वेदविदग्रणीर्भवेद् । बाहुप्रजातो धराणीपति: स्यात् वैश्य: पठन् वित्तसमृद्धिमेति शूद्रोऽपि श्रृण्वन स्वकुलोत्तम: स्यात् ॥५०॥
॥ इति श्रीस्कन्दपुराणे मानसखण्डे श्रीमद्देवीभागवतमाहात्म्ये देवीभागवश्रवणमाहात्म्यवर्णनं नाम प्रथमो‍‌ऽध्य:॥१॥

Thursday, February 2, 2012

Adhya Stotra - Universal mother


आद्या स्तोत्रम्
नम आद्यायै।
शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम्
यः पठेत्सततं भक्त्या एव विष्णुवल्लभः॥१॥
Listen child, as I narrate to you, the great virtues of the Adya Stora. Whoever reads this Stotram with constant devotion, will definitely become Lord Vishnu's favorite.
मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित्कलौ युगे।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥२॥
This hymn destroys the fear of death and sickness, in this Age of Kali (Kali Yuga). A childless lady will conceive a child if she reads this Hymn for three fortnights.
द्वौ मासौ बन्धनान्मुक्ति विप्रर्वक्त्रात्श्रुतं यदि।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥३॥
A person who listens to his hymn for two months from a Brahmin shall attain liberation from all form of bindings. (Women who have a propensity to give birth to still-born children) shall give birth to healthy children, if she listens to this Hymn for 6 months.
नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात्
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥४॥
Victory may be assured for one who reads this Hymn, be it on boat (in water) or in times of distress or in times of war. If this hymn is written and placed in one's home, there shall not be any threat of fear of fire or theft.
राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता।
ह्रीं ब्रह्माणी ब्रह्मलोके वैकुण्ठे सर्वमङ्गला ॥५॥
One who reads this Hymn, is always the victor in the land of the King (or the Royal Palace/ abode of Royalty). All the Gods are also pleased. Description of Adya Ma begins: Brahmani in Brahmaloka (the Land of Brahma). Sarvamangala in Vaikunth, the Abode of Lord Vishnu.
इन्द्राणी अमरावत्यामविका वरुणालये
यमालये कालरूपा कुबेरभवने शुभा ॥६॥
Indrani in Amaravati (the Capital of Indra's Land - Swarga) Amvika in the Land of Varuna. Kalarupa in the Land of Yama (God of Death). Shubha (the Auspicious One) in the Abode of Kubera (God of Wealth)
महानन्दाग्निकोने वायव्यां मृगवाहिनी
नैऋत्यां रक्तदन्ता ऐशाण्यां शूलधारिणी ॥७॥
Mahananda (the Great Daughter) in the South-East. Mrigavahini (the one who rides on a deer) in the North-West. Rakta-danta (the one whose teeth is drenched in blood) in the South-West. Shool-dharini (the one who holds a trident) in the North East.
पाताले वैष्णवीरूपा सिंहले देवमोहिनी
सुरसा मणीद्विपे लङ्कायां भद्रकालिका ॥८॥
Vaishnavi in the Nether-world, Deva Mohini in Singhal (literally the Land of Lions, or might possibly refer to present day Sri Lanka) Surasa in Manidweep (literally Land of Gems) Bhadra Kalika in Lanka (again Sri Lanka)

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे
विरजा औड्रदेशे कामाक्ष्या नीलपर्वते ॥९॥
Rameshwari in the 'Bridge of the Sea' (a.k.a Adam's Bridge - a chain of limestone shoals, between Pamban Island, also known as Rameswaram Island, off the southeastern coast of Tamil Nadu, India, and Mannar Island, off the northwestern coast of Sri Lanka. Geological evidence suggests that this bridge may have been a former land connection between India and Sri Lanka.)
Vimala (the Pure One) in Puri (Puri in Orissa was also known as 'Purusottama Kshetra') Viraja (the Unsullied One/ Spotless One) in Orissa (Odra Des) Goddess Kamakshya in the (Land of) Blue Mountains
कालिका वङ्गदेशे अयोध्यायां महेश्वरी
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥१०॥
Kalika in Bengal, Maheshwari in Ayodhya, Annapurna in Varanasi, Gayeshwari in Gaya
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा
द्वारकायां महामाया मथुरायां माहेश्वरी ॥११॥
Goddess Bhadra Kali in Kurukshetra, Goddess Katyayani in Vraja, Mahamaya in Dwaraka, Maheshwari in Mathura.
क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य
नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥१२॥
You are the hunger in all living beings, You are the shore of the ocean, You are the ninth lunar day of the waxing moon (Shukla Pakshya), and the eleventh of the dark fortnight (Krishna Pakshya).
दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी
रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥१३॥
She is/ You are Devi (Parvati), daughter of Dakshasaa, You are Janaki of Rama. You are the one who slayed Ravana.
चण्डमुण्डवधे देवी रक्तबीजविनाशिनी
निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥१४॥
The slayer of Chanda and Munda, Raktabeeja, Nishumbha and Shumbha, Madhu and Kaitabh.
विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा
आद्यास्तवमिमं पुण्यं यः पठेत्सततं नरः ॥१५॥
You are Durga, devoted to Visnu (literally: the giver of devotion to Vishnu), you are the dispenser of pleasure as well as salvation.
सर्वज्वरभयं स्यात्सर्वव्याधिविनाशनम्
कोटितीर्थफलं तस्य लभते नात्र संशयः ॥१६॥
The human being who regularly recites this sacred hymn to Adya would be free from the fear of all types of fever. All his/her illnesses would be cured (destroyed). He/ she would receive the blessings equivalent to one who makes 10 million (innumerable) holy pilgrimages.
जया मे चाग्रतः पातु विजया पातु पृष्ठतः।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥१७॥
May Jaya protect me from the front, may Vijaya protect me from behind, May Narayani protect the upper portion of my body, may Simha Vahini (she who rides a lion) protect my full body.
शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी
विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥१८॥
May Shivaduti (She who sent Shiva as emissary) , Ugrachanda (the ferocious killer of Chanda), and Parameshwari protect all my limbs all over, (May) Vishalakshmi (She who has broad eyes), Mahamaya (She who is great enchantress), Kaumari , Sankhini(and consort of Shiva) (protect me).
चक्रिणी जयधात्री रणमत्ता रणप्रिया
दुर्गा जयन्ती काली भद्रकाली महोदरी॥१९॥
Chakrini (She who is the power of Indra), Jayadhatri (She who gives victory), Ranamatta (She who is engrossed in war), Ranapriya (She who likes war), Durga, Jayanti (Victorious), Kali, Bhadra Kali, Mahodari (the one who is supremely benevolent)
नारसिंही वाराही सिद्धिदात्री सुखप्रदा
भयङ्करी महारौद्री महाभयविनाशिनी॥१०॥
Narasinghi (half-woman/half-lion - with reference to Narsimha, fourth Avatar of Vishnu) Varahi (female boar - with reference to Varaha, third Avatar of Vishnu), She who liberates, She who spreads happiness. Bhayankari (She who is fearsome), Maharoudri (the Radiant One) and she who destroys great fear.
इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम्
Thus comes to an end the Adya Stotram which is a part of the conservation between Brahma and Narada, as described in Brahma Yamala.