Thursday, February 2, 2012

Adhya Stotra - Universal mother


आद्या स्तोत्रम्
नम आद्यायै।
शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम्
यः पठेत्सततं भक्त्या एव विष्णुवल्लभः॥१॥
Listen child, as I narrate to you, the great virtues of the Adya Stora. Whoever reads this Stotram with constant devotion, will definitely become Lord Vishnu's favorite.
मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित्कलौ युगे।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि ॥२॥
This hymn destroys the fear of death and sickness, in this Age of Kali (Kali Yuga). A childless lady will conceive a child if she reads this Hymn for three fortnights.
द्वौ मासौ बन्धनान्मुक्ति विप्रर्वक्त्रात्श्रुतं यदि।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ॥३॥
A person who listens to his hymn for two months from a Brahmin shall attain liberation from all form of bindings. (Women who have a propensity to give birth to still-born children) shall give birth to healthy children, if she listens to this Hymn for 6 months.
नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात्
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् ॥४॥
Victory may be assured for one who reads this Hymn, be it on boat (in water) or in times of distress or in times of war. If this hymn is written and placed in one's home, there shall not be any threat of fear of fire or theft.
राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता।
ह्रीं ब्रह्माणी ब्रह्मलोके वैकुण्ठे सर्वमङ्गला ॥५॥
One who reads this Hymn, is always the victor in the land of the King (or the Royal Palace/ abode of Royalty). All the Gods are also pleased. Description of Adya Ma begins: Brahmani in Brahmaloka (the Land of Brahma). Sarvamangala in Vaikunth, the Abode of Lord Vishnu.
इन्द्राणी अमरावत्यामविका वरुणालये
यमालये कालरूपा कुबेरभवने शुभा ॥६॥
Indrani in Amaravati (the Capital of Indra's Land - Swarga) Amvika in the Land of Varuna. Kalarupa in the Land of Yama (God of Death). Shubha (the Auspicious One) in the Abode of Kubera (God of Wealth)
महानन्दाग्निकोने वायव्यां मृगवाहिनी
नैऋत्यां रक्तदन्ता ऐशाण्यां शूलधारिणी ॥७॥
Mahananda (the Great Daughter) in the South-East. Mrigavahini (the one who rides on a deer) in the North-West. Rakta-danta (the one whose teeth is drenched in blood) in the South-West. Shool-dharini (the one who holds a trident) in the North East.
पाताले वैष्णवीरूपा सिंहले देवमोहिनी
सुरसा मणीद्विपे लङ्कायां भद्रकालिका ॥८॥
Vaishnavi in the Nether-world, Deva Mohini in Singhal (literally the Land of Lions, or might possibly refer to present day Sri Lanka) Surasa in Manidweep (literally Land of Gems) Bhadra Kalika in Lanka (again Sri Lanka)

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे
विरजा औड्रदेशे कामाक्ष्या नीलपर्वते ॥९॥
Rameshwari in the 'Bridge of the Sea' (a.k.a Adam's Bridge - a chain of limestone shoals, between Pamban Island, also known as Rameswaram Island, off the southeastern coast of Tamil Nadu, India, and Mannar Island, off the northwestern coast of Sri Lanka. Geological evidence suggests that this bridge may have been a former land connection between India and Sri Lanka.)
Vimala (the Pure One) in Puri (Puri in Orissa was also known as 'Purusottama Kshetra') Viraja (the Unsullied One/ Spotless One) in Orissa (Odra Des) Goddess Kamakshya in the (Land of) Blue Mountains
कालिका वङ्गदेशे अयोध्यायां महेश्वरी
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी ॥१०॥
Kalika in Bengal, Maheshwari in Ayodhya, Annapurna in Varanasi, Gayeshwari in Gaya
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा
द्वारकायां महामाया मथुरायां माहेश्वरी ॥११॥
Goddess Bhadra Kali in Kurukshetra, Goddess Katyayani in Vraja, Mahamaya in Dwaraka, Maheshwari in Mathura.
क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य
नवमी शुक्लपक्षस्य कृष्णसैकादशी परा ॥१२॥
You are the hunger in all living beings, You are the shore of the ocean, You are the ninth lunar day of the waxing moon (Shukla Pakshya), and the eleventh of the dark fortnight (Krishna Pakshya).
दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी
रामस्य जानकी त्वं हि रावणध्वंसकारिणी ॥१३॥
She is/ You are Devi (Parvati), daughter of Dakshasaa, You are Janaki of Rama. You are the one who slayed Ravana.
चण्डमुण्डवधे देवी रक्तबीजविनाशिनी
निशुम्भशुम्भमथिनी मधुकैटभघातिनी ॥१४॥
The slayer of Chanda and Munda, Raktabeeja, Nishumbha and Shumbha, Madhu and Kaitabh.
विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा
आद्यास्तवमिमं पुण्यं यः पठेत्सततं नरः ॥१५॥
You are Durga, devoted to Visnu (literally: the giver of devotion to Vishnu), you are the dispenser of pleasure as well as salvation.
सर्वज्वरभयं स्यात्सर्वव्याधिविनाशनम्
कोटितीर्थफलं तस्य लभते नात्र संशयः ॥१६॥
The human being who regularly recites this sacred hymn to Adya would be free from the fear of all types of fever. All his/her illnesses would be cured (destroyed). He/ she would receive the blessings equivalent to one who makes 10 million (innumerable) holy pilgrimages.
जया मे चाग्रतः पातु विजया पातु पृष्ठतः।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी ॥१७॥
May Jaya protect me from the front, may Vijaya protect me from behind, May Narayani protect the upper portion of my body, may Simha Vahini (she who rides a lion) protect my full body.
शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी
विशालाक्षी महामाया कौमारी सङ्खिनी शिवा ॥१८॥
May Shivaduti (She who sent Shiva as emissary) , Ugrachanda (the ferocious killer of Chanda), and Parameshwari protect all my limbs all over, (May) Vishalakshmi (She who has broad eyes), Mahamaya (She who is great enchantress), Kaumari , Sankhini(and consort of Shiva) (protect me).
चक्रिणी जयधात्री रणमत्ता रणप्रिया
दुर्गा जयन्ती काली भद्रकाली महोदरी॥१९॥
Chakrini (She who is the power of Indra), Jayadhatri (She who gives victory), Ranamatta (She who is engrossed in war), Ranapriya (She who likes war), Durga, Jayanti (Victorious), Kali, Bhadra Kali, Mahodari (the one who is supremely benevolent)
नारसिंही वाराही सिद्धिदात्री सुखप्रदा
भयङ्करी महारौद्री महाभयविनाशिनी॥१०॥
Narasinghi (half-woman/half-lion - with reference to Narsimha, fourth Avatar of Vishnu) Varahi (female boar - with reference to Varaha, third Avatar of Vishnu), She who liberates, She who spreads happiness. Bhayankari (She who is fearsome), Maharoudri (the Radiant One) and she who destroys great fear.
इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम्
Thus comes to an end the Adya Stotram which is a part of the conservation between Brahma and Narada, as described in Brahma Yamala.





Tuesday, January 31, 2012

Shiva Apradh Kshamapan Stotra


शिवापराधक्षमापण  स्तोत्रम्

आदौ कर्मप्रसङ्गात्कलयति कलुषं मातृकुक्षौ स्थितं मां
विण्मूत्रामेध्यमध्ये कथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१॥
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखाद्रुदनपरवशः शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥२॥
प्रौढोऽहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टोऽविवेकः सुतधनयुवतिस्वादुसौख्ये निषण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥३॥
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापै रोगैर्वियोगैस्त्वनवसितवपुः प्रौढहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥४॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गेऽसुसारे ।
ज्ञातो धर्मो विचारैः श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥५॥
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसि विकसिता गन्धधूपैः त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥६॥
दुग्धैर्मध्वाज्युतैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥७॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसङ्ख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गातीरे व्रतजननियमैः रुद्रजाप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥८॥
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुम्भके (कुण्डले)सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपेऽपराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥९॥
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतकलिमलं शङ्करं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शम्भो  ॥१०॥
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शङ्करे
सर्पैर्भूषितकण्ठकर्णयुगले (विवरे)नेत्रोत्थवैश्वानरे ।
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमचलामन्यैस्तु किं कर्मभिः  ॥११॥
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज मन श्रीपार्वतीवल्लभम्  ॥१२॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितं
तस्मात्त्वां (मां)शरणागतं शरणद त्वं रक्ष रक्षाधुना  ॥१३॥
वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्  ॥१४॥
गात्रं भस्मसितं च हसितं हस्ते कपालं सितं
खट्वाङ्गं च सितं सितश्च वृषभः कर्णे सिते कुण्डले ।
गङ्गाफेनसिता जटा पशुपतेश्चन्द्रः सितो मूर्धनि
सोऽयं सर्वसितो ददातु विभवं पापक्षयं सर्वदा  ॥१५॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्ष्मस्व
शिव शिव करुणाब्धे श्री महादेव शम्भो  ॥१६॥
 ॥इति श्रीमद् शङ्कराचार्यकृत शिवापराधक्षमापण स्तोत्रं संपूर्णम् ॥




Madana Mohana Ashtakam


श्रीमदनमोहनाष्टकम्

जय शंखगदाधर नीलकलेवर पीतपटाम्बर देहि पदम् ।
जय चन्दनचर्चित कुण्डलमण्डित कौस्तुभशोभित देहि पदम् ॥१॥

जय पंक्कजलोचन मारविमोहन पापविखण्डन देहि पदम् ।
जय वेणुनिनादक रासविहारक वंक्किम सुन्दर देहि पदम् ॥२॥

जय धीरधुरन्धर अद्भुतसुन्दर दैवतसेवित देहि पदम् ।
जय विश्वविमोहन मानसमोहन संस्थितिकारण देहि पदम् ॥३॥

जय भक्तजनाश्रय नित्यसुखालय अन्तिमबान्धव देहि पदम् ।
जय दुर्जनशासन केलिपरायण कालियमर्दन देहि पदम् ॥४॥

जय नित्य निरामय दीन दयामय चिन्मय माधव देहि पदम् ।
जय पामनपावन धर्मपरायण दावनसूदन देहि पदम् ॥५॥

जय वेदविदावर गोपवधूप्रिय वृन्दावनधन देहि पदम् ।
जय सत्यसनातन दुर्गतिभञ्जन सज्जनरञ्जन देहि पदम् ॥६॥

जय सेवकवत्सल करुणासागर वाच्छित पूरक देहि पदम् ।
जय पूतधरातल देवपरात्पर सत्वगुणाकर देहि पदम् ॥७॥

जय गोकुलभूषण कंसनिषूदन सात्वतजीवन देहि पदम् ।
जय योगपरावण संसृतिवारण ब्रह्मनिरञ्जन देहि पदम् ॥८॥

॥ इति श्रीमदनमोहनाष्टकं सम्पूर्णम् ॥



Sunday, January 1, 2012

Subramanya Ashtakam

Subramanya Ashtakam


हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म वल्लीश नाथ मम देहि करावलम्बम् ॥१॥
O Merciful one! Friend of the down trodden! The Sun of (who blossoms) the Lotus face of the Lord of Pārvatī, He whose lotus feet are worshipped by Śrīśa (Lord Viṣṇu), O Lord dearest to Vallī! O Svāminātha! Thoust may lend thy holy hand unto me!
देवाधिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदसुगीतकीर्ते वल्लीश नाथ मम देहि करावलम्बम् ॥२॥
O son of the Lord of Lords – Maheśvara, Lord of the Deva Gaṇas (Demigods), He whose tender lotus feet are propitiated by Indra (the celestial ruler), He whose praises are sung by Devarṣi Nārada, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम ।
श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम देहि करावलम्बम् ॥३॥
O Destroyer the diseases of those who daily perform charity of food! Bestower of all wealth! Essence of the Vedas, Āgamas and the Praṇava, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूलचापादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम देहि करावलम्बम् ॥४॥
O weilder of the cosmic lance (Vel), spear (śūlam), bow and arrow(s) which wrought destruction unto Krauñcāsura and his associates! The peacock which holds Vāsuki(the celestial serpent) on its beak, which is your vehicle, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
देवादिदेवरथमण्डलमध्यमेत्य देवेन्द्रपीठनगरं दृढचापहस्त ।
शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीश नाथ मम देहि करावलम्बम् ॥५॥
O Lord of Lords! The great warrior who repaired to the city of Devendra on a (divine) chariot, He whom the gods extolled when He destroyed (the illusory mount Krauñca) by casting His cosmic lance, O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
हीरादिरत्नवलयुक्तकिरीटहार केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम देहि करावलम्बम् ॥६॥
He whose charming brilliance is magnified by a crown bedecked with diamonds and other precious gems, keyura, earrings and armour. O warrior Lord, victor of Tārkāsura! O Lord! who is extolled by the gods and dearest to Vallī! Thoust may lend thy holy hand unto me!
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ वल्लीश नाथ मम देहि करावलम्बम् ॥७॥
He who is propitiated through abhiṣekam of holy waters of the Gaṅgā sacntified by the great Pañcākṣara and other mantras and Pañcāmṛtam by Indra and other celestials! O Lord with peacock (as your vehicle), O Destroyer of the six enemies like Kāma (lust) and others! (ariṣaḍvargaṁ), O Lord dearest to Vallī! Thoust may lend thy holy hand unto me!
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या वल्लीश नाथ मम देहि करावलम्बम् ॥८॥
O Kartikeya! O Dearest to Valli! Protect (me of) the wicked mind(ed) corrupted by Kāma and other maladies through (Your) merciful nectarine Grace like the cool radiant moonlight, O Lord! Thoust protect me by lending thy holy hand unto me!
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः
ते सर्वमुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥९॥
The best of the twice born who recite this virtous hymn called ‘Subrahmaṇyāṣṭakaṁ’, beget all wealth and salvation by the grace of Lord Subrahmaṇya.
सुब्रह्मण्याष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणात्तस्य नश्यति ॥१०॥
He who recites this virtous hymn called ‘Subrahmaṇyāṣṭakaṁ’, getting up early in the morning, the sins accrued over a crore births, are destroyed instantaneously.