Wednesday, March 11, 2009

Manakamana - मन:कामनास्तुति:

मन:कामनास्तुति:

ॐ नमो मन:कामनायै ।
मन: कामना सन्नतानां ददाना मन:कामनेति प्रसिद्धा ततस्त्वम् ।
मन:कामनां पूरयन्ती जनानां मन:कामनामम्बिकां त्वां नमामि ॥१॥
जगत्पावती जह्नुकन्या त्वमेव जगन्मोहिनी विष्णुमायासि देवी ।
जगज्जीविनी वृत्तरूपा त्वमेव जगत्पोषिणी त्वं जनित्री जनानाम् ॥२॥
जगद्धारिणी या स्थिरा सा त्वमेव जगतप्राणिनी मेघपुष्पस्वरूपा ।
जगन्मङ्गला मङ्गलानां निदानं जगत्कारणं कारणषु प्रधानम् ॥३॥
महीपालगेहैकलक्ष्मीस्त्वमेव महीपालराज्योदये हेतुभूता ।
महीपालराज्यच्युतौ हेतुभूता महीपालसेव्या त्वमेवासि मात: ॥४॥
विपद्ग्रामदावावानलोच्छेदहेतु: पदाम्भोजयुग्मस्मृतिस्तावकीना ।
अतो ये स्मरन्ति प्रायाणे क्षितीशा न तेषा विपक्षोद्भवा भीतिरुग्रा ॥५॥
नृपाभीष्टदानान्मन:कामनेति मदियाभिधानं कृतार्थ किलेति ।
न वाच्यं भवानि द्विजानां समीहा त्वया पूरणीयानुकम्पां विधाय ॥६॥
कपर्द्दी विरक्तोSनुरक्तेन रक्तो रमेशो रमायाम्प्रसक्त: शयालु: ।
दयालु रमा न श्रुता न त्वदन्यं शरण्यं न जाने न जाने न जाने ॥७॥
तव चरणसरोजं सेवते कल्पवृक्षं जननि यदि मनुष्यो दुर्लभ नैव किञ्चित् ।
विविधविषयभोगान् संविधायाङ्गनाभि रिह वसति तदन्ते याति तद्धामनाम ॥८॥
सर्वलोकवशकारणशक्तिरस्ति याद्भूततमा वनितानाम् ।
सा त्वमेव नगराजसुते यत्सेश्वरा अपि सुरा वशभाज ॥९॥
॥इति श्री मन:कामनास्तुति: सम्पूर्ण ॥

Manakamana Temple
Goddess Manakamana is highly noted as a wishful filling goddess through out the country. The holy temple of goddess Manakamana lies on a beautiful ridge west of Kathmandu valley. It is said that she is the younger sister of goddess Kali. She is regarded to be a very sacred goddess. The temple is important from the historical and archeological point of view. It is a famous pilgrimage site for Hindus. Manakamana is four hours walk up hill from the highway. On the occasion of Visit Nepal Year 1998, the cable cars have been plied from Kurintar Village, Chitwan to the hill of Manakamana, which takes only 8 minutes to reach there.

No comments: