Showing posts with label Nepal. Show all posts
Showing posts with label Nepal. Show all posts

Wednesday, March 11, 2009

Sankata Devi Strotam - सङ्कटास्तोत्रम्

सङ्कटास्तोत्रम्

ध्यायेSहं परमेश्वरीम् दशभुजां नेत्रत्रयोद् भासिताम्
सद्य: सङ्कटतारिणीम् गुणमयीमारक्तवर्णाम् शुभाम् ।
अक्षस्स्रग्जलपूर्णकुम्कमलं शङ्खं गदां विभ्रतीम्
त्रैशल डमरुञ्य खड्गविधृतां चक्राभयाद्यां पराम् ॥१॥
सङ्कटा प्रथम नाम द्वितीयं विजया तथा ।
तृतीय कामदा प्रोक्तं चतुर्थम् दु:खहारिणी ॥२॥
सर्वाणी पञ्चमं नाम षष्ठं कात्यायनी तथा ।
सप्तम भीमनयना सर्वरोगहताष्टमम् ॥३॥
नामाष्टकमिद पुण्यं त्रिसन्ध्य श्रद्धयान्वित: ।
य: पठेत् पाठयेद्वापि नरो मुच्येत सङ्कटात् ॥४॥
॥इति श्री सङ्कटास्तोत्र: सम्पूर्ण ॥


Sankata prathamam namam, dwitheeyam vijayasthadha,
Thritheeyam Kamada proktham, chahurtham Dukha harini,
Sarvani panchamam nama shashtam karthyayani thadha,
Sapthamam Bheema nayana Sarva rogaharshtamam,
Nama ashtakamidham punyam trisandhyam sradhayanvitha,
Ya padethpadeyedwapi naro muchyathe sankatath. 1-4

Translation:
Hear those eight names of her , who fulfills all desires,
Remover of dangers is her first name,
Victorious Goddess is her second name,
Fulfiller of all desires is her third name,
Destroyer of sorrows is her fourth name,
She who is everything is her fifth name,

Daughter of Kathyayana is her sixth name,
Goddess with very large eyes is her seventh name,
She who cures all diseases is her eighth name.

He who reads these holy names with faith,
At the times of dawn. Noon and dusk ,
Or he who gets them read would never suffer dangers.

People do pooja at Sankata temple, Kathmandu, Nepal to remove problems from their life. The problem for wealth, problem in one’s business, problem in romance or relating to other aspect of life are said to be solved by doing puja at famous Sankata Temple.


Manakamana - मन:कामनास्तुति:

मन:कामनास्तुति:

ॐ नमो मन:कामनायै ।
मन: कामना सन्नतानां ददाना मन:कामनेति प्रसिद्धा ततस्त्वम् ।
मन:कामनां पूरयन्ती जनानां मन:कामनामम्बिकां त्वां नमामि ॥१॥
जगत्पावती जह्नुकन्या त्वमेव जगन्मोहिनी विष्णुमायासि देवी ।
जगज्जीविनी वृत्तरूपा त्वमेव जगत्पोषिणी त्वं जनित्री जनानाम् ॥२॥
जगद्धारिणी या स्थिरा सा त्वमेव जगतप्राणिनी मेघपुष्पस्वरूपा ।
जगन्मङ्गला मङ्गलानां निदानं जगत्कारणं कारणषु प्रधानम् ॥३॥
महीपालगेहैकलक्ष्मीस्त्वमेव महीपालराज्योदये हेतुभूता ।
महीपालराज्यच्युतौ हेतुभूता महीपालसेव्या त्वमेवासि मात: ॥४॥
विपद्ग्रामदावावानलोच्छेदहेतु: पदाम्भोजयुग्मस्मृतिस्तावकीना ।
अतो ये स्मरन्ति प्रायाणे क्षितीशा न तेषा विपक्षोद्भवा भीतिरुग्रा ॥५॥
नृपाभीष्टदानान्मन:कामनेति मदियाभिधानं कृतार्थ किलेति ।
न वाच्यं भवानि द्विजानां समीहा त्वया पूरणीयानुकम्पां विधाय ॥६॥
कपर्द्दी विरक्तोSनुरक्तेन रक्तो रमेशो रमायाम्प्रसक्त: शयालु: ।
दयालु रमा न श्रुता न त्वदन्यं शरण्यं न जाने न जाने न जाने ॥७॥
तव चरणसरोजं सेवते कल्पवृक्षं जननि यदि मनुष्यो दुर्लभ नैव किञ्चित् ।
विविधविषयभोगान् संविधायाङ्गनाभि रिह वसति तदन्ते याति तद्धामनाम ॥८॥
सर्वलोकवशकारणशक्तिरस्ति याद्भूततमा वनितानाम् ।
सा त्वमेव नगराजसुते यत्सेश्वरा अपि सुरा वशभाज ॥९॥
॥इति श्री मन:कामनास्तुति: सम्पूर्ण ॥

Manakamana Temple
Goddess Manakamana is highly noted as a wishful filling goddess through out the country. The holy temple of goddess Manakamana lies on a beautiful ridge west of Kathmandu valley. It is said that she is the younger sister of goddess Kali. She is regarded to be a very sacred goddess. The temple is important from the historical and archeological point of view. It is a famous pilgrimage site for Hindus. Manakamana is four hours walk up hill from the highway. On the occasion of Visit Nepal Year 1998, the cable cars have been plied from Kurintar Village, Chitwan to the hill of Manakamana, which takes only 8 minutes to reach there.