Sunday, March 8, 2009

बगलामुखी कवचम् - Bagalamukhi Kavacham

अथ बगलामुखी कवचम्

श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।

इदानी श्रोतुमिच्छामि कवचं वद मे प्रभो ॥ १ ॥
वैरिनाशकरं दिव्यं सर्वाSशुभविनाशनम् ।
शुभदं स्मरणात्पुण्यं त्राहि मां दु:खनाशनम् ॥२॥
श्रीभैरव उवाच :
कवचं शृणु वक्ष्यामि भैरवीप्राणवल्लभम् ।
पठित्वा धारयित्वा तु त्रैलोक्ये विजयी भवेत् ॥३॥
ॐ अस्य श्री बगलामुखीकवचस्य नारद ऋषि: ।
अनुष्टप्छन्द: । बगलामुखी देवता । लं बीजम् ।
ऐं कीलकम् पुरुषार्थचष्टयसिद्धये जपे विनियोग: ।
ॐ शिरो मे बगला पातु हृदयैकाक्षरी परा ।
ॐ ह्ली ॐ मे ललाटे च बगला वैरिनाशिनी ॥१॥
Shiro may Bagla patu hriday may kakch ri para.
Om hreem om may lalate ch Bagla vairi nashinee [1]

गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वाधरा पातु कण्ठं मे वगलामुखी ॥२॥
Gada hastaa sadaa paatu mukham may moksha daayinee.
Vairi jihwaadharam paatu kantham may Baglamukhi [2]

उदरं नाभिदेशं च पातु नित्य परात्परा ।
परात्परतरा पातु मम गुह्यं सुरेश्वरी ॥३॥
Udaram nabhidesham ch paatunityam paraatparaa.
paraat partaraa paatu mamguhayam sureshwaree [3]

हस्तौ चैव तथा पादौ पार्वती परिपातु मे ।
विवादे विषमे घोरे संग्रामे रिपुसङ्कटे ॥४॥
Hastau chaiv tatha paadau Paarvatee paripaatumay.
Vivaaday vishmay ghoray sangramay ripu sankatay [4]


पीताम्बरधरा पातु सर्वाङ्गी शिवनर्तकी ।
श्रीविद्या समय पातु मातङ्गी पूरिता शिवा ॥५॥
Peetambardharaa paatu sarvangay Shivnartakee.
Shrividya samayaa paatu maatangee puritashivaa [5]

पातु पुत्रं सुतांश्चैव कलत्रं कालिका मम ।
पातु नित्य भ्रातरं में पितरं शूलिनी सदा ॥६॥
Paatu putram sutam chaiv kalatram Kaalikaa mam.
Paatu nityam bhraatram may pitram shoolinee sadaa [6]

रंध्र हि बगलादेव्या: कवचं मन्मुखोदितम् ।
न वै देयममुख्याय सर्वसिद्धिप्रदायकम् ॥ ७॥
Randhrey hi baglaa devyaah kavacham manmukhoditam.
Naiv deyam mukhyaaya sarvasiddhi paradaayakam [7]


पाठनाद्धारणादस्य पूजनाद्वाञ्छतं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥८॥
Pathnaadhaarnaa dasya poojana dwanchitah labhet.
Idam kavacham gyatvaa yo japed Baglamukhem [8]

पिवन्ति शोणितं तस्य योगिन्य: प्राप्य सादरा: ।
वश्ये चाकर्षणो चैव मारणे मोहने तथा ॥९॥
Pibati shonitam tasya yoginayah praapya saadaraah.
Vashye chaakarshanay chaiv maarnay mohanay tathaa [9]

महाभये विपत्तौ च पठेद्वा पाठयेत्तु य: ।
तस्य सर्वार्थसिद्धि: स्याद् भक्तियुक्तस्य पार्वति ॥१०॥
Mahaabhaye vipattau ch pathedwa paathyettu yah.
tasya sarvaarth siddhih syaad bhakti yuktasya Paarvati [10]


इति श्रीरुद्रयामले बगलामुखी कवचं सम्पूर्णम्
Iti Shri Rudrayaamalay baglamukhee kavacham Sampoornam.
_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



2 comments:

Anonymous said...

Namaskaaram.Can you plz let me know from which puranam is this Bagalamukhi kavacham extracted ? Is this the authentic one or is there any else ? My email: ssnaaga@gmail.com
Dhanyavaad...

SS Naga

Anonymous said...

Abe tere ko puran ki pari hai be. Tum logo ko tark karna ata hai. sale pehele biswas la phir study kar . Murkh pandito ki tarah bate karna band kar be.