Showing posts with label Narayani. Show all posts
Showing posts with label Narayani. Show all posts

Friday, September 23, 2011

Shri Strotram from Agni Purana

श्रीस्तोत्रं 


पुष्कर उवाच ।
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥१॥
इन्द्र उवाच ।
नमस्ये सर्वलोकानां जननीमब्धिसम्भवां
श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥२॥
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।
सन्धया रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ॥३॥
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥४॥
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।
सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥५॥
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥६॥
त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।
विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥७॥
दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥८॥
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ॥९॥
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।
त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥१०॥
मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।
मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥११॥
मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।
त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये  ॥१२॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।
त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥१३॥
त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।
कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१४॥
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१५॥
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१६॥
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥१७॥

॥इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः॥

Please visit the following links for the meaning of this stuti in Hindi.









Wednesday, April 22, 2009

Shree Ashta Lakshmi Stotram अष्टलक्ष्मी

Shree Ashta Lakshmi Stotram अष्टलक्ष्मी स्त्रोतम्

1.Aadi Lakshmi (Forever) - आदि लक्ष्मी


Sumans vanditha, sundari, madhavi, chandra-sahodhari,hemamai;
Munigana vanditha, mokshapradayani manjula bashani, vedasuthe
Pankajavasini, Devasupoojita sadguna varshini, shantiyute,
Jaya, Jaya,hey mudhusudhana kamini Aadi lakshmi Jaya palayamam.

Victory and victory to Adhi lakshmi 
Oh, darling of the killer of Madhu,
Who is worshipped by all good people,
Who is pretty and sister of the moon,
Who looks as if she is made of gold,
Who is saluted by all groups of sages,
Who grants salvation,
Who talks sweet words,
Who is praised by Vedas,
Who lives on the Lotus flower,
Who is worshipped by all devas,
Who showers good qualities on people,
And who is the personification of peace,
Please protect me always.

2.Dhanya Lakshmi. (Vegetation) - धान्य लक्ष्मी

Aikali kalmashanashini, kamini vaidhik Rupini, Vedamai,
Sherasumudra mangala Rupinimandranivasini, manthramathe,
Mangaladayani,Ambujavasini, Devaganashritha Padayuthe,
Jaya,Jaya,hey Mudhusudhana kamini dhanya lakshmi palayamam.

Victory and victory to Danyalakshmi
Oh darling of the killer of Madhu,
Who destroys bad effects of kali yuga,
Who is most desirable god,
Who is personification of Vedas,
Who is pervaded by the Vedas,
Who arose out of milk,
Who is the form of all that is good,
Who lives in the sacred chants,
Who lives on the lotus flower,
And whose feet is worshipped by devas,
Please protect me always



3.Dhairya Lakshmi (Patience, tolerance, Courage)- धैरीय लक्ष्मी

Jayavaravarshini,Vaishnaivi,Bhargavi mandraswarupini,manthramai,
Suragunapujitha,Shree shu phala prada ganyavikasini,shastramathe.
Bhava Bhaia harini,Papavimochini Sadhujanashritha Padayuthe,
Jaya,Jaya,Hey Madhusudana Kamini Dhairya Lakshmi, Jaya palayamam.

Victory and victory to Dairyalakshmi
Oh, darling of the killer of Madhu,
Who is described by victorious and blessed,
Who is the shakthi which came out of Vishnu,
Who is the daughter of sage Bhargava,
Whose form is that of sacred chants,
Who is pervaded by sacred chants,
Who is worshipped by all devas,
Who gives results fast,
Who improves knowledge,
Who is worshipped by shastras,
Who destroys fear,
Who gives redemption from sins,
And whose feet is worshipped by holy people,
Who lives on the lotus flower,
Please protect me always



4. Gaja Lakshmi.(Destroyer of Evil) - गज लक्ष्मी

Jaya,Jaya, Duragathi nashini,kamini sarva phala prada,shastramaye,
Radhgajhthurag padathi samavruth Parijana manditha Lokanuthe,
Hari Hara Brahma supugitha saveta tapanivarina,Padayuthe,
Jaya, Jaya, hey madhusudana kamini shree Gaja Lakshmi Palayamam.

Victory and victory to Gajalakshmi
Oh darling of the killer of Madhu,
Victory and victory to you,
Who removes bad fate,
Who is desirable God,
Who is the personification of shastras,
Which bless one with all that is asked,
Who is surrounded by an army of elephants,
Chariots, horses and cavalry,
Who is worshipped and served by,
Shiva, Vishnu and Brahma,
And whose feet provides relief from suffering,
Please protect me always


5.Santana Lakshmi. (Offspring) - सन्तान लक्ष्मी
 
Ayi, gaja vahini,mohini, chakrani, Ragavivardhini, ganyamaye,
Gunagana varidhi,Lokahithaishini Saptasvara-maie ganayamathe,
Sakala Surasura deva munieshwara manava vanditha Padayuthe,
Jaya, Jaya hey madhusudana kamini santana Lakshmi Palayamam.

Victory and victory to Santhanalakshmi
Oh, darling of the killer of Madhu,
Who rides on the bird,
Who is an enchantress,
Who is the consort of he who holds the chakra,
Who pacifies emotions,
Who is pervaded by knowledge,
Who is ocean of good qualities,
Who has her mind in the good of all the world,
Who is worshipped by the music of seven swaras,
And who is worshipped by all devas, asuras,
Sages and all humans,
Please protect me always.


6.Vijaya Lakshmi. (Victory) - विजय लक्ष्मी


Jaya, kamalasini, Sadgathi dayani ganya vikasini, ganamai,
Anudina,marchitha kumkuma dusara bhushitha vasitha , nadyamathe.
Kanakadarastruthi vaibhava vanditha Shankara desika manyapadhe,
Jaya, Jaya hey madhusudana kamini Vijaya Lakshmi Palayamam.


Victory and victory to Vijayalakshmi
The darling of the killer of Madhu,
Victory to she who sits on the lotus,
Who blesses us with salvation,
Who spreads our knowledge,
Who is pervaded with music,
Who is coated with the saffron powder,
Which is daily used to worship her,
Who is worshipped by playing of musical instruments,
And who was pleased by the prayer,
Of the golden rain by the great Sankara,
Please protect me always.


7.Vidya Lakshmi. (Education) -  विद्या लक्ष्मी

Pranatha Sureshwari, Bharathi, Bhargavi shokavinashini, Rathnamai,
Manimaia bhushitha karnavibhushina shantisamavruth hasyamukhe,
Navanidhi, dayani,kalimala harini Kamyaphalaprada, hasyayuthe,
Jaya, Jaya, hey madhusudana kamini Vidya Lakshmi Palayamam.

Victory and victory to Vidhyalakshmi
Oh, darling of the killer of Madhu,
Who is the pleased goddess of devas,
Who is he goddess of Bharatha,
Who is the daughter of sage Bhargava,
Who removes all sorrows,
Who is fully ornamented by precious stones,
Who wears several gem studded ornaments,
Whose ear is decorated,
Who is the abode of peace,
Who has a smiling face,
Who blesses us with nine types of wealth,
Who steals away bad effects of kali,
And whose hands blesses us,
For fulfillment of our wish,
Please protect me always


8.Dhana Lakshmi (Wealth) - धन लक्ष्मी

Dhimi,dhimi Dindimi, dindimi dindimi, Dandubhinada sampurnamae,
Ghuma,ghuma gungama, gunguma, gunguruha shanka ni nadasuvadyamathe,
Vivida, puraniyitihasya supujitha, vidik marg shrudharshyuthe,
Jaya, Jaya, hey mudhusudana kamini Shree Dhana Lakshmi Palayamam. Shubham


Victory and victory to Danalakshmi
Hey, darling of the killer of Madhu,
Who is fully complete with,
Dimidimi sounds of the drum,
And the majestic sound of conch,
Gumguma, ghummkuma, gunguma,
Who is worshipped by Vedas and puranas,
And who shows the path of religious discipline,
Please protect me always.



Shri Lakshmi Chalisa (श्री लक्ष्मी चालीसा)

श्री लक्ष्मी चालीसा
Shri Lakshmi Chalisa 

।। दोहा ।।

मातु लक्ष्मी करि कृपा, करो हृदय में वास ।

मनोकामना सिद्घ करि, परुवहु मेरी आस ।।



यही मोर अरदास, हाथ जोड़ विनती करुं ।

सब विधि करौ सुवास, जय जननि जगदंबिका ।।



सिन्धु सुता मैं सुमिरौ तोही । ज्ञान बुद्घि विघा दो मोही ।।

तुम समान नहिं कोई उपकारी । सब विधि पुरवहु आस हमारी ।।

जय जय जगत जननि जगदम्बा । सबकी तुम ही हो अवलम्बा ।।

तुम ही हो सब घट घट वासी । विनती यही हमारी खासी ।।

जगजननी जय सिन्धु कुमारी । दीनन की तुम हो हितकारी ।।

विनवौं नित्य तुमहिं महारानी । कृपा करौ जग जननि भवानी ।।

केहि विधि स्तुति करौं तिहारी। सुधि लीजै अपराध बिसारी ।।

कृपा दृष्टि चितववो मम ओरी । जगजननी विनती सुन मोरी ।।

ज्ञान बुद्घि जय सुख की दाता । संकट हरो हमारी माता ।।

क्षीरसिन्धु जब विष्णु मथायो । चौदह रत्न सिन्धु में पायो ।।

चौदह रत्न में तुम सुखरासी । सेवा कियो प्रभु बनि दासी ।।

जब जब जन्म जहां प्रभु लीन्हा । रुप बदल तहं सेवा कीन्हा ।।

स्वयं विष्णु जब नर तनु धारा । लीन्हेउ अवधपुरी अवतारा ।।

तब तुम प्रगट जनकपुर माहीं । सेवा कियो हृदय पुलकाहीं ।।

अपनाया तोहि अन्तर्यामी । विश्व विदित त्रिभुवन की स्वामी ।।

तुम सम प्रबल शक्ति नहीं आनी । कहं लौ महिमा कहौं बखानी ।।

मन क्रम वचन करै सेवकाई । मन इच्छित वांछित फल पाई ।।

तजि छल कपट और चतुराई । पूजहिं विविध भांति मनलाई ।।

और हाल मैं कहौं बुझाई । जो यह पाठ करै मन लाई ।।

ताको कोई कष्ट न होई । मन इच्छित पावै फल सोई ।।

त्राहि त्राहि जय दुःख निवारिणि । त्रिविध ताप भव बंधन हारिणी ।।

जो चालीसा पढ़ै पढ़ावै । ध्यान लगाकर सुनै सुनावै ।।

ताकौ कोई न रोग सतावै । पुत्र आदि धन सम्पत्ति पावै ।।

पुत्रहीन अरु संपति हीना । अन्ध बधिर कोढ़ी अति दीना ।।

विप्र बोलाय कै पाठ करावै । शंका दिल में कभी न लावै ।।

पाठ करावै दिन चालीसा । ता पर कृपा करैं गौरीसा ।।

सुख सम्पत्ति बहुत सी पावै । कमी नहीं काहू की आवै ।।

बारह मास करै जो पूजा । तेहि सम धन्य और नहिं दूजा ।।

प्रतिदिन पाठ करै मन माही । उन सम कोइ जग में कहुं नाहीं ।।

बहुविधि क्या मैं करौं बड़ाई । लेय परीक्षा ध्यान लगाई ।।

करि विश्वास करै व्रत नेमा । होय सिद्घ उपजै उर प्रेमा ।।

जय जय जय लक्ष्मी भवानी । सब में व्यापित हो गुण खानी ।।

तुम्हरो तेज प्रबल जग माहीं । तुम सम कोउ दयालु कहुं नाहिं ।।

मोहि अनाथ की सुधि अब लीजै । संकट काटि भक्ति मोहि दीजै ।।

भूल चूक करि क्षमा हमारी । दर्शन दजै दशा निहारी ।।

बिन दर्शन व्याकुल अधिकारी । तुमहि अछत दुःख सहते भारी ।।

नहिं मोहिं ज्ञान बुद्घि है तन में । सब जानत हो अपने मन में ।।

रुप चतुर्भुज करके धारण । कष्ट मोर अब करहु निवारण ।।

केहि प्रकार मैं करौं बड़ाई । ज्ञान बुद्घि मोहि नहिं अधिकाई ।।


।। दोहा ।।


त्राहि त्राहि दुख हारिणी, हरो वेगि सब त्रास ।

जयति जयति जय लक्ष्मी, करो शत्रु को नाश ।।

रामदास धरि ध्यान नित, विनय करत कर जोर ।

मातु लक्ष्मी दास पर, करहु दया की कोर ।।
_______________________________
If I am not Posting.
I may be doing something at these places:

Youtube
Esnips



Thursday, April 2, 2009

Shri Devi Atharvasheersham (श्रीदेव्यथर्वशीर्षम् )

श्रीदेव्यथर्वशीर्षम्

ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ।।१।।

साब्रवीत् - अहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ।।२।।

अहमानन्दानानन्दौ । अहं विज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणी वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ।।३।।

वेदोऽहमवेदोऽहम् । विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक् चाहम् ।।४।।

अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वेदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ।।५।।

अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ।।६।।

अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते । अहं राष्ट्री सङ्मनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स दैवीं सम्पदमाप्नोति ।।७।।

ते देवा अब्रुवन् –

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।।८।।

तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
दुर्गां देवीं शरणं प्रपद्यामहेऽसुरान्नाशयित्र्यै ते नमः ।।९।।

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ।।१०।।

कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ।।११।।

महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ।।१२।।

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ।।१३।।

कामो योनिः कमला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ।।१४।।

एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं वेद स शोकं तरति ।।१५।।

नमस्ते अस्तु भगवति मातरस्मान् पाहि सर्वतः ।।१६।।

सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींसि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ।।

पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ।।१७।।

वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधनम् ।।१८।।

एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः ।
ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ।।१९।।

वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं वक्त्रसमन्वितम् ।
सूर्योऽवामश्रोत्रबिन्दुसंयुक्तष्टात्तृतीयकः ।
नारायणेन संमिश्रो वायुश्चाधरयुक् ततः ।
विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ।।२०।।

हृत्पुण्डरीकमध्यस्थां प्रातः सूर्यसमप्रभाम् ।
पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् ।
त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ।।२१।।

नमामि त्वां महादेवीं महाभयविनाशिनीम् ।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ।।२२।।

यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अतएवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ।।२३।।

मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ।
यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।।२४।।

तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् ।
नमामि भवभीतोऽहं संसारार्णवतारिणीम् ।।२५।।

इदमथर्वशीर्षं योऽधीते स पञ्चाथर्वशीर्षजपफलमाप्नोति । इदमथर्वशीर्षमज्ञात्वा योऽर्चां स्थापयति - शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ।

दशवारं पठेद् यस्तु सद्यः पापैः प्रमुच्यते ।
महादुर्गाणि तरति महादेव्याः प्रसादतः ।।२६।।

सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति य एवं वेद । इत्युपनिषत् ।।


Get this widget | Track details | eSnips Social DNA

_______________________________


Monday, March 16, 2009

नारायणि नमोऽस्तु ते - Durga Saptashati (दुर्गा सप्तशती) Chapter 11 - Hymn to Narayani

I wanna share a video which is from chapter 11 of Durga Saptashati or Chandi Path or Devi Mahatmyam. I could have just posted the lyrics only but gaining extra knowledge is not a harm. Here I present Chapter 11 from Durga Saptashati. The hyme to Narayani is very beautiful.

ॐ श्री दुर्गाये नम:

दुर्गा सप्तशती

॥ अथ एकादशोऽध्यायः ॥

धऽयानम्
ॐ बालरविद्युतिमिन्दुकिरिटां तुङ्गकुचा नयनत्रययुक्ताम्।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्॥

ऋषिरुवाच ॥१॥

देव्या हते तत्र महासुरेन्द्रे
सेन्द्राः सुरा वह्निपुरोगमास्ताम् ।
कात्यायनीं तुष्टुवुरिष्टलाभा-
द्विकासिवक्त्राब्जविकाशिताशाः ॥२॥

देवि प्रपन्नार्तिहरे प्रसीद
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥३॥

आधारभूता जगतस्त्वमेका
महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-
दाप्यायते कुत्स्नमलङ्घयवीर्ये ॥४॥

त्वं वैष्णवीशक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेत-
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥५॥

विद्याः समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वयैकया पूरितमम्बयैतत्
का ते स्तुतिः स्तव्यपरा परोक्तिः ॥६॥

सर्वभूता यदा देवी भुक्तिमुक्तिप्रदायिनी ।
त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥७॥

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥८॥

कलाकाष्ठादिरूपेण परिणामप्रदायिनि ।
विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥९॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वाथर्साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥१०॥

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥११॥

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥१२॥

हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।
कौशाम्भःक्षरिके देवि नारायणि नमोऽस्तु ते ॥१३॥

त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।
माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुते ॥१४॥

मयूरकुक्कुटवृते महाशक्तिधरेऽनघे ।
कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥१५॥

शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।
प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥१६॥

गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।
वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥१७॥

नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।
त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥१८॥

किरीटिनि महावज्र सहस्रनयनोज्ज्वले ।
वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥१९॥

शिवदूतीस्वरूपेण हतदैत्यमहाबले ।
घोररूपे महारावे नारायणि नमोऽस्तु ते ॥२०॥

दंष्ट्राकरालवदने शिरोमालाविभूषणे ।
चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥२१॥

लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे ।
महारात्रि महाऽविद्ये नारायणि नमोऽस्तु ते ॥२२॥

मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।
नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते ॥२३॥

सर्वस्वरूपे सर्वेशे सर्वेशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥२४॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥२५॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥२६॥

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥२७॥

असुरामृग्वसापङ्कचर्चिंतस्ते करोज्ज्वलः ।
शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥२८॥

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥२९॥

एतत्कृतं यत्कदनं त्वयाद्य
धर्मद्विषां देवि महासुराणाम् ।
रूपैरनेकैर्बहुधात्ममूर्तिम्
कृत्वाम्बिके तत्प्रकरोति कान्या ॥३०॥

विद्यासु शास्त्रेषु विवेकदीपे-
ष्वाद्येषु वाक्येषु च का त्वदन्या ।
ममत्वगर्तेऽतिमहान्धकारे

विभ्रामयत्येतदतीव विश्वम् ॥३१॥

रक्षांसि यत्रोग्रविषाश्च नागा
यत्रारयो दस्युबलानि यत्र ।
दावानलो यत्र तथाब्धिमद्ये
तत्र स्थिता त्वं परिपासि विश्वम् ॥३२॥

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥३३॥

देवि प्रसीद परिपालय नोऽरि-
भीतेर्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥३४॥

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥३५॥

देव्युवाच ॥३६॥

वरदाहं सुरगणा वरं यन्मनसेच्छथ ।
तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥३७॥

देवा ऊचुः ॥३८॥

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥३९॥

देव्युवाच ॥४०॥

वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे ।
शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥४१॥

नन्दगोपगृहे जाता यशोदागर्भसम्भवा ।
ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥४२॥

पुनरप्यतिरौद्रेण रूपेण पृथिवीतले ।
अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥४३॥

भक्षयन्त्याश्च तानुग्रान् वैप्रचितान् महासुरान् ।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥४४॥

ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः ।
स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥४५॥

भूयश्च शतवार्षिक्यामनावृष्टयामनम्भसि ।
मुनिभिः संस्तुता भूमौ सम्भविष्यामययोनिजा ॥४६॥

ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् ।
कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥४७॥

ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः ।
भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥४८॥

शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि ।
तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् ॥४९॥

दुर्गादेवीति विख्यातं तन्मे नाम भविष्यति ।
पुनश्चाहं यदा भीमं रूपं कृत्वा हिमाचले ॥५०॥

रक्षांसि क्षययिष्यामि मुनीनां त्राणकारणात् ।
तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥५१॥

भीमादेवीति विख्यातं तन्मे नाम भविष्यति ।
यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति ॥५२॥

तदाऽहं भ्रामरं रूपं कृत्वासङ्खयेयषट्पदम् ।
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् ॥५३॥

भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः ।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति ॥५४॥

तदा तदाऽवतीर्याहं करिष्याम्यरिसंक्षयम् ॥ॐ॥५५॥

इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये नारायणिस्तुतिर्नाम एकादशोऽध्यायः

Translation:

The Rishi said: When the great lord of asuras was slain there by the Devi, Indra and other devas led by Agni, with their object fulfilled and their cheerful faces illumining the quarters, praised her, (Katyayani). The devas said: 'O Devi, you who remove the sufferings of your suppliants, be gracious. Be propitious, O Mother of the whole world. Be gracious, O Mother of the universe. Protect the universe. You are, O Devi, the ruler of all that is moving and unmoving. You are the sole substratum of the world, because you subsist in the form of the earth. By you, who exist in the shape of water, all this (universe) is gratified, O Devi of inviolable valour! You are the power of Vishnu, and have endless valour. You are the primeval maya, which is the source of the universe; by you all this (universe) has been thrown into an illusion. O Devi. If you become gracious, you become the cause of final emancipation in this world.

Salutation be to you, O Devi Narayani, O you who abide as intelligence in the hearts of all creatures, and bestow enjoyment and liberation. Salutation be to you, O Narayani, O you who, in the form of minutes, moments and other divisions of time, bring about change in things, and have (thus) the power to destroy the universe. Salutation be to you O Narayani, O you who are the good of all good, O auspicious Devi, who accomplish every object, the giver of refuge, O three eyed Gauri! Salutation be to you, O Narayani, you who have the power of creation, sustenance and destruction and are eternal. You are the substratum and embodiment of the three gunas. Salutation be to you, O Narayani, O you who are intent on saving the dejected and distressed that take refuge under you O you, Devi, who removes the sufferings of all!

Salutation be to you, O Narayani, O you who are good fortune, modesty, great wisdom, faith, nourishment and Svadha, O you who are immovable O you, great Night and great Illusion. Salutation be to you, O Narayani, O you who are intelligence and Sarasvati, O best one, prosperity, consort of Vishnu, dark one, the great nature, be propitious. O Queen of all, you who exist in the form of all, and possess every might, save us from error, O Devi. Salutation be to you, Devi Durga! May this benign countenance of yours adorned with three eyes, protect us from all fears.

When satisfied, you destroy all illness but when wrathful you (frustrate) all the longed-for desires. No calamity befalls men who have sought you. Those who have sought you become verily a refuge of others. Who is there except you in the sciences, in the scriptures, and in the Vedic sayings to light the lamp of discrimination? (Still) you cause this universe to whirl about again and again within the dense darkness of the depths of attachment. Where raksasas and snakes of virulent poison (are), where foes and hosts of robbers (exist), where forest conflagrations (occur), there and in the mid-sea, you stand and save the world. O Queen of the universe, you protect the universe. As the self of the universe, you support the universe. You are the (goddess) worthy to be adored by the Lord of the universe. Those who bow in devotion to you themselves become the refuge of the universe. O Devi, be pleased and protect us always from fear of foes, as you have done just now by the slaughter of asuras. And destroy quickly the sins of all worlds and the great calamities, which have sprung from the maturing of evil portents. O Devi you who remove the afflictions of the universe, be gracious to us who have bowed to you. O you worthy of adoration by the dwellers of the three worlds, be boon-giver to the worlds.

The Devi said: O Devas, I am prepared to bestow a boon. Choose whatever boon you desire in your mind, for the welfare of the world. I shall grant it. The devas said: ' O Queen of all, in this same manner, you must destroy all our enemies and all the afflictions of three worlds.’ The Devi said: 'When the twenty-eighth age has arrived during the period of Avaisvsvata Manu, two other great asuras, Shumbha and Nishumbha will be born. Then born from the womb of Yashoda, in the home of cowherd Nanda, and dwelling on the Vindhya mountains, I will destroy them both. Thus whenever trouble arises due to the advent of the danavas, I shall incarnate and destroy the foes.'

Here ends the eleventh chapter called 'Hymn to Narayani' of Devi-Mahatmyam in Markandeya Ppurana, during the period of Savarni, the Manu.