Saturday, May 1, 2010

Hey Govind Hey Gopal

Today I would to share you the lyrics of one of the most beautiful Shree Krishna Bhajan by Jagjit Singh.  
 
हे गोबिंद हे गोपाल हे दया लाल ॥१॥
O Lord of the Universe, O Lord of the World, O Dear Merciful Beloved.
प्रान नाथ अनाथ सखे दीन दरद निवार ॥२॥
You are the Master of the breath of life, the Companion of the lost and forsaken, the Destroyer of the pains of the poor.
हे सम्रथ अगम पूरन मोहि माया धारि ॥३॥
O All-powerful, Inaccessible, Perfect Lord, please showers me with Your Mercy.
अंध कूप महा भयान नानक पारि उतार ॥४॥
Please, carry Nanak across the terrible, deep dark pit of the world to the other side.

 
 
 
 

 _______________________________
If I am not Posting.  I may be doing something at these places:  
Youtube 
 Esnips

Friday, April 30, 2010

Kunti Stuti कुंती स्तुति


श्रीमद्भागवतपुराण कुंती कृत श्रीकृष्ण स्तुति
कुन्त्युवाच:
Kunti said:
नमस्ये पुरुषं त्वद्यमीश्वरं प्रकृते: परम् ।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवास्थितम् ॥१॥
My obeisances unto You, the Purusha, the Original Controller of the Cosmos who is invisible and beyond all existing both within and without.
मायाजवनिकाच्छन्नमज्ञाधोक्षमव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाटयधरो यथा ॥२॥
Covered by the deluding [material] curtain, being irreproachably transcendent and not discerned by the foolish, You are like an actor dressed up as a player.
तथा परमहंसानां मुनीनाममलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रिय: ॥३॥
You appear for the sake of the advanced transcendentalists and philosophers who can discriminate between spirit and matter, in order to execute the science that unites them in devotion. But how must we, the women, then exercize respect for You?
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥४॥
Therefore I offer You my respectful obeisances, You the Protector of the cows and the senses, the Supreme Lord, the son of Vasudeva and Devakî, the One of Nanda and the cowherd men of Vrindâvana.
नम: पङ्कजनाभाय नम: पङ्कजमालिने ।
नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥५॥
My respects for You, who has a lotuslike depression in His abdomen, who is always decorated with lotus flowers, whose glance is as cool as a lotus flower and whose footprints show the mark of lotusflowers.
यथा हृषीकेश खलेन देवकी कंसेने रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥६॥
You are the master of the senses and have released the distressed Devakî [mother of Krishna] from being imprisoned for so long by the envious [uncle] King Kamsa. And o Lordship, You have protected me and my children against a constant threat.
विषान्महाग्ने: पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रत: ।
मृधे मृधे
sनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे sभिसक्षिता: ॥७॥
Saving us in the past from poison, a great fire, man-eaters, a vicious assembly, sufferings from exile in the forest and against weapons in battles with great generals, You have now fully protected us against the weapon of the son of Drona.
विपद: सन्तु ता: शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥८॥
I wish we would have more of those calamities, o Master of the Universe, so that we can meet You again and again, because meeting You means that we no longer see the repetition of births and death.
जन्मैश्वर्यश्रितश्रीभिरेधमानमद: पुमान् ।
नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥९॥
The ones intoxicated by striving for a good birth, opulences, education, and beauty will never ever deserve to address You, who are easily approached by the ones destitute.
नमो sकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नम: ॥१०॥
All honor to You, the wealth of the ones living in poverty, who transcendental to the emotions one has with the material modes, are the One selfcontented and most gentle; all my respect for You who are the master of beatitude.
मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन्मिथ: कलि: ॥११॥
I consider You the personification of Eternal Time, the Lord without a beginning or an end, the All-pervasive One distributing Your mercy everywhere equally among the beings who live in dissent with each other.
न वदे कश्चद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद्दयितो
sस्ति कहिर्चिद् द्वष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥१२॥
O Lord, no one understands Your pastimes, that appear to be as conflictuous as the exploits of the common man; people think You are partial, but You favor or dislike no one.
जन्म कर्म च विश्वात्मन्नकस्याकर्तुरात्मन: ।
तिर्यङ्नृषिषु याद: स तदत्यन्तविडम्बनम् ॥१३॥
O Soul of the Universe, with Your vital energy taking birth although You are unborn and acting although You are inactive, You manifesting Yourself with the animals, the human beings, the wise and the aquatics, are veritably bewildering.
गोप्याददे त्वयि कृतागसि दाम तावद्या ते दशाश्रुकलिलाञ्जनासम्भ्रमाक्षम् ।
वक्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बभेति ॥१४॥
It is bewildering for me to see that at the time the gopî [Yas'odâ, the cowherd foster mother of Krishna] took up a rope to bind You because You were naughty, You were afraid and cried the make-up off Your eyes, even though You are feared by fear in person.
केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
यदो: प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥१५॥
Some say that You, like sandalwood appearing in the Malaya Hills, are born from the unborn for the glory of the pious kings or the pleasure of the family of dear King Yadu.
अपरे वसुदेवस्य देवक्यां याचितो sभ्यगात् ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥१८॥
Others say that You descended from the unborn for the good of Vasudeva and Devakî who prayed for You and for the demise of the ones envious with the godly.
भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥१९॥
Still others say that You, like a boat on the sea, came to take away the burden of extreme worldly grief and were born from the prayers of Lord Brahmâ.
भवे sस्मिन्क्लिश्यमानानामविद्याकामकर्मभि: ।
श्रवणस्मणार्हाणि करिष्यन्नति केचने ॥२०॥
And yet others say that You appeared for the ones suffering from desire and nescience in the materially motivated world so that they may perform in hearing, remembering and worshiping You.
शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश: स्मरन्ति नन्दन्ति तवेहितं जना: ।
त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥२१॥
Those people who take pleasure in continuously hearing, chanting and remembering Your activities, certainly very soon will see Your lotus feet, who put the recurrence of rebirths to an end.
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित्सुहृदो sनुजीविन: ।
येषां न चान्यद्भवत: पदाम्बुजात्परायणं राजसु योजितांहसाम् ॥२२॥
O Lord, with all that You did for us, You, today going to the kings engaged in enmity, are leaving us behind. Us, Your intimate friends living by Your mercy alone in dependence on Your lotus feet.
के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: ।
भवतो
sदर्शनं यर्हि हृषीकाणामिवेशितु: ॥२३॥
We, without You, will, along with the Yadus and Pândavas, be without the fame and name, like a body is without the senses after the spirit has left.
नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितै: ॥२४॥
The land of our kingdom will no longer appear as beautiful as it does now, being dazzled by the marks of Your footprints.
इमे जनपदा: स्वृद्धा: सुपक्वौषधिवीरुध: ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितै: ॥२५॥
All these cities and towns, because of Your glances, flourished more and more with their wealth of herbs, vegetables, forests, hills, rivers and seas.
अथ विश्वेश विश्वात्मन्विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णषु ॥२६॥
Therefore, o Lord of the Universe, o Personality of the universal form, cut my tie of deep affection for my kinsmen the Pândavas and the Vrishnis.
त्वयि मे sनन्यविष्या मतिर्मधुपते sसकृत् ।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥२७॥
Make my attraction to You pure and continuously overflowing, like the Ganges flowing down to the sea.
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥२८॥
O Krishna, friend of Arjuna and chief of the Vrishnis, annihilator of the rebellious dynasties on this earth, with Your unrelenting bravery You relieve the distressed cows, the twice-born and the godly, o Lord of Yoga incarnate, universal preceptor and original proprietor, unto You my respectful obeisances.
॥ इति श्रीकुन्ति कृत श्रीकृष्ण स्तुति: सम्पूर्णम् ॥


 
  

_______________________________
If I am not Posting.  I may be doing something at these places:  
Youtube  
Esnips

Wednesday, April 21, 2010

Mrityunjaya Stotram श्रीमृत्युञ्यस्तोत्रम्


श्रीमृत्युञ्यस्तोत्रम्
Mrityunjaya Stotram 

रत्नसानुशरासनं रजताद्रिश्रृङ्गनिकेतन  शिञ्जिनीकृतपद्मगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयैरबिवन्दितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः १॥
पञ्जपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेव भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः २॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोह पङ्कजासनपद्मलोचनपूजिताकग्रिसरोरुहम् ।
देवसिद्धतरङ्गिणीकरसिक्तशीतजटाध  चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ३॥
कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृक्षवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।
अन्धकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ४॥
यक्षराजसखं भगाक्षिहरं भुजङ्गविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।
क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ५॥
भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।
भुक्तिमुक्तफलप्रदं निखिलाघसङ्घनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ६॥
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।
भूमिवारिनभोहुताशन सोमपालितस्वाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ७॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपञ्चमशेषलोकनिवासिनम् ।
क्रीडयन्तमहर्निशं गणनाथयूथसमावृतं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ८॥
रुद्रं पशुपतिं स्थाणुं नीलण्ठमुमापतिम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ९॥
कालकण्ठं कलामूर्त्ति कालाग्निं कालनाशनम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १०॥
नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति ११॥
वामदेवं महादेवं लोकनाथं जगद्रुरुम ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १२॥
देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १३॥
अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १४॥
आनन्दं परमं नित्यं कैवल्यपदकारणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥१५॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति १६॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥
  
Note: Stanza 1 to 8 refers to Chandrasekhar Ashtakam 

     Stanza 9 to 16 refers to Maha Mrityunjaya Stotram 

_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Friday, April 2, 2010

Lord Vishnu Stuti and 16 Names


भगवान् विष्णु स्तुति    विष्णुषोडशमणिस्तोत्रम्
Lord Vishnu Stuti and 16 Names
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् .
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥
Dressed in white you are, Oh, all pervading one, And glowing with the colour of moon. With four arms, you are, the all knowing one I meditate on your ever-smiling face, And pray, Remove all obstacles on my way.
शान्ताकारं भुजगशयनं पद्यनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णु भवभयहरं सर्वलोकैकनाथम्॥ २॥
HIS visage is peace-giving. HE reposes upon the great serpent, (sheshhanaaga) From his navel springs the lotus. He is the mainstay of the universe. He is like the sky, all pervading. His complexion is like that of clouds his from is auspicious.  He is the consort of Goddess Lakshmi. His eyes are like lotus. Yogis reach him through meditation. I worship Vishnu, the destroyer of the fears of the world and the sole master of all the universes.
औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥३॥
Think him as Vishnu while taking medicine, As Janardhana while eating  food, As Padmanabha while in bed, As Prajapathi at time of  marriage.
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥४॥
As Chakra dhara while engaged in war, As Trivikrama while on travel, As Narayana on death bed, As Sreedhara while meeting with the beloved.
दु:स्वप्ने स्मरे गोविन्दं संकटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥५॥
As Govinda while tossing with bad dreams, As Madhu sudhana while in trouble, As Narasimha while in the forest, As Jala Sayina while fire is ravaging.
जलमध्ये वराहं च पर्वते रधुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥६॥
As Varaha while struggling in water, As Raghu nandana while lost in a mountain, As Vamana while on the move, And as Madhava while doing everything.
षोडशैतानि नामानि प्रातरुत्थाय य: पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥७॥
As soon as one wakes up in the morn, If these sixteen names are read, He would be bereft of all sins, And reach the world of Vishnu at the end.

Youtube link 

 
_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Sunday, March 14, 2010

शिव ताण्डव स्तुति: Shiva Tandav Stuti

शिव ताण्डव स्तुति:
देवा दिक्पतय: प्रयात परत: खं मुञ्चताम्भोमुच: पातालं व्रज मेदिनि प्रविशत क्षोणीतलं भूधरा: ।
ब्रह्मन्नुन्नय दुरमात्मभुवनं नाथस्य नो नृत्यत: शम्भो संकटमेतदित्यवतु व: प्रोत्सारणा नन्दिन: ॥१॥
दोर्दण्डद्वयलीलयाचलगिरिभ्राम्यत्तदुच्चै रवध्वानोद्भीतजगद्भ्रमत्पदभरलोलत्फणाग्रयोरगम् ।
भृङ्गापिङ्गजटाटवीपरिसरोद् गङ्‍गोर्मिमालाचलच्चन्द्र चारु महेश्वरस्य भवतान्न: श्रेयसे ताण्डवम् ॥२॥
संध्याताण्डवडम्बरव्यसनिनो भर्गस्य चण्डभ्रमिव्यानृत्यद् भुजदण्डमण्डलभुवो झञ्झानिला: पान्तु व: ।
येषामुच्छलतां जवेन झटिनि व्यूहेषु भूमीभृतामुड्डीनेषु विडौजसा पुनरसौ दम्भोलिरालोकिता ॥३॥
शर्वाणीपाणितालैश्चलवलयझणत्कारिभि: श्लाघ्यमानं स्थाने सम्भाव्यमानं पुलकितवपुषा शम्भुना प्रेक्षकेण ।
खेलत्पिच्छालिकेकाकलकलकलितं क्रौञ्चभिद् बर्हियूनो हेरम्बाकाण्डबृंहातरलितमनसस्ताण्डवं त्वा धुनोतु ॥४॥
देवस्त्रैगुण्यभेदात् सृजति वितनुते संहरत्यषे लोकानस्यैव व्यापिनीभिस्तनुभिरपि जगद् व्याप्तमष्टाभिरेव ।वन्द्यो नास्येति पश्यन्निव चरणगत: पातु पुष्पाञ्जलिर्व: शम्भोर्नृत्यावतारे वलयफणिफणाफूत्कृतैर्विप्रकीर्ण: ॥५॥
॥इति शिवताण्डवस्तुति: सम्पूर्णा ॥



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

Wednesday, March 3, 2010

Bhavani Bhujangam भवानीभुजङ्गप्रयातस्तोत्रम् Adi Shankaracharya


भवानीभुजङ्गप्रयातस्तोत्रम्
Bhavani Bhujangam
by 
Adi Shankaracharya


श्री गणेशाय नमः ।
षडाधारपङ्केरुहान्तविराजत् सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्ती पिबन्तीं सुधामूर्तिमीडेऽहमानन्दरूपाम् ॥ १
I bow before that personification of nectar, who is the everlasting immortal bliss, Who is the luster in the Sushumna, Which is in the six chakras of the body, And who melts the moon and drinks its light. [1]

ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराजत् त्रिकोणोल्लसन्तीं भजे श्रीभवानीम् ॥२॥
I sing about that Bhavani, Who sits in the triangle, which shines in the stamen of the great lotus, Who has the luster of crores of rising suns, Who is immensely pretty, And who attracts the entire world by her charm. [2]

कणत्किङ्किणीनूपुरोद्भासिरत्न प्रभालीढलाक्षार्द्रपादारविन्दाम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानां महादेवि मन्मूर्ध्नि तेक्षावयामि ॥ ३॥
Oh, great goddess please keep your feet, Which have jingling bells made of gems tied to it, Which shine in the luster of your wet lac painted feet, And which are worshipped by Vishnu, Brahma and others On my head and bless. [3]

सुषोणाम्बराबद्धनीवीविराजन् महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वली रम्यते रोमराजीं भजेऽहम् ॥ ४॥
I worship the streak of hair on your belly, Thine shining navel circling to the left, Thine hips dressed in red garments, And your waist adorned with golden tinkling belt, Studded with greatest of jewels. [4]

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भोपमश्रीस्तनद्वन्द्वमम्बांबुजाक्षीम् ।
भजे पूर्णदुग्धाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५॥
I worship thine twin radiant raised breasts full of milk, Which are round and like the gem studded pot, And which are ever shining with milk, Hey mother who has lotus like eyes. [5]

शिरीषप्रसूनोल्लसद्बाहुदण्डैर्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषा ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ६॥
I worship that Bhavani Who glitters with her arms, Which are as delicate as Sirisa flowers, And which carry arrow, bow, noose and goad, And which shines with bangles and bracelets. [6]

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा धरस्मेरवक्त्रारविन्दश्रियं ते ।
सुरत्नावलीहारताटङ्कशोभा भजे सुप्रसन्नामहं श्रीभवानीम् ॥ ७॥
I worship that Bhavani , Who is extremely pleasant, Who shines like the full moon of autumn, Whose lotus like face is adorned with peace, And who shines with gem studded necklace and ear studs. [7]

सुनासापुटं पद्मपत्रायताक्षं यजन्तः श्रियं दानदक्षं कटाक्षम् ।
ललाटोल्लसद्गन्धकस्तूरिभूषोज्ज्वलद्भिः स्फुरन्तीं भजे श्रीभवानीम् ॥ ८॥
I praise thee Amba, Who adorns your lotus like face, With musk on the forehead and cheeks, Who has very pretty nostrils, Who has a pretty forehead, Who has well formed beautiful lips. And who is capable of blessing with a side long glance. [8]

चलत्कुण्डलां ते भ्रमद्भृङ्गवृन्दां घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तीम् ।
स्फुरन्मौलिमाणिक्यमध्येन्दुरेखा विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९॥
I praise thine head, Which is playfully radiant, Which is adorned by the crescent moon, Which is decorated by the line of gems, In whose dense hair the swarm of bees, Enter swirl and play, And which is decorated, By densely woven white jasmine flowers. [9]

स्फुरत्वम्ब बिम्बस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च ।
इति श्रीभवानीस्वरूपं तदेवं प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ॥ १०॥
This form of yours, Oh Bhavani, Which is much above the universe, In its micro form, May please shine in the lotus heart mine, And bless me in your lustrous form, So that I rule over the wealth of words. [10]

गणेषाणिमाद्याखिलैः शक्तिवृन्दैः स्फुरच्छ्रीमहाचक्र राजोल्लसन्तीम् ।
परां राजराजेश्वरीं त्वा भवानीं शिवाङ्कोपरिस्था शिवा भावयेऽहम् ॥ ११॥
I meditate on you, the wife of Shiva, Who is sitting pleasantly on his lap, Surrounded by Shakthis led by lord Ganesha, Who is sitting highly radiant on the chakra raja, And who is Tripura and Rajarajeswari. [11]

त्वमर्कस्त्वमग्निस्त्वमिन्दुस्त्वमाप स्त्वमाकाशभूवायवस्त्वं चिदात्मा ।
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं  सदानन्दसंवित्स्वरूपं तवेदम् ॥ १२॥
I sing about you as a form of blissful knowledge, As one to whom , there is none superior, As you are the sun, moon, fire, water, Ether, earth, fire and the great essence.  [12]

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिताऽसि त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बुद्धिर्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ १३॥
Though I know not thine greatness, Wish I to praise you, Oh, Bhavani, Who is the knower of Vedas and Agamas, And who is unreachable through scriptures. So please pardon me for doing this. [13]

श्रुतीनामगम्यं सुवेदागमाद्यैर् महिम्नो न जानाति पारं तवेदम् ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमम्ब प्रमुग्धः किलाहम् ॥ १४॥
You are my teacher, you are my lord Shiva, You are the Goddess Shakthi, You are my mother, you are my father, You are the knowledge, you are my relations, And so you are my only refuge, my only thought, And everything that I can think of. [14]

शरण्ये वरेण्ये सुकारुण्यपूर्णे हिरण्योदराद्यैरगम्येऽतिपुण्ये ।
भवारण्यभीतं च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ १५॥
Salutations, salutations and salutations, Oh Bhavani, You are my refuge, my boon and form of all mercy, You are greatest among all devas, oh holy one, And so, please protect me from this forest snare of life. [15]

इमामन्वहं श्रीभवानीभुजङ्गस्तुतिर्यः पठेच्छ्रोतुमिच्छेत तस्मै ।
स्वकीयं पदं शाश्वतं चैव सारं श्रियं चाष्टसिद्धीश्च भवानी ददाति ॥ १६॥
Who ever correctly reads with devotion, This great hymn praising Bhavani from head to toe, Would attain a permanent place of salvation,  Which is the essence of Vedas, And also get wealth and the eight occult powers. [16]

भवानी भवानी भवानी त्रिवारम् उदारम् मुदा सर्वदा ये जपन्ति ।
नशोकम् न मोहम्
न पापं न भीति: कदाचित्कथंचित्कुतश्चज्जनानाम् ॥१७॥
Three times repeat the holy name of Bhavani, With devotion and repeatedly forever, And get rid of sorrow, passion, sin and fear, For all time and for all ways. [17]

इति श्रीमच्छङ्कराचार्यविरचितं भवानीभुजङ्गप्रयातस्तोत्रं संपूर्णम् ॥


 _______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips