Saturday, June 2, 2012

Dashian Tika Mantra


दशैँमा टीका लगाइदिने मन्त्र

आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्य नहुषे गतिश्च पवने मानञ्च दुर्योधने ॥
शौर्य शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते ।
विज्ञानं विदुरे भवन्ति भवतां कीर्तिश्च नारायणे ॥
लक्ष्मीस्ते पंकजश्री निवसतु भवने भारती कण्ठदेशे
बर्द्धन्तां बन्धुवर्गा: सकलरिपुगणा यान्तु पातालदेशम् ।
देश देशे च कीर्ति: प्रसरतु भवतां कुन्दपुष्पेन्दुशुभ्रा
जीव त्वं पुत्रपौत्रै: सकलसुखयुतैर्हायनानां शलैश्व ॥
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजीरत्न धनधान्यसमृद्धिरस्तु ।
ऐश्वर्यमस्तु वलमस्तु रिपुक्षयोSस्तु सन्तानसौख्यशततं हरिभक्तिस्तु ॥
मन्त्रार्था: सफला: सन्तु पूर्णा: सन्तु मनोरथा: ।
शत्रुंणा बुद्धिनाशोSस्तु मित्राणांमुदयस्तव ॥
अव्याधिना शरीरेण मनसा च निरामया ।
पूरयन्नर्थिनामाशां त्वं जीव शरदांशतम् ॥
भद्रमस्तु शिवंचास्तु महालक्ष्मी प्रसीदतु ।
रक्षन्तु त्वां सदां: देवा आशीष: सन्तु सर्वदा ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥




Please visit Dashian Tika Slok Here

No comments: