Saturday, June 2, 2012

Dashain Tika Slok


विजया दशमी को टिका लगाउँदाको श्लोक
आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्य नहुषे गतिश्च पवने मानञ्च दुर्योधने ॥
शौर्य शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते
विज्ञानं विदुरे भवन्ति भवतां कीर्तिश्च नारायणे ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥
जय त्वं देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥
ब्रह्मा करोतु दीर्घायुर्विष्णु: करोतु सम्पद: ।
हरो हरतु पापानि गात्रं रक्षतु चण्डिका ॥
आवाहनं न जानामि न जानामि समर्पूणम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्र्वरि ॥

Please visit my previous blog on Dashain Mantra Here

No comments: