Showing posts with label Dasara. Show all posts
Showing posts with label Dasara. Show all posts

Saturday, June 2, 2012

Dashian Tika Mantra


दशैँमा टीका लगाइदिने मन्त्र

आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयं राघवे ।
ऐश्वर्य नहुषे गतिश्च पवने मानञ्च दुर्योधने ॥
शौर्य शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते ।
विज्ञानं विदुरे भवन्ति भवतां कीर्तिश्च नारायणे ॥
लक्ष्मीस्ते पंकजश्री निवसतु भवने भारती कण्ठदेशे
बर्द्धन्तां बन्धुवर्गा: सकलरिपुगणा यान्तु पातालदेशम् ।
देश देशे च कीर्ति: प्रसरतु भवतां कुन्दपुष्पेन्दुशुभ्रा
जीव त्वं पुत्रपौत्रै: सकलसुखयुतैर्हायनानां शलैश्व ॥
स्वस्त्यस्तु ते कुशलमस्तु चिरायुरस्तु गोवाजीरत्न धनधान्यसमृद्धिरस्तु ।
ऐश्वर्यमस्तु वलमस्तु रिपुक्षयोSस्तु सन्तानसौख्यशततं हरिभक्तिस्तु ॥
मन्त्रार्था: सफला: सन्तु पूर्णा: सन्तु मनोरथा: ।
शत्रुंणा बुद्धिनाशोSस्तु मित्राणांमुदयस्तव ॥
अव्याधिना शरीरेण मनसा च निरामया ।
पूरयन्नर्थिनामाशां त्वं जीव शरदांशतम् ॥
भद्रमस्तु शिवंचास्तु महालक्ष्मी प्रसीदतु ।
रक्षन्तु त्वां सदां: देवा आशीष: सन्तु सर्वदा ॥
जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥




Please visit Dashian Tika Slok Here