Sunday, June 21, 2009

Bhadrakali Ashtakam Stuti भद्रकालीस्तुति:

भद्रकालीस्तुति:
Bhadrakali Stuti 
ब्रह्माविष्णु ऊचतु:

नमामि त्वां विश्वकर्त्रीं परेशीं नित्यामाद्यां सत्यविज्ञानरूपाम् ।
वाचातीतां निर्गणां चातिसूक्ष्मां ज्ञानातीतां शुद्धविज्ञानगम्याम् ॥१॥
पूर्णां शुद्धां विश्वरूपा सुरूपां देवीं वन्द्यां विश्ववनद्यामपि त्वाम् ।
सर्वान्त:स्थामुत्तमस्थानसस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥२॥
मायातीतां मायिनीं वापि मायां भिमां श्यामां भीमनेत्रां सुरेशीम् ।
विद्यां सिद्धां सर्वभूताशयस्था मीडे कालीं विश्वसम्पालयित्रीम् ॥३॥
नो ते रूपं वेत्ति शीलं च धाम नो वा ध्यानं नापि मन्त्रं महेशि ।
सत्तारूपे त्वां प्रपद्ये शरण्ये विश्वाराध्ये सर्वलोकैकहेतुम् ॥४॥
द्यौस्ते शीर्षं नाभिदेशो नभश्च चक्षूंषि ते चन्द्रसूर्यानलास्ते ।
उन्मेषास्ते सुप्रबोधो दिवा च रात्रिर्मातश्चक्षुषोस्ते निमेषम् ॥५॥
वाक्यं देवा भूमिरेषा नितम्बं पादौ गुल्फं जानुजङ्घस्त्वधस्ते ।
प्रीतिर्धर्मोsधर्मोकार्यं हि कोप: सृष्टिर्बोध: संहृतिस्ते तु निद्रा ॥६॥
अग्निर्जिह्वा ब्राह्मणास्ते मुखाब्जं संध्ये द्वे ते भ्रूयुगं विश्वमूर्ति: ।
श्वासो वायुर्बावो लोकपाला: क्रीडा सृष्टि: संस्थाति: संहृतिस्ते ॥७॥
एवंभूतां देवि विश्वात्मिकां त्वां कालीं वन्दे ब्रह्मविद्यास्वरूपाम् ।
मात: पूर्ण ब्रह्मविज्ञानगम्ये दुर्गेsपारे साररूपे प्रसीद ॥८॥
॥ इति श्रीमहाभागवते महापुराणे ब्रह्मविष्णुकृता भद्रकालीस्तुती: सम्पूर्णा ॥



_______________________________
If I am not Posting. 
I may be doing something at these places:

Youtube
Esnips

2 comments:

bhattathiri said...

Indian Vedic contribution is a reservoir of Vibrant Information and
Harmonious Creativity. May the womb of nature embrace all with
tranquil blessings from this day forward. Let this attract one's
attention affecting them positively. It is a Sanctuary of the Self a
Creative Venue which serves as an Enduring Expression of Lightness,
where a peaceful Atmosphere with Sunlight Flows and serene atmosphere
prevail.

In the storm of life we struggle through myriads of stimuli of
pressure, stress, and multi problems that seek for a solution and
answer. We are so suppressed by the routine of this every life style
that most of us seem helpless. However, if we look closely to ancient
techniques we shall discover the magnificent way to understand and
realize the ones around us and mostly ourselves. If only we could stop
for a moment and allow this to happen. May all beings be happy (Loka
Samastha Sukhino Bhavanthu)

Prakash Mishra said...

Jai Maa Bhadrakaali